समाचारं

मम देशस्य प्रथमः समूहः क्वाण्टम् सुरक्षित IoT गैस मीटर् व्यावसायिकः अनुप्रयोगः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dawan News अगस्तमासस्य ६ दिनाङ्के दवन न्यूजस्य संवाददातारः अनहुई-प्रान्तीय-क्वाण्टम-सूचना-इञ्जिनीयरिङ्ग-प्रौद्योगिकी-अनुसन्धानकेन्द्रात् ज्ञातवन्तः यत् हेफेई-नगरे त्रयेषु समुदायेषु प्रायः एकसहस्रं क्वाण्टम्-सुरक्षितानि IoT-गैस-मीटर्-यंत्राणि सफलतया स्थापितानि सन्ति, ते च अर्धवर्षात् अधिकं कालात् स्थिररूपेण कार्यं कुर्वन्ति . चीनदेशे क्वाण्टम् सुरक्षितं IoT गैस मीटर् व्यावसायिकरूपेण बैच्स् मध्ये प्रयुक्तम् अपि एतत् प्रथमवारं अस्ति ।

डिजिटलयुगस्य आगमनेन सह IoT स्मार्टगैस् मीटर् क्रमेण पारम्परिकस्य IC कार्ड् गैस मीटर् तथा साधारणस्य डायफ्राम् गैस मीटर् इत्यस्य स्थाने स्थास्यति । उपयोक्तारः स्वस्य मोबाईलफोने भुगतानं, बिलपृच्छा, दैनिकगैसमात्रायाः जाँचम् इत्यादीनां सेवानां संचालनं कर्तुं शक्नुवन्ति, तथा च गैसकम्पनयः दूरस्थमीटरपठनं, मीटरसुरक्षानिरीक्षणम् इत्यादीनां सेवानां कार्यान्वयनम् कर्तुं शक्नुवन्ति परन्तु विशालदत्तांशस्य ऑनलाइन-सञ्चारः, जालसूचनायाः वर्धमानः मुक्तता च सूचनासुरक्षासंरक्षणस्य अधिकानि आवश्यकतानि अपि अग्रे स्थापयन्ति सम्प्रति बीजिंगगैस्, हाङ्गकाङ्गचाइनासमूहः, शेन्झेन्गैस् इत्यादयः गैससमूहाः सर्वे स्वस्य "सुरक्षासमाधानं" निर्मान्ति ।

क्वाण्टम् सूचनाप्रौद्योगिक्याः औद्योगिकीकरणं कृत्वा मम देशस्य प्रथमं नगरं इति नाम्ना हेफेइ-नगरे सूचनासुरक्षायाः रक्षणार्थं अत्याधुनिकप्रौद्योगिक्याः उपयोगे प्राकृतिकाः तकनीकी-औद्योगिक-लाभाः सन्ति 2022 तः, HKUST Guodun Quantum Technology Co., Ltd. इत्यनेन Hefei Heran China Resources Gas Co., Ltd. इत्यादिभिः सह मिलित्वा पारम्परिक IoT गैस मीटर् अभिनवरूपेण परिवर्तनं कर्तुं, तथा च गैस मीटर् इत्यनेन सह संयोजनं कर्तुं सर्वाधिकव्यावहारिक क्वाण्टम सुरक्षितसञ्चारप्रौद्योगिक्याः उपयोगः कृतः अस्ति IoT मञ्चानां मध्ये आँकडा-रिपोर्टिंग्, आदेश-निर्गमनम् इत्यादीनां सूचना-सञ्चार-प्रक्रिया क्वाण्टम्-सुरक्षितरूपेण एन्क्रिप्टेड् भवति । क्वाण्टम् सुरक्षितसञ्चारप्रौद्योगिक्याः सुरक्षा क्वाण्टमयान्त्रिकस्य मूलभूतसिद्धान्ताधारितं गारण्टीकृतं भवति, येन आँकडासंचरणं अविवेकी भवति सम्प्रति ९६० नवीनीकरणं कृतानि IoT गैस मीटर् हेफेई-नगरस्य शुशान-मण्डले वुली हुआङ्ग्, जिन्शुयुआन्, युकैयुआन्-समुदायस्य सेवां कुर्वन्ति, येन प्रभावीरूपेण आँकडा-सञ्चारस्य सुरक्षा सुनिश्चिता भवति

गुओडुन क्वाण्टम् इत्यस्य वरिष्ठः तकनीकीविशेषज्ञः गु फेङ्गबो इत्यनेन उक्तं यत् क्वाण्टम् सुरक्षितसञ्चारप्रौद्योगिक्याः विश्वसनीयाः क्वाण्टम् क्रिप्टोग्राफीसेवानां च उपयोगः कुञ्जीनां सुरक्षितरूपेण वितरणार्थं प्रबन्धनार्थं च भवति, तथा च अत्यन्तं अनुकूलं क्वाण्टम् सुरक्षागुप्तलेखनं डिजाइनं कृतम् अस्ति यत् क्वाण्टम् क्रिप्टोग्राफीप्रौद्योगिक्याः सममितस्य च लाभं संयोजयति क्रिप्टोग्राफी प्रणाली।

मे २०२४ तमे वर्षे हेरन् चाइना रिसोर्सेज गैस इत्यनेन राज्यस्य बौद्धिकसम्पत्तिकार्यालयेन प्रदत्तस्य "गैसमीटर् कृते दूरस्थस्य ऑनलाइन क्वाण्टम् कुञ्जीप्रबन्धनपद्धतेः" आविष्कारस्य पेटन्टं प्राप्तम्, यत् गैसमीटर् इत्यादीनां स्मार्टमीटरिंग् उपकरणानां कृते सुरक्षितं अधिकसुरक्षितं च आँकडासुरक्षागारण्टीं प्रदाति .विश्वसनीय कार्यान्वयन मार्ग।

उद्योगविशेषज्ञाः अवदन् यत् उपसुरक्षितानां IoT-गैस-मीटर्-इत्यस्य अस्य समूहस्य आधिकारिक-सञ्चालनेन मम देशे क्वाण्टम्-सञ्चार-प्रौद्योगिकी-अनुप्रयोगस्य क्षेत्रे एषः न केवलं अन्यः महत्त्वपूर्णः प्रकरणः अस्ति, अपितु क्वाण्टम्-क्षेत्रे मम देशस्य अग्रणी-लाभं सुदृढं कर्तुं अपि साहाय्यं करोति | संचार उद्योगः अपि चिह्नयति यत् क्वाण्टम् सुरक्षिताः IoT गैस मीटर् बृहत्-परिमाणेन अनुप्रयोगाय सज्जाः सन्ति।

दवन न्यूज रिपोर्टर क्षियांग लेई

(अन्हुइ नेट्) ९.

प्रतिवेदन/प्रतिक्रिया