समाचारं

एतत् प्रकाशितं यत् एप्पल् यथानिर्धारितं iPhone 16 विमोचयिष्यति: Apple Intelligence इत्यस्य प्रतीक्षा नास्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य ६ दिनाङ्के ज्ञापितं यत् उद्योगस्य अन्तःस्थः मार्क गुर्मन् इत्यनेन प्रकटितं यत् आईफोन् १६ श्रृङ्खला यथानिर्धारितं विमोचितं भविष्यति एषः पूर्वस्थापितानि एआइ कार्याणि विना मोबाईलफोनः अस्ति।

मार्क गुर्मन् इत्यनेन उक्तं यत् एप्पल् इन्टेलिजेन्स इत्येतत् iOS 18.1 इत्यस्य बीटा संस्करणे प्रारब्धम् अस्ति यत् एप्पल् इत्यस्य AI अनुभवं सुदृढं कर्तुं बहुकालं यावत् समयः स्यात् यदा सः कारखानात् निर्गत्य एप्पल् इंटेलिजेन्स् इत्यनेन सुसज्जितः न भविष्यति तथा च सेप्टेम्बरमासे यथानिर्धारितं विमोचनं भविष्यति।

एप्पल्-सङ्घस्य मुख्याधिकारी कुक् इत्यनेन उक्तं यत् एप्पल् इन्टेलिजेन्स-संस्थायाः प्रारम्भः अस्मिन् शरदऋतौ भविष्यति ।


अस्मिन् वर्षे iPhone 16 श्रृङ्खलायां मानकसंस्करणं, Plus संस्करणं, Pro संस्करणं, Pro Max संस्करणं च प्रारभ्यते इति सूचना अस्ति ।

विन्यासस्य दृष्ट्या iPhone 16 Pro इत्यस्मिन् 6.3 इञ्च् डिस्प्ले, iPhone 16 Pro Max 6.9 इञ्च् डिस्प्ले, iPhone 16 मानक संस्करणं 6.1 इञ्च् स्क्रीन इत्यनेन सुसज्जितं भविष्यति, तथा च... iPhone 16 Plus इत्यस्य 6.7-इञ्च् स्क्रीनः भविष्यति उत्तरद्वयं मॉडल् 60Hz मानक रिफ्रेश रेट् अस्ति ।

तदतिरिक्तं चत्वारि अपि मॉडल् Apple Intelligence इत्यस्य समर्थनं करिष्यन्ति, यत् भाषायाः अर्थं गभीररूपेण अवगन्तुं शक्नोति तथा च ईमेल, ज्ञापनं, सफारी ब्राउजर्, Pages documents, Keynote presentations तथा third-party apps इत्येतयोः समर्थनं करिष्यति, येन उपयोक्तृ-अनुभवे महती सुधारः भविष्यति