समाचारं

सोङ्गशान्-सरोवरस्य योजना अस्ति यत् ७ कोटि-युआन्-अधिकं धनं ३० कम्पनीभ्यः निधिं दातुं शक्नोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

5 तमे दिनाङ्के सोङ्गशान लेक उच्चप्रौद्योगिकीक्षेत्रस्य आधिकारिकजालस्थलेन "2023 तमे वर्षे डोन्गुआन् सोङ्गशान लेक जैवचिकित्सा उद्योगविशेषकोषस्य प्रस्तावितवित्तपोषणस्य सूची" प्रकाशिता, यस्य योजना अस्ति यत् गुआंगडोङ्ग डोङ्गगुआङ्ग औषधकम्पनी, लिमिटेड् सहितं 30 कम्पनीनां (इकायानां) वित्तपोषणं कर्तुं योजना अस्ति ., तथा च नियोजितं पुरस्कारं अनुदानं च ७२.३ मिलियन युआन् अधिकं भवति ।









सार्वजनिकसूचनानुसारं, एतत् वित्तपोषणं "डोंगगुआन सोङ्गशान-सरोवरस्य जैव-औषध-उद्योगस्य उच्चगुणवत्ता-विकासस्य (परीक्षणस्य) प्रवर्धनार्थं अनेक-उपायानां कार्यान्वयन-नियम-निर्गमनस्य सूचना" (सोङ्गशान-सरोवरस्य फा [2023] सं. 17) तथा च the "About Organization "Dongguan Songshan Lake Biomedical Industry Funds घोषयितुं सूचना" इत्यस्य आवश्यकतानुसारं, 2023 तमे वर्षे Dongguan Songshan Lake biomedical industry funds इत्यस्य आवेदनं कृतम् अस्ति। संबंधित इकाइभिः प्रस्तुतानां परियोजनानां प्रारम्भिकसमीक्षायाः अनन्तरं, इदं गुआङ्गडोङ्ग डोङ्गगुआङ्ग औषधकम्पनी लिमिटेड् सहितं ३० कम्पनीषु आवेदनं कर्तुं योजना अस्ति यत् उद्यमाः (इकाईः) वित्तपोषणं प्रदास्यन्ति।

नियोजितपुरस्कारेषु अनुदानेषु च नवीनौषधविकासपञ्जीकरणप्रोत्साहनं, जेनेरिकौषधस्थिरतामूल्यांकनसहायता, चिकित्सासाधनसंशोधनविकाससहायता, विपण्यपरिवेषणयोग्यतापुरस्कारः, स्केल-अपप्रोत्साहनं, विपणनसहायता, औद्योगिकगृहभाडासहायता इत्यादयः सन्ति

नण्डु-सञ्चारकर्तृभिः प्रस्तावितानां अनुदानानाम् सूचीं कंघी कृत्वा ज्ञातं यत् गुआङ्गडोङ्ग-डोङ्गगुआङ्ग-औषध-कम्पनी-लिमिटेड्-इत्यस्य सर्वाधिक-प्रस्तावित-पुरस्कार-राशिः अस्ति, यस्य कुलम् २१.४ मिलियन-युआन् अस्ति, यस्मात् १४.९ मिलियन-युआन्-रूप्यकाणि नूतन-औषध-विकासाय पञ्जीकरण-सहायता-कृते च योजनाकृताः सन्ति, १४.९ मिलियनं च युआन् जेनेरिक औषधस्थिरतामूल्यांकनार्थं अनुदानार्थं योजना अस्ति।

Guangdong Dongguang Pharmaceutical Co., Ltd तथा नवीनतयारीः, येषु संक्रमणाः सन्ति यथा हेपेटाइटिस बी तथा हेपेटाइटिस सी, ट्यूमररोगाः यथा अन्ननलिकाकर्क्कटः, गैर-लघुकोशिकीयफेफसकर्क्कटः तथा तीव्रमाइलोइड् ल्युकेमिया, अन्तःस्रावी तथा चयापचयरोगाः यथा मधुमेहः इत्यादयः अनेके क्षेत्राणि।

तदतिरिक्तं गुआङ्गडोङ्ग बोमाई मेडिकल टेक्नोलॉजी कं, लिमिटेड् 11 मिलियन युआन् अनुदानं प्राप्तुं योजनां करोति, यत्र चिकित्सायन्त्राणां अनुसन्धानविकासवित्तपोषणार्थं 9 मिलियन युआन् अनुदानं च अस्ति। गुआंगडोंग बायोमेड मेडिकल टेक्नोलॉजी कम्पनी लिमिटेड इत्यस्य आधिकारिकजालस्थलस्य अनुसारं गुआंगडोङ्ग प्रान्तस्य संवहनी हस्तक्षेपचिकित्सा तथा चिकित्सा उपकरण अभियांत्रिकी प्रौद्योगिकी केन्द्रस्य रूपेण बायोमेड मेडिकल इत्यस्य पूर्वमेव विश्वस्य प्रमुखं गुब्बारा तथा हस्तक्षेपकारी कैथेटर प्रौद्योगिकी तथा च विविधाः वैश्विकाः अनन्य-उत्पादाः सन्ति .

सार्वजनिकसूचनाः दर्शयति यत् सोङ्गशान-सरोवरे ५०० तः अधिकाः जैव-औषध-कम्पनयः एकत्रिताः सन्ति, येषु डोङ्गगुआन् सनशाइन, हेक्सियन-फार्मासिउटिकल्, बायोटेक्, बायोमैक्स-मेडिकल, जिन्मेइजी इत्यादीनि जैव-औषध-कम्पनयः सन्ति, येन औद्योगिकविकासाय ठोसः आधारः निर्मितः अन्तिमेषु वर्षेषु सोङ्गशान-सरोवरस्य जैव-औषध-उत्पादन-मूल्यं ३०% वार्षिक-दरेन तीव्रगत्या वर्धितम्, यत् विकासस्य सशक्त-गतिम् प्रदर्शयति

Reported by: नन्दू संवाददाता लिआंग जिन्दी