समाचारं

अन्तर्जालस्य ३० वर्षेषु ३० वस्तूनि |

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्घाटनभाषा
१९९४ तमे वर्षे एप्रिलमासे चीनदेशः अन्तर्जालस्य पूर्णप्रवेशं प्राप्य अन्तर्राष्ट्रीयअन्तर्जालपरिवारस्य ७७तमः सदस्यः अभवत् । अस्मिन् वर्षे चीनदेशस्य अन्तर्जालस्य पूर्णविशेषतायुक्तस्य प्रवेशस्य ३० वर्षं भवति, “अर्धवर्षस्य” अवधिः अपि महत्त्वपूर्णः नोड् अस्ति ।
केवलं ३० वर्षाणां विकास-इतिहासः अशान्ति-अशान्ति-पूर्णः अस्ति, तत्र च स्मरणीयानि "वस्तूनि" अत्यधिकानि सन्ति । विगतत्रिंशत् वर्षेषु चीनदेशस्य अन्तर्जालः आद्यतः, लघुतः बृहत्पर्यन्तं, बृहत्तः शक्तिशालिनः यावत् वर्धितः, अनेके वस्तूनि, अनुप्रयोगाः वा मञ्चाः वा जाताः उपर्युक्तवस्तूनाम् अथवा अनुप्रयोगानाम् मूल्यं न केवलं व्यापारे एव भवति, अपितु एकप्रकारस्य भावनायाः अपि भवति, यत्र जनानां जीवनस्य भावनानां च दीर्घकालीनस्मृतयः मूर्तरूपेण भवन्ति
अस्य कृते बीजिंग न्यूज शेल् वित्तं तथा च चाइना इन्टरनेट् डेवलपमेण्ट् फाउण्डेशन चीन पॉजिटिव एनर्जी नेटवर्क् कम्युनिकेशन स्पेशल् फण्ड् इत्यनेन "इण्टरनेट् ३० वर्षाणि ३० वस्तूनि च" इति विशेषविषयस्य आरम्भः कृतः वयं आशास्महे यत् चीनस्य अन्तर्जालविकासस्य इतिहासे प्रतिष्ठितवस्तूनाम्, अनुप्रयोगानाम् अथवा मञ्चानां कथाः कथयित्वा वयं विगतत्रिंशत् वर्षेषु चीनस्य अन्तर्जालस्य विकासस्य रूपरेखां कृत्वा भविष्ये कुत्र गमिष्यति इति द्रष्टुं शक्नुमः |.
३० वर्षपूर्वं जालकेबलेन चीनदेशः विश्वेन सह सम्पर्कं कर्तुं शक्नोति स्म । अधुना अन्तर्जालः केवलं अर्धशतकं पुरातनः अस्ति "अन्तर्जालस्य" विकासस्य अनन्तरं चीनदेशः अद्यापि एआइ-विकासं कुर्वन् अस्ति ।
अन्तर्जालस्य कारणेन न केवलं अस्माकं जीवनशैल्याः गहनः परिवर्तनः अभवत्, अपितु अनेके उदयमानाः उद्योगाः अपि जनिताः । तेषु अन्तर्जालयुगस्य प्रमुखोत्पादत्वेन द्वितीयहस्त-अर्थव्यवस्था जनानां जीवनं प्रभावितं करोति, वृत्त-अर्थव्यवस्थायाः प्रबलविकासं च प्रवर्धयति
पश्चात् पश्यन् द्वितीयहस्तव्यापारः किमपि नवीनं नास्ति। प्राचीनमेलाः, पिस्सूविपणयः च अस्य आद्यरूपाः आसन् । परन्तु यथा यथा समयः परिवर्तते तथा तथा एताः पारम्परिकाः सेकेण्ड्-हैण्ड्-व्यापार-विधयः क्रमेण हाशियाः भवन्ति । अन्तर्जालस्य उद्भवपर्यन्तं द्वितीयहस्तव्यवहारस्य पक्षाः दत्ताः आसन् ।
अन्तिमेषु वर्षेषु युवानां जीवनशैल्याः अधिकांशः नवीनताः उपभोगेन सह सम्बद्धाः सन्ति । "वृत्ताकार अर्थव्यवस्था" युवानां सन्दर्भे "द्वितीयहस्तविक्रयण" इत्यनेन सह सम्बद्धा अस्ति यत् भवतः रोचमानानि वस्तूनि न्यूनमूल्येन क्रेतुं उदयमानः जीवनशैली अभवत्।
शॉपिंग-व्ययस्य न्यूनीकरणं कृत्वा संसाधन-पुनःप्रयोगस्य प्रभावीरूपेण प्रचारं कुर्वन्तु, तथा च मञ्चः सूचना-विषमतायाः समस्यायाः समाधानं करोति
अस्याः शताब्द्याः आरम्भे ईबे इत्यादीनां विदेशीयमञ्चानां उदयेन चीनीयजालस्थानां दृष्टिक्षेत्रे द्वितीयहस्तव्यवहारः प्रविष्टुं आरब्धः तदनन्तरं ५८.कॉम, गन्जी डॉट कॉम इत्यादीनां घरेलुगोपनीयसूचनाजालस्थलानां अपि द्वितीयहस्तव्यापारक्षेत्रे प्रवेशः अभवत्, येन जनानां कृते सुलभं व्यापारमञ्चं प्रदत्तम् एते मञ्चाः न केवलं सूचनाविषमतायाः समस्यायाः समाधानं कुर्वन्ति, अपितु व्यवहारव्ययस्य न्यूनीकरणं कुर्वन्ति, येन द्वितीयहस्तव्यवहारः शीघ्रमेव लोकप्रियः भवति
मोबाईल-अन्तर्जालस्य युगे क्षियान्यु, झुआन्झुआन् इत्यादीनि सेकेण्ड-हैण्ड्-व्यवहारेषु केन्द्रित-मञ्चाः उद्भूताः, उद्योग-दिग्गजत्वेन च शीघ्रमेव उद्भूताः एते मञ्चाः लेनदेनप्रक्रियाणां निरन्तरं अनुकूलनं कुर्वन्ति तथा च प्रौद्योगिकी-नवीनीकरणस्य, आदर्श-नवीनीकरणस्य च माध्यमेन उपयोक्तृ-अनुभवं वर्धयन्ति । अधुना एतेषु मञ्चेषु दैनन्दिन-आवश्यकवस्तूनाम् उच्चस्तरीय-उपभोक्तृ-वस्तूनि यावत् प्रायः स्वस्य प्रियं सेकेण्ड-हैण्ड्-उत्पादं प्राप्नुवन्ति ।
वर्षाणां परिवर्तनस्य विकासस्य च अनन्तरं द्वितीयहस्तस्य अर्थव्यवस्थायाः प्रभावः जनानां जीवने अतीव अभवत् । एतत् न केवलं उपभोक्तृभ्यः अधिकविकल्पान् प्रदाति, शॉपिङ्ग्-व्ययस्य न्यूनीकरणं च करोति, अपितु संसाधनानाम् पुनःप्रयोगं प्रभावीरूपेण प्रवर्धयति । अस्मिन् क्रमे द्वितीयक-अर्थव्यवस्थायाः मूल्याङ्कनम्, अनुरक्षणम्, रसद-आदि-सम्बद्धानां उद्योगानां श्रृङ्खला अपि उत्पन्ना, येन समाजस्य कृते अधिकाः रोजगारस्य अवसराः सृज्यन्ते
अतः अपि महत्त्वपूर्णं यत् द्वितीयक-अर्थव्यवस्थायाः विकासः वृत्त-अर्थव्यवस्थायाः अवधारणायाः सह सङ्गच्छते । द्वितीयहस्तव्यवहारस्य माध्यमेन निष्क्रियसंसाधनानाम् प्रभावीरूपेण उपयोगः भवति, अपव्ययः अतिउपभोगः च न्यूनीकरोति । एतत् न केवलं पर्यावरणसंरक्षणाय लाभप्रदं भवति, अपितु स्थायिविकासस्य आवश्यकताः अपि पूरयति ।
द्वितीय-हस्त-ई-वाणिज्य-विपण्यं निरन्तरं वर्धते, तथा च “पुराणवस्तूनाम् नूतनवस्तूनाम् प्रतिस्थापनम्” उद्योगे आपूर्ति-अनुकूलनं प्रवर्धयति
हुआताई सिक्योरिटीज इत्यनेन दर्शितं यत् २०२३ तमे वर्षे चीनस्य सेकेण्ड हैण्ड् ई-कॉमर्स मार्केट् इत्यस्य लेनदेनपरिमाणं ५४८.६५ बिलियन युआन् यावत् भविष्यति, उपयोक्तृणां संख्या ५८ कोटिभ्यः अधिका भविष्यति एषः आँकडा चीनस्य सेकेण्ड्-हैण्ड् ई-वाणिज्य-विपण्यस्य विशाल-क्षमताम्, तस्य उपयोक्तृ-आधारस्य विस्तारं च प्रतिबिम्बयति ।
सामान्यतया चीनस्य सेकेंड-हैण्ड् ई-वाणिज्य-बाजारे बहवः प्रतिभागिनः सन्ति वर्तमानकाले सर्वेषां वस्तूनाम् पुनर्जन्म-परिवर्तनेन प्रतिनिधित्वं प्राप्तौ मञ्चौ अधिकतया C2B2C (व्यक्तिगततः व्यापारितः व्यक्तिगतपर्यन्तं) केन्द्रीकृतौ स्तः ) मॉडल् अपेक्षाकृतं हल्कं भवति, सामुदायिकगुणानां उपरि बलं ददाति तथा च मध्यभागे ध्यानं ददाति दीर्घपुच्छस्य अमानकवस्तूनाम् गौणसञ्चारः उपभोक्तृणां विविधानां स्तरितानां च द्वितीयहस्तवस्तूनाम् क्रयणस्य आवश्यकतानां पूर्तये प्रयतते। वर्तमानपदे यदा द्वितीयहस्तस्य ई-वाणिज्यस्य प्रवेशस्य दरः अद्यापि तीव्रगत्या वर्धमानः अस्ति, तदा द्वयोः आदर्शयोः स्वकीयाः लक्षणाः सन्ति
२०२३ तमे वर्षे क्षियान्युः ताओटियनस्य प्रथमस्तरीयव्यापारे उन्नयनं कृत्वा आधिकारिकं "सहायताविक्रयण" सेवां प्रारब्धवान् होङ्गब्लिन् इत्यनेन तस्मिन् एव नगरे ५८ नूतनाः भागधारकाः योजिताः, तथा च लाइव् प्रसारणकक्ष्याः, शॉपिङ्ग् मॉलाः च उद्घाटिताः सेकेण्ड्-हैण्ड् ई-वाणिज्य-विपण्यं निरन्तरं वृद्धिं दर्शयति, उपभोक्तृभ्यः अधिकविविध-शॉपिङ्ग्-विकल्पान् प्रदाति ।
२०२४ तमे वर्षे पुरातनस्य नूतनस्य व्यापारस्य उल्लेखः अनेकेषु महत्त्वपूर्णेषु राजनैतिकसभासु अभवत् । इतिहासे ग्राम्यक्षेत्रेषु गच्छन्तीनां गृहोपकरणानाम् अनेकपरिक्रमाणां तुलने हुआताई सिक्योरिटीजस्य मतं यत् सामाजिकरसदक्षमतानां विकासस्य धन्यवादेन तथा च एकविरामप्रतिस्थापनस्य एकीकृतविसर्जनक्षमतायाः च सेकेण्डहैण्ड् ई-वाणिज्यमञ्चानां सुधारस्य कारणात्, ऑनलाइन ई- वाणिज्यम् अपेक्षितम् अस्ति यत् अस्मिन् कार्यक्षेत्रे चैनल्स् अधिकां प्रमुखां भूमिकां निर्वहति। तस्मिन् एव काले प्रतिस्थापनस्य माङ्गल्याः आनितस्य सेकेण्डहैण्ड्-वस्तूनाम् आपूर्तिः उद्योगस्य आपूर्तिस्य अनुकूलनं अधिकं प्रवर्धयिष्यति तथा च माङ्गपक्षे उपयोक्तृ-मनसः निर्माणे निश्चिता उत्प्रेरक-भूमिकां निर्वहति इति अपेक्षा अस्ति
चीनस्य सेकेण्डहैण्ड् ई-कॉमर्स मार्केट् इत्यस्मिन् प्रमुखाः खिलाडयः स्वस्य अद्वितीयव्यापारप्रतिमानानाम् सेवानां च माध्यमेन उपभोक्तृणां द्वितीयहस्तवस्तूनाम् लेनदेनस्य आवश्यकतां पूरयन्ति। यथा यथा विपण्यस्य विकासः भवति तथा उपभोक्तृव्यवहारः परिवर्तते तथा तथा एते मञ्चाः द्वितीयहस्तवस्तूनाम् प्रसारणं प्रवर्तयितुं लेनदेनदक्षतायां सुधारं कर्तुं च महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहन्ति। सेकेण्डहैण्ड् अर्थव्यवस्था विकासाय व्यापकं स्थानं अपि प्रवर्तयिष्यति।
अस्य आयोजनस्य वित्तपोषणं चीन-अन्तर्जाल-विकास-प्रतिष्ठानस्य चीन-सकारात्मक-ऊर्जा-जाल-सञ्चार-विशेष-निधिना भवति ।
बीजिंग न्यूज शेल् वित्तस्य संवाददाता चेङ्ग जिजियाओ, सम्पादकः चेन् ली, लियू बाओकिंग् इत्यनेन प्रूफरीडिंग्
प्रतिवेदन/प्रतिक्रिया