समाचारं

Snapdragon 8 Gen 4 benchmarks प्रकाशितम्, प्रथमः मॉडल्-समूहः केभिः सुसज्जितः अस्ति?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किञ्चित्कालपूर्वं क्वालकॉम् इत्यनेन आधिकारिकतया घोषितं यत् सः २०२४ तमस्य वर्षस्य स्नैपड्रैगन शिखरसम्मेलनं अक्टोबर् २१ तः २३ पर्यन्तं आयोजयिष्यति, यदा सः स्नैपड्रैगन ८ जेन्४ प्रमुखचिप्स् इत्यस्य नूतनं पीढीं विमोचयिष्यति


ब्लोगर @digitalchatstation इत्यस्य नवीनतमवार्तानुसारं Snapdragon 8 Gen 4 TSMC इत्यस्य 3nm प्रक्रियायाः आधारेण भविष्यति।

Qualcomm इत्यस्य स्वविकसितं Nuvia CPU आर्किटेक्चरं स्वीकृत्य: 2*4.09GHz+6*2.78GHz;

भङ्गसूचनायाः विश्लेषणस्य अनुसारं स्नैपड्रैगन 8 Gen4 इत्यस्य CPU आवृत्तिः 4 GHz अतिक्रान्तवती अस्ति स्नैपड्रैगन 8 Gen 3 इत्यस्य मुख्यावृत्तिः 3.3 GHz इत्यस्य तुलने कार्यप्रदर्शने महत्त्वपूर्णः सुधारः अभवत्


तस्मिन् एव काले ब्लोगरः Snapdragon 8 Gen4 प्रोसेसर इत्यनेन सुसज्जितस्य QRD अभियांत्रिकीयन्त्राणां समुच्चयस्य रनिंग् स्कोर डाटा भङ्गं कृतवान् । आँकडा दर्शयति यत् यन्त्रस्य एककोर-अङ्कः २८८४ अंकाः, बहु-कोर-अङ्कः ८८४० अंकाः च अस्ति ।

एकत्र गृहीत्वा, Snapdragon 8 Gen4 बहु-कोर-अनुप्रयोग-परिदृश्येषु सशक्ततर-प्रदर्शन-लाभान् धारयति तथा च उपयोक्तृभ्यः सुचारुतरं अधिक-वास्तविक-ग्राफिक्स्-प्रक्रियाकरण-अनुभवं आनयिष्यति इति अपेक्षा अस्ति


यदा कार्यक्षमता सुधरति तदा वर्तमानस्य स्नैपड्रैगन ८ Gen3 प्रोसेसरस्य तुलने Snapdragon 8 Gen4 चिप् इत्यस्य मूल्यं २५ तः ३०% यावत् वर्धते इति वार्ता अस्ति

ब्लोगर @digitalchatstation इत्यनेन पूर्वं प्रकाशितं यत्, “नवीन-स्नैपड्रैगन-८जी४-फोनेषु मूलतः बैटरी-स्क्रीन्-इत्यादीनि सन्ति, चित्राणि किञ्चित् उन्नयनं कृतवन्तः, अपि च, ८जी४-फोनानां प्रथमसमूहस्य मूल्यं वर्धितम्, अनेके च सन्ति उच्चगुणवत्तायुक्ताः मॉडल्-इत्येतत् 8G3-उपयोक्तारः प्रतीक्षा-दृष्टि-वृत्तिम् आदाय स्थापयितुं शक्नुवन्ति ।”


ब्लोगरस्य लीक् कृतसूचनया सह मिलित्वा नूतनं अ-प्रमुखं Snapdragon 8 Gen4 यन्त्रं मुख्यतया बैटरी-जीवनं, स्क्रीन-प्रदर्शनं च सुधारयितुम् केन्द्रितम् अस्ति, तथा च कॅमेरे केवलं लघु-लघु-सुधारं भवितुम् अर्हति एतेषु केषुचित् दूरभाषेषु पूर्वजन्मनां दूरभाषाणां तुलने कार्यक्षमतायाः अवनतिः अभवत् स्यात् ।

उद्योगस्य अन्तःस्थजनाः अनुमानं कुर्वन्ति यत् चिप्-व्ययस्य वर्धनेन केचन अ-प्रमुख-मोबाईल्-फोनाः धातु-चतुष्कोणस्य स्थाने प्लास्टिक-चतुष्कोणानां उपयोगं कर्तुं शक्नुवन्ति । परन्तु प्रासंगिकवार्तानां प्रामाणिकतायाः विषये अग्रे अन्वेषणस्य आवश्यकता वर्तते, अतः सर्वे स्थातुं शक्नुवन्ति।


प्रासंगिकसूचनायाः आधारेण Xiaomi 15 श्रृङ्खला Snapdragon 8 Gen4 प्रोसेसर इत्यनेन सह प्रारम्भं करिष्यति, तदनन्तरं iQOO 13 श्रृङ्खला, OPPO Find X8 Ultra, Honor Magic 7, OnePlus 13 इत्यादीनि नूतनानि फ़ोनानि भविष्यन्ति

तेषु Xiaomi 15 तथा 15 Pro इत्येतयोः स्वरूपस्य डिजाइनं समायोजितं भविष्यति तथा च प्रायः 6000mAh क्षमतायुक्तेन सिलिकॉन एनोड बैटरी इत्यनेन सुसज्जितं भविष्यति पृष्ठभागे 50Mp अल्ट्रा-बृहत् तलस्य नियतं बृहत् एपर्चर मुख्यकॅमेरा + 50Mp 5X नवीनं पेरिस्कोप् इत्यनेन सुसज्जितं भविष्यति , तथा नवीनतमस्य AI बृहत् मॉडलस्य सुपर-रिजोल्यूशन एल्गोरिदमस्य समर्थनं कुर्वन्ति ।


iQOO 13 श्रृङ्खला 1.5K 8T LTPO स्क्रीन इत्यनेन सुसज्जितं भविष्यति, यत्र 2800×1260 इत्यस्य स्क्रीन रिजोल्यूशनेन सह सीधा-स्क्रीन् डिजाइनस्य उपयोगः भविष्यति, 16GB+1TB संस्करणं च

OPPO Find बृहत् क्षमता हिमशैल बैटरी।

Honor Magic7 इत्यस्य मानकसंस्करणं 1.5K प्रदर्शनेन, अन्तर्निर्मितेन बृहत्-क्षमतायुक्तेन सिलिकॉन-बैटरी, पृष्ठभागे 50-मेगापिक्सेल-Howe OV50H मुख्य-कॅमेरा + 50-मेगापिक्सेल-सोनी IMX882 पेरिस्कोप् + 50-मेगापिक्सेल-अति-विस्तृत-कोणेन च सुसज्जितम् अस्ति लेन्सः ।

OnePlus 13 धातुमध्यचक्रं + काचशरीरस्य डिजाइनं स्वीकुर्यात्, 2K गभीरतायाः सूक्ष्म-वक्रप्रदर्शनस्य उपयोगं करिष्यति, एकबिन्दु-अल्ट्रासाउण्ड्-समर्थनं करिष्यति, पृष्ठभागस्य 50MP पेरिस्कोप-त्रिगुण-कॅमेरा, नूतन-सिलिकॉन-अति-बृहत् बैटरी + 100W फ्लैश-चार्जिंग-प्रौद्योगिक्या, अथवा ए 24GB+1TB भण्डारणसंस्करणं आनयिष्यते।


एकत्र गृहीत्वा नूतनं Snapdragon 8 Gen4 यन्त्रं बैटरीजीवनस्य, कार्यक्षमतायाः, स्क्रीनस्य इत्यादीनां दृष्ट्या उन्नतं भविष्यति, वर्षस्य समाप्तेः पूर्वं च क्रमेण विमोचितं भविष्यति। चिप् मूल्येषु परिवर्तनस्य मोबाईलफोननिर्मातृणां मूल्यनियन्त्रणे उत्पादमूल्यनिर्धारणे च निश्चितः प्रभावः भवितुम् अर्हति ।