समाचारं

वाङ्ग ज़िन्युः - "देशस्य कृते युद्धस्य भावः अहं अनुभवामि"।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं ग्रीष्मकालः वाङ्ग ज़िन्यु इत्यस्य कृते स्वप्नवत् अस्ति। प्रथमं सा विम्बल्डन्-क्रीडायां महिलानां एकल-क्रीडायाः शीर्ष-१६ मध्ये भग्नवती, ततः रोलाण्ड्-गारोस्-इत्यत्र पुनः आगत्य मृत्तिका-अङ्गणे यस्मिन् सा सर्वाधिकं परिचिता अस्ति, तस्मिन् ओलम्पिक-मिश्रित-युगल-रजतपदकं प्राप्तवती

"अहं मन्ये यत् ओलम्पिकक्रीडायां भागं ग्रहीतुं मम कृते पूर्वमेव अतीव उत्तमः अनुभवः अस्ति, एतादृशं पदकं प्राप्तुं किमपि न। अहं स्वस्य विषये गर्वितः अस्मि।"

सा च झाङ्ग झिझेन् च वस्तुतः स्वर्णपदकात् केवलं द्वौ अंकौ दूरौ आस्ताम्, "टाई-ब्रेक्" इत्यस्य तृतीये सेट् मध्ये तौ ८:६ इति अग्रतां प्राप्तवन्तौ, परन्तु प्रतिद्वन्द्वीभिः क्रमशः चतुर्णां अंकानाम् अनुसरणं कृत्वा ८: १०. क्रीडायाः एकदिनात् अपि न्यूनकालं यावत् वाङ्ग ज़िन्युः पूर्वमेव एतत् असफलतां अतीव शान्ततया अवलोकितवान् ।

"अस्माकं प्रायः अग्रणीत्वं ग्रहीतुं अवसराः सन्ति, तथा च वयं सर्वोत्तमप्रयत्नं कृतवन्तः, तस्मिन् समये यथाशक्ति च कृतवन्तः। अवश्यं, केचन खेदाः सन्ति। परन्तु पश्चात् पश्यन् अहं मन्ये यत् अद्यापि अस्माभिः स्वयमेव अधिकं प्रोत्साहनं, प्रतिपादनं च दातव्यम्। सर्वथा , प्रथमद्वयं प्रत्येकं क्रीडा अतीव समीपस्थं भवति, परिणामः च सर्वदा अतीव अनिश्चितः भवति” इति ।

पेरिस्-नगरं वाङ्ग-झिन्यु-महोदयस्य भाग्यशालिनीस्थानम् इति वक्तुं शक्यते । गतवर्षे चीनीय-ताइपे-क्रीडकेन सह साझेदारी कृत्वा फ्रेंच-ओपन-महिलायुगल-विजेतृत्वं प्राप्तवती अस्मिन् वर्षे सा फ्रेंच-ओपन-क्रीडायां महिला-एकल-क्रीडायाः तृतीय-परिक्रमे प्रवेशं कृतवती परन्तु ग्राण्डस्लैम् स्पर्धायाः तुलने ओलम्पिकक्रीडायां देशस्य प्रतिनिधित्वं भिन्ना भावना अस्ति ।

"यद्यपि एतत् एकमेव स्थलं भवति तथापि वयं प्रायः भवतः अधिकं प्रतिनिधित्वं कुर्मः। परन्तु ओलम्पिकक्रीडायां भवन्तः वास्तवमेव देशस्य कृते युद्धस्य भावः अनुभवितुं शक्नुवन्ति। अत एव अहं अनुभवामि यत् एकल-युगल-मिश्रित-युगल-स्पर्धासु भागं ग्रहीतुं कोऽपि समस्या नास्ति, अहं कस्मिन् अपि क्रीडने क्रीडितुं शक्नोमि, परन्तु सामान्यक्रीडासु मम शारीरिकबलस्य विषये अधिकं चिन्ता करिष्यामि” इति ।

झाङ्ग झिझेन् इत्यनेन सह मिश्रितयुगलक्रीडायां भागग्रहणं अप्रत्याशितम् आसीत् । यतो हि झाङ्ग झिझेन् इत्यस्य भागीदारः झेङ्ग किन्वेन् द्वौ दिवसौ षड्घण्टां च भयंकरं युद्धं कृत्वा क्षीणः अभवत्, अतः मिश्रितयुगलदलः "विघटितः" अभवत्, अतः वाङ्ग ज़िन्युः तत्कालं तस्य मिश्रितयुगलस्य भागीदारः अभवत्

"अहं संकोचम् अकरोम् यतोहि सः मां अवदत् यत् तस्य सज्जतायै केवलं अर्धघण्टा एव अस्ति, अहं च चिन्तयन् आसम् यत् अहं समये एव तत् कर्तुं शक्नोमि वा इति। अवश्यं, अहं अवश्यमेव तस्य प्रयासं करिष्यामि। मम पुनरागमनस्य एतादृशः अवसरः भविष्यति ओलम्पिकक्रीडां कृत्वा देशस्य सेवां कर्तुं निश्चितरूपेण परिश्रमं कुर्वन्तः भवितुं मजेयम् भविष्यति।”

वाङ्ग ज़िन्युः आगामिमासे स्वस्य २३तमं जन्मदिनं आचरति। २०१७ तमे वर्षे प्रथमवारं प्रमुखे भागं गृहीतवती सप्तवर्षं गतम् अस्ति ।व्यावसायिकक्रीडकत्वस्य उतार-चढावयोः अपि अभ्यस्ता अस्ति, विजयस्य हारस्य च गहनतया अवगमनं च अस्ति

सा अवदत्- "अहं मन्ये विजयः हारश्च वस्तुतः अतीव द्विपक्षीयः अस्ति। क्रीडां हारयित्वा आगामिसप्ताहे भवतः नूतनः अवसरः भविष्यति, भवन्तः विजयं प्राप्तुं शक्नुवन्ति।"

द्वारे प्रविशन् वाङ्ग् ज़िन्युः पौराणिकं अमेरिकन-दिग्गजं स्टैन् स्मिथं मिलितवान् सः ७८ वर्षीयः पुरुषः तस्मै रजतपदकं दत्त्वा अवदत् यत्, "अतिशयेन मया रजतपदकं प्राप्तम्" इति तत्क्षणमेव तां सान्त्वयित्वा अवदत् - "न महत्त्वं, अहं ओलम्पिकपदकं अपि न प्राप्तवान्" इति ।

अस्मिन् ओलम्पिक-मिश्रित-युगल-स्पर्धायाः कारणात् अधिकाः प्रशंसकाः वाङ्ग-जिन्यु-इत्येतत् द्रष्टुं शक्नुवन्ति स्म यः सर्वदा अङ्कणे स्मितं करोति । जीवने सा शान्ततां रोचनां शान्तव्यक्तित्वयुक्ता बालिका अस्ति । सा पत्रकारैः अवदत् यत् तस्याः सर्वाधिकं शौकः अस्ति यत् सा स्वस्य प्रियं काफी-दुकानं गत्वा तत्र उपविश्य पदयात्रिकान् पश्यन् श्वानान् दुकानात् बहिः गच्छन्तं पश्यतु, ततः सा अतीव प्रसन्ना भवति।

"अधुना प्राथमिकं लक्ष्यं प्रगतिः, उत्तमः खिलाडी भवितुम् अपि अस्ति। ओलम्पिकस्य अनन्तरं वाङ्ग ज़िन्युः यूएस ओपनस्य सज्जतायै अमेरिकादेशं गमिष्यति। गतवर्षे सा यूएस ओपन-क्रीडायाः शीर्ष-१६ स्थानेषु प्राप्तवती ।

स्रोतः - सिन्हुआ न्यूज एजेन्सी

प्रतिवेदन/प्रतिक्रिया