समाचारं

iOS18Bate5 ब्राउजर् इत्यस्य नूतनं विक्षेपनियन्त्रणकार्यं केवलं सूचनाहस्तक्षेपं न्यूनीकरोति, विज्ञापनं च न अवरुद्धयति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रशांत प्रौद्योगिकी समाचार] अधुना एव एप्पल् इत्यनेन सफारी-ब्राउजरे एकं नवीनं विशेषतां योजितम् - iOS 18, iPadOS 18, macOS 15 Sequoia Beta 5 इत्येतयोः नवीनतम-अद्यतनयोः "Distraction Control" इति अन्तर्जालसर्फिंग् करणसमये अव्यवस्थितसूचनाभिः उत्पद्यमानं हस्तक्षेपं उपयोक्तृभ्यः प्रभावीरूपेण न्यूनीकर्तुं साहाय्यं कर्तुं एतत् विशेषता निर्मितम् अस्ति ।


सामान्यविज्ञापननिरोधस्य विपरीतम्, Distraction Control जालपुटेषु तान् तत्त्वान् लक्ष्यं करोति ये उपयोक्तृन् विचलितुं शक्नुवन्ति । अस्मिन् सदस्यतां बाध्यं कुर्वन्ति, कुकीजस्य उपयोगं कुर्वन्तः अनुरोधाः च सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति । अस्य विशेषतायाः उद्देश्यं विज्ञापनं पूर्णतया अवरुद्धुं न, अपितु उपयोक्तुः ब्राउजिंग् अनुभवं सुधारयितुम् अस्ति ।

एतस्य विशेषतायाः उपयोगः अतीव सरलः अस्ति । उपयोक्ता जालपुटे प्रवेशं कृत्वा अन्वेषणपट्टिकायां पृष्ठमेनूबटनं नुदन्तु, "Hide distractors" इति चित्वा, पृष्ठस्य तत् भागं निर्दिशन्तु यत् छाननीयम् अस्ति । सफारी उपयोक्तुः प्राधान्यानि स्मरिष्यति, तदनन्तरं तस्मिन् एव जालपुटे आगत्य स्वयमेव सामग्रीं अवरुद्धं करिष्यति ।

“विक्षेपनियन्त्रण” कार्यस्य अनेकाः प्रमुखाः बिन्दवः : १.

अस्थायिविलोपनम् : एतत् विशेषता विज्ञापनं गतिशीलरूपेण अद्यतनसामग्री वा स्थायिरूपेण न निष्कासयति । यथा, अग्रिमे समये उपयोक्ता आगमनसमये अपि नियमितरूपेण बैनरविज्ञापनाः दृश्यन्ते ।

उपयोक्तृ-नेतृत्वेन : उपयोक्तारः निर्णयं कर्तुं शक्नुवन्ति यत् के जालपुट-तत्त्वानि गोपनीयानि सन्ति, तथा च प्रणाली स्वयमेव तान् AI-माध्यमेन न ज्ञास्यति । चयनितं क्षेत्रं नीलवर्णीयरूपरेखायाः सह प्रदर्शितं भविष्यति, उपयोक्ता च सक्रियरूपेण तत् अवरुद्धुं चयनं कर्तुं शक्नोति ।

सामग्री-अद्यतन-प्रतिक्रिया: यदि अवरुद्धा सामग्री (यथा शीर्षकं वा विज्ञापनं वा) परिवर्तते तर्हि अग्रिमे समये उपयोक्तुः आगमनसमये ते पुनः प्रकटिताः भविष्यन्ति ।

विशिष्ट-डोमेन-नामेषु प्रयोज्यम् : एतत् विशेषता केवलं विशिष्ट-डोमेन-नामानां कृते एव उपलभ्यते, सर्वेषु जालपुटेषु सार्वत्रिकरूपेण न प्रयोज्यम् ।

अपि च, उपयोक्तारः GDPR-अनुरूपं कुकी-सहमति-अनुरोध-संवाद-पेटीं गोपयितुं "विक्षेप-नियन्त्रणम्" इति सुविधायाः अपि उपयोगं कर्तुं शक्नुवन्ति । अवरोधं चयनं कृत्वा जालपुटं सूचयिष्यति यत् अधिकसूचनाविनिमयं विना अनुरोधः बन्दः अभवत् ।

अस्पष्टं यत् Distraction Control इत्यनेन साइट्-स्थानेषु, विशेषतः भिन्न-भिन्न-संरक्षण-युक्तेषु, पे-वाल-सहितं कथं व्यवहारः भविष्यति । अस्य कार्यस्य विशिष्टः अनुप्रयोगप्रभावः अग्रे अवलोकनीयः मूल्याङ्कनीयः च अस्ति ।

उत्तमपठनअनुभवाय एपीपी उद्घाटयन्तु