समाचारं

कायोउ टेक्नोलॉजी उत्पादानाम् विक्रयस्य अराजकता सीसीटीवी इत्यनेन उजागरिता हाङ्गकाङ्गदेशे सम्बन्धितपक्षस्य सूचीकरणस्य प्रॉस्पेक्टस् समाप्तः अस्ति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालस्य अर्धभागः अस्ति, तथा च उत्पादविक्रयस्य चरमऋतुः अस्ति कार्डान्धपेटिकाः प्राथमिकविद्यालयस्य छात्राणां दृष्टौ “सर्वतोऽपि सुन्दराः बालकाः” इति वक्तुं शक्यते तथापि विगतकेषु वर्षेषु उद्योगस्य अव्यवस्थितविकासः काश्चन सामाजिकसमस्याः अपि उत्पन्नाः, नाबालिगानां शारीरिक-मानसिक-स्वास्थ्यं च संकटग्रस्तं कृतवान् ।
अस्याः पृष्ठभूमितः सीसीटीवी इत्यस्य "वित्तीयजागृतिः" स्तम्भे अद्यैव कार्ड ब्लाण्ड् बॉक्स मार्केट् इत्यस्मिन् अराजकतायाः विषये अन्वेषणात्मकानि प्रतिवेदनानि कृतवन्तः तथा च मुख्यनिर्मातृणां झेजियांग कायोउ टेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं "कायोउ टेक्नोलॉजी" इति उच्यते) इत्यस्य अनियमितसञ्चालनस्य विषये अन्वेषणात्मकानि प्रतिवेदनानि कृतवन्तः छात्राणां बहुसंख्याकानां अभिभावकानां मध्ये तस्य प्रतिध्वनिः अभवत् ।
सीसीटीवी इत्यनेन कार्डस्य अराजकता उजागरिता, तथा च कायोउ टेक्नोलॉजी इत्यस्य आलोचना अभवत् यत् सः नियामकविनियमानाम् अनुपालनं न करोति इति
२८ जुलै दिनाङ्के सीसीटीवी इत्यस्य "वित्तीयजागृतिः" इति स्तम्भे "परिवर्तनं "कार्ड"" इति प्रकाशितं यत् जनसमूहेन प्रतिवेदितायाः समस्यायाः उजागरं कृतम् यत् अन्धबॉक्सकार्डस्य उत्पादाः नाबालिगानां मध्ये क्रमेण विक्रीयन्ते, येन बालकाः व्यसनं प्राप्नुवन्ति मुख्यं उत्पादं यत् उजागरितम् आसीत् तत् "माय लिटिल् पोनी" इति एनिमेशनस्य पात्राणां आधारेण अन्धपत्तेः पेटी आसीत्, यत् कायोउ प्रौद्योगिक्याः प्रमुखं उत्पादम् अपि अस्ति
"वित्तीय अन्वेषण" स्तम्भे ज्ञातं यत् अन्धपेटिकायां दुर्लभानि पत्तकानि प्राप्तुं बालकाः ताशपत्राणि आकर्षितुं प्रायः उन्मत्तधनं व्यययन्ति, अपि च "नवीनव्यापारस्य अवसरान्" आविष्कृतवन्तः: इष्टानि पत्तकानि प्राप्तुं बालकाः व्यापारं कुर्वन्ति स्म परस्परं द्वितीयकं वा अप्रियं वा कार्डं विक्रयन्तु, अर्जितधनेन नूतनानि पत्तकानि क्रेतुं शक्यन्ते ।
अन्वेषणस्य समये कार्यक्रमदलेन ज्ञातं यत् अफलाइन-कायो-भण्डारस्य अतिरिक्तं नाबालिगाः कायो-एप्स्, मिनी-कार्यक्रमेषु च इच्छानुसारं आदेशं दातुं शक्नुवन्ति ।
"अस्मिन् ताशस्य अन्धपेटीव्यापारक्रीडायां ताशक्रीडाकम्पनयः ताशपत्रस्य अन्धपेटिकाः विक्रयन्ति, रेटिंग् एजेन्सीः कार्डपरिचयस्य रेटिंग् च शुल्कं गृह्णन्ति, कार्डस्य मूल्यं च वर्धयन्ति, द्वितीयहस्तव्यापारिणः च दुर्लभपत्तेः पुनःप्रयोगं कृत्वा पुनः विक्रयन्ति। प्रत्येकं पदं लाभप्रदं भवति .एतावत् धनं प्राप्यते, परन्तु केवलं बालकाः एव ताशपत्राणि उद्घाटयितुं ताशक्रयणे च व्यसनं कुर्वन्ति, आत्मनः निष्कासनं कर्तुं असमर्थाः सन्ति” इति ।
"वित्तीय अन्वेषण" कार्यक्रमे उक्तं यत् विपण्यविनियमनार्थं राज्यप्रशासनस्य "अन्धपेटीसञ्चालनस्य आचारसंहितामार्गदर्शिकायाः" प्रासंगिकप्रावधानानाम् अनुसारं नाबालिगानां केवलं एतादृशप्रकारस्य कार्डस्य अन्धपेटिकायाः ​​क्रयणस्य अनुमतिः नास्ति, but as "My Little Pony" cards अन्धपेटिकायाः ​​उत्पादकः, Zhejiang Kayou Technology Co., Ltd., वास्तविकसञ्चालने प्रबन्धने च प्रासंगिकविनियमानाम् अनुपालनं न कृतवान्
अवगम्यते यत् बाजारविनियमनार्थं राज्यप्रशासनेन जून २०२३ तमे वर्षे "अन्धपेटीसञ्चालनस्य (परीक्षणस्य) आचरणस्य मानकानां मार्गदर्शिकाः" जारीकृताः, यस्मिन् अनुच्छेदः २३ कथयति यत्: अन्धपेटिकासञ्चालकाः वर्षाणाम् अधः नाबालिगानां कृते अन्धपेटिकाः न विक्रीणीयुः 8. . 8 वर्षाणि अपि च ततः अधिकवयस्कानाम् अन्धपेटिकानां उत्पादानाम् विक्रयणं कुर्वन् प्रासंगिक अभिभावकानां सहमतिः कानूनानुसारं पुष्टिः करणीयः यत् 8 वर्षाणि अपि च ततः अधिकवयस्कानाम् अन्धपेटिकानां क्रयणार्थं प्रासंगिक अभिभावकानां सहमतिः आवश्यकी भवति अन्धपेटिकासञ्चालकानां कृते अन्धपेटिकानां क्रयणकाले प्रासंगिक अभिभावकानां सहमतिः अवश्यं प्राप्तव्या;
प्रॉस्पेक्टसस्य अवधिः समाप्तः अस्ति, पूर्वं चीनप्रतिभूतिनियामकआयोगेन सामग्रीपूरकार्थं अनुरोधितः आसीत् ।
Kayou Technology was established in Quzhou, Zhejiang in 2019. एषा एनीमेशन तथा रचनात्मक स्टेशनरी उद्योगेषु गभीररूपेण सम्बद्धा सांस्कृतिकनवाचारकम्पनी अस्ति ., लि. हाङ्गकाङ्गनगरे ली किबिन् इत्यस्य अन्यकम्पनी कार्ड् गेम् कम्पनी लिमिटेड् इत्यनेन अस्मिन् वर्षे जनवरीमासे हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-इत्यत्र एकं प्रोस्पेक्टस् प्रदत्तम्, यत्र मोर्गन-स्टैन्ले, सीआईसीसी, जेपी-मोर्गन च संयुक्तप्रायोजकाः आसन्
ताशक्रीडाप्रोस्पेक्टस्-अनुसारं कम्पनीयाः मूल-उत्पादः क्रीडनकाः विशेषतः व्यापार-पत्तेः । २०२१, २०२२, २०२३ च प्रथमत्रित्रिमासे ताशक्रीडायाः परिचालनराजस्वं क्रमशः प्रायः २.२९८ अरब युआन्, ४.१३१ अरब युआन्, १.९५२ अरब युआन् च भविष्यति; अरब युआन्, तथा ३.९३ अरब युआन् , १.६७५ अरब युआन् ।
१५ मार्च दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन विदेशेषु निर्गमनस्य सूचीकरणस्य च दाखिलीकरणस्य कृते पूरकसामग्रीणां प्रकटीकरणानुरोधः जारीकृतः, यत्र कायोउ इत्यनेन केषाञ्चन विषयाणां वा सामग्रीनां पूरकत्वेन आवश्यकता कृता, वकिलान् च स्पष्टकानूनीमतं सत्यापयितुं निर्गन्तुं च आह
कायोउ द्वारा पूरकं कर्तुं आवश्यकाः विषयाः अथवा सामग्रीः सन्ति: इक्विटीसंरचनायाः स्थापनायां तथा रिटर्नविलयस्य अधिग्रहणस्य च स्थापनायां सम्बद्धानां विदेशीयविनिमयपञ्जीकरणं, विदेशनिवेशः, विदेशीयनिवेशः, करभुक्तिः इत्यादीनां नियामकप्रक्रियाणां वैधानिकतायाः अनुपालनस्य च विषये पूरकसमापनमतानि , तथा च रिटर्न विलयस्य अधिग्रहणस्य च लेनदेनस्य व्याख्या मूल्यं, मूल्यनिर्धारणाधारः, भुगतानविधिः, भुगतानकालः अनुपालनं च व्याख्यायते यत् कम्पनीयाः विद्यमानस्य इक्विटीप्रोत्साहनयोजनायाः असामान्यं शेयरमूल्यं अस्ति वा इति
तदतिरिक्तं चीनप्रतिभूतिनियामकआयोगेन कायोउ इत्यस्मै अपि व्याख्यातव्यं यत्: जारीकर्ताः घरेलुसञ्चालनसंस्थाः च "चीनगणराज्यस्य आँकडासुरक्षाकानूनम्", "आँकडाबहिःसुरक्षामूल्यांकनपरिहाराः", "औद्योगिकक्षेत्रे आँकडासुरक्षाप्रबन्धनपरिपाटाः तथा च... सूचनाक्षेत्राणि (परीक्षणम्)", "बालव्यक्तिगतसूचनाजालम्" "संरक्षणविनियमाः" अन्ये च प्रासंगिकाः कानूनाः, नियमाः, नीतयः च, किं प्रभावी आँकडासुरक्षाप्रबन्धनप्रणाली तथा आँकडासुरक्षासंरक्षणपरिहाराः स्थापिताः सन्ति वा;किं विदेशनियन्त्रणाय प्रासंगिकदत्तांशं प्रदातुं पूर्वं वा संस्थाः, किं आँकडानिर्यातसुरक्षामूल्यांकनं कानूनानां नियमानाञ्च अनुसारं क्रियते वा , संचालनजालस्थलानि, एप्स, लघुकार्यक्रमाः, सार्वजनिकलेखाः अन्ये च उत्पादाः, उपयोक्तृसूचनाः संग्रहणस्य संग्रहणस्य च परिमाणं, आँकडासंग्रहणं उपयोगश्च, भवेत् तत्र वा तृतीयपक्षेभ्यः सूचनायाः कोऽपि प्रावधानः, तथा च सूचीकरणात् अथवा उपायात् पूर्वं पश्चात् च व्यक्तिगतसूचनासंरक्षणस्य आँकडासुरक्षायाः च व्यवस्था अस्ति ।
जुलैमासस्य २६ दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य सूचनायां ज्ञातं यत् कायोउ इत्यनेन प्रदत्तस्य सूचीकरण-अनुरोधस्य अवधिः समाप्तः अस्ति ।
हैडाई वित्तीय व्यापक
प्रतिवेदन/प्रतिक्रिया