समाचारं

भवतः परितः नागरिकसंहिता |. न्यायाधीशः - एतेषु जालेषु मा पदानि स्थापयतु !

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"IVF-सङ्कुलं सफलम् अस्ति" तथा च "भवन्तः स्वशिशुस्य लिङ्गं अपि चिन्वितुं शक्नुवन्ति"...एते अवास्तविकाः गर्वाः सन्ति ये दम्पतीः शिशुं प्राप्तुं उत्सुकाः सन्ति ये "तत्कालचिकित्सा" कृते कष्टे प्राप्नुवन्ति अद्यैव जिउलोङ्गपो न्यायालयेन इन् विट्रो निषेचनात् उत्पद्यमानस्य अनुबन्धविवादस्य श्रवणं कृतम्, तथा च निर्धारितं यत् अनुबन्धः कानूनानुसारं अमान्यः अस्ति, तथा च प्रतिवादी वाङ्गेन ५०,००० युआन्-रूप्यकाणां प्रत्यागमनस्य सुविधायै मध्यस्थतां कृतवान्
जिओहुआ-अमीन्-योः विवाहः बहुवर्षेभ्यः अभवत्, परन्तु अद्यापि तयोः सन्तानाः नास्ति । चर्चां कृत्वा तौ चोङ्गकिङ्ग्-नगरस्य एकस्मिन् चिकित्सालये आगतवन्तौ, इन् विट्रो-निषेचनद्वारा बालकस्य गर्भधारणस्य आशां कुर्वन्तौ । परन्तु अमीनस्य गुणसूत्रविकृततायाः कारणात् वैद्यः तस्मै अवदत् यत् इन् विट्रो निषेचनस्य सफलतायाः सम्भावना न्यूना अस्ति।
यदा दम्पती निराशः सन् चिकित्सालयात् बहिः गतः तदा एव एकः व्यक्तिः तेषां समीपं गत्वा वार्तालापं कृतवान् सा अवदत् यत् तस्याः उपनाम वाङ्गः अस्ति तथा च सा स्वास्थ्यपरामर्शदातृकम्पन्योः ग्राहकसेवाप्रबन्धिका अस्ति इति , यत् न केवलं सफलतायाः गारण्टीं ददाति स्म, अपितु शिशुस्य लिङ्गं अपि चयनं करोति स्म ।
दम्पती शिशुं प्राप्तुं उत्सुकः आसीत्, अतः ते वाङ्गस्य अनुसरणं कृत्वा कम्पनीयाः स्वागतकेन्द्रं गत्वा वाङ्ग इत्यनेन सह सम्झौतां कृतवन्तः, यत् कम्पनी दम्पत्योः कृते IVF सेवां प्रदास्यति इति सहमताः आसन् कुलव्ययः १३०,००० युआन् इत्यस्मात् अधिकः आसीत्, यस्य भुक्तिः भविष्यति प्रत्यारोपणप्रगतेः अनुसारम् ।
दम्पत्योः ८८,००० युआन्-रूप्यकाणि दत्तस्य अनन्तरं प्रथमं प्रत्यारोपणं आरब्धवन्तः । परन्तु प्रत्यारोपणस्य असफलतायाः अनन्तरं वाङ्गः दम्पत्योः अन्यस्य प्रत्यारोपणस्य अनुरोधं अङ्गीकृतवान् । फलतः पक्षद्वयस्य विग्रहः अभवत् यतः स्वास्थ्यपरामर्शदातृकम्पनी रद्दीकृता आसीत्, तस्मात् दम्पती वाङ्गं प्रतिवादीरूपेण न्यायालये मुकदमान् अकरोत्, शुल्कं प्रतिदातुं, एकलक्षयुआनाधिकस्य हानिः क्षतिपूर्तिं कर्तुं च आदेशं याचितवान्
श्रवणानन्तरं जिउलोङ्गपो न्यायालयेन निर्णयः कृतः यत् इन् विट्रो निषेचनं मानवसहायकप्रजननप्रौद्योगिक्याः कार्यान्वयनम् अस्ति । प्रतिवादी वाङ्गस्य समीपे मानवसहायकप्रजननप्रौद्योगिक्याः निर्वहणार्थं उपयुक्तं प्रौद्योगिकी उपकरणं च नासीत्, तथा च प्रकरणे सम्बद्धः अनुबन्धः कानूनस्य अनिवार्यप्रावधानानाम् उल्लङ्घनं कृतवान्, अमान्यः अनुबन्धः च आसीत् अनुबन्धस्य अमान्यतायाः अनन्तरं अनुबन्धस्य परिणामेण प्राप्ता सम्पत्तिः प्रत्यागन्तुं न शक्यते अथवा प्रत्यागन्तुं आवश्यकता नास्ति तर्हि तस्य क्षतिपूर्तिः रियायतेन भविष्यति दोषी पक्षः परपक्षस्य परिणामी हानिः क्षतिपूर्तिं करिष्यति यदि पक्षद्वयं दोषी भवति तर्हि तेषां प्रत्येकं तदनुरूपं उत्तरदायित्वं वहति । द्वितीयः वादी नागरिकाचरणस्य पूर्णक्षमतायुक्तः व्यक्तिः इति नाम्ना प्रतिवादीनां इन् विट्रो निषेचनं अनौपचारिकमार्गः इति जानाति स्म, परन्तु तदपि तस्य सह सम्झौते हस्ताक्षरं कर्तुं चितवान् प्रकरणे सम्बद्धस्य अनुबन्धस्य अमान्यतायां पक्षद्वयस्य दोषः आसीत् ।
अन्ते मध्यस्थतायाः माध्यमेन पक्षद्वयं स्वेच्छया सम्झौतां कृतवान्, प्रतिवादी च वादीं प्रति ५०,००० युआन् प्रत्यागत्य न्यायालये प्रदर्शनं सम्पन्नवान्
न्यायाधीशस्य वचनम्>>>
IVF कृते नियमितं चिकित्सालयं गन्तुं अनुशंसितम्, तथा च गारण्टीकृतसफलता इत्यादिषु प्रतिज्ञासु वा वैकल्पिकलिङ्गे वा विश्वासं न कुर्वन्तु । तदतिरिक्तं तृतीयपीढीयाः आईवीएफ-प्रौद्योगिक्याः लिंगस्य अन्वेषणं कर्तुं शक्यते इति कारणतः मम देशे तृतीयपीढीयाः आईवीएफ-प्रौद्योगिक्याः उपयोगाय आवेदनं कुर्वतां दम्पतीनां विषये अतीव कठोरप्रतिबन्धाः सन्ति केवलं अत्यल्पसंख्याकाः दम्पतयः (यथा आनुवंशिकरोगयुक्ताः, गुणसूत्रविकृततायुक्ताः, गुणसूत्रविकृतयः, इत्यादि) मानकानि पूरयन्ति सामान्यपरिस्थितौ दम्पतयः चीनदेशे तृतीयपीढीयाः IVF कर्तुं न शक्नुवन्ति यः कोऽपि संस्था वा व्यक्तिः तृतीयपीढीयाः IVF प्रौद्योगिकीम् इच्छानुसारं प्रयोक्तुं प्रतिज्ञां करोति, सः अवैधरूपेण प्रदातुं शक्नोति corresponding guarantees. , गर्भधारणस्य सज्जतां कुर्वन्तः बहुसंख्यकाः दम्पतयः अस्मिन् जाले न पदानि स्थापयितव्याः।
प्रतिवेदन/प्रतिक्रिया