समाचारं

गूगल एण्ड्रॉयड् १५ नवीनविशेषताः उजागरिताः: मोबाईलफोनेषु टैब्लेट् टास्कबार-अनुभवस्य परिचयः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on August 6, technology media Android Authority इत्यनेन अद्य (6 अगस्त), 2019 दिनाङ्के एकं ब्लॉग् पोस्ट् प्रकाशितम्।गूगलः एण्ड्रॉयड् १५ इत्यस्मिन् मोबाईल्-फोनेषु टैब्लेट्-सदृशं टास्कबार-अनुभवं आनेतुं योजनां करोति इति समाचाराः वदन्ति ।

एण्ड्रॉयड् टास्कबार

गूगल एण्ड्रॉयड् टास्कबार २०२२ तमे वर्षे विमोचितस्य एण्ड्रॉयड् १२एल संस्करणस्य आरम्भः अस्ति, यत् एण्ड्रॉयड् इत्यस्य संस्करणं बृहत्-पर्दे उपकरणानां कृते विकसितम् अस्ति ।

एण्ड्रॉयड् १२एल संस्करणे एण्ड्रॉयड् कार्यपट्टिका स्क्रीनस्य अधः स्थिता अस्ति, यत्र अनुप्रयोगाः स्थापयितुं शक्यन्ते, सम्पूर्णं स्क्रीनविस्तारं व्याप्नुवन्ति, गोपयितुं न शक्यन्ते च

एण्ड्रॉयड् १३ इत्यस्मिन् गूगलेन कार्यपट्टं अधिकं अनुकूलितं कृतम्, यत् रिक्तस्थाने दीर्घकालं यावत् दबावन् गोपयितुं शक्यते ।

एण्ड्रॉयड् १३ इत्यस्य द्वितीये QPR संस्करणे गूगल इत्यनेन कार्यपट्टिकां क्षणिककार्यपट्टिकायां परिवर्तितम्, यत् केवलं संक्षेपेण पटले प्रदर्शितं भवति । नूतनः क्षणिककार्यपट्टिका संक्षेपेण दृश्यते यदा उपयोक्ता नेविगेशन-हन्डलं उपरि स्लाइड् करोति, तथा च यदि उपयोक्ता तया सह अन्तरक्रियां न करोति तर्हि कतिपयेषु सेकेण्ड्-पश्चात् अन्तर्धानं भवति

एण्ड्रॉयड् १५ प्रणाल्यां गूगलः नूतनान् विकल्पान् योजयितुं योजनां करोति, येन उपयोक्तारः पुरातनं नूतनं च संस्करणं स्वतन्त्रतया चयनं कर्तुं शक्नुवन्ति ।


एण्ड्रॉयड् १५ इत्यनेन मोबाईलफोनेषु लघुकार्यपट्टिकायाः ​​परिचयः कृतः

स्रोतः अपि अवदत् यत् गूगलेन एण्ड्रॉयड् १५ प्रणाल्यां "लघु" टास्कबार फंक्शन् आनयत् आईटी हाउस् इत्यनेन निम्नलिखितरूपेण प्रदर्शनस्य विडियो संलग्नः अस्ति।

विडियोतः न्याय्यं चेत्, गूगलस्य "लघु" कार्यपट्टिका बृहत्-पर्दे-यन्त्राणां कृते कार्यपट्टिकायाः ​​पूर्णसंस्करणस्य सदृशं भवति, पाठस्य प्रदर्शनस्य च अनुपातस्य समायोजनस्य आवश्यकता नास्ति