समाचारं

मेघवितरणात् व्यक्तिगतअनुभवपर्यन्तं एआइ-प्रौद्योगिकी ओलम्पिक-"दर्पण"-उद्योगस्य नूतनं कूर्दनं कर्तुं साहाय्यं करोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा फ्रान्सदेशस्य पेरिस्-नगरे ३३ तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आरम्भः भवति तथा विश्वे प्रौद्योगिक्याः क्रीडायाः च अन्तिमः टकरावः भवति । वास्तविकसमये आँकडासंग्रहणं, घटनानां विश्लेषणं च आरभ्य अति-उच्च-परिभाषा-प्रतिबिम्बानां वैश्विक-युगपत्-सञ्चारपर्यन्तं एआइ-प्रौद्योगिकी ओलम्पिक-प्रसारणं अभूतपूर्वरीत्या नूतनयुगे चालयति
पेरिस् ओलम्पिकक्रीडायां प्रथमवारं एआइ-प्रौद्योगिक्याः उपयोगः बृहत्परिमाणेन इवेण्ट्-प्रसारणक्षेत्रे अभवत्, यत्र सामग्रीनिर्माणात् वितरणपर्यन्तं व्यापकं नवीनतां प्राप्तवती अन्तर्राष्ट्रीय ओलम्पिकसमित्याः अनुसारम् अस्य ओलम्पिकस्य मेघप्रसारणं प्रथमवारं उपग्रहप्रसारणं अतिक्रान्तवान्, ओलम्पिकसंकेतवितरणस्य मुख्या पद्धतिः च अभवत्
तेषु ओलम्पिकक्रीडायाः आधिकारिकमेघसेवासाझेदारत्वेन अलीबाबा क्लाउड् इत्यनेन क्लाउड् प्रसारणप्रौद्योगिक्यां प्रमुखाः सफलताः प्राप्ताः । एतत् वैश्विकसार्वजनिकमेघसंरचनायाः माध्यमेन ओलम्पिकसजीवप्रसारणसंकेतानां दूरस्थवितरणं साकारं करोति, यत् विश्वस्य २०० तः अधिकान् देशान् क्षेत्रान् च कवरयति क्लाउड् कम्प्यूटिङ्ग् इत्यस्य लोचस्य, मापनीयतायाः च लाभः न केवलं उच्चपरिभाषा, न्यूनविलम्बतायुक्तं लाइव् सिग्नल् संचरणं सुनिश्चितं करोति, अपितु प्रसारणव्ययस्य न्यूनीकरणं करोति, प्रसारणदक्षतायां च सुधारं करोति
अलीबाबा क्लाउड् इत्यस्य एआइ-वर्धिता बहु-लेन्स-प्लेबैक्-प्रणाली अस्य ओलम्पिक-क्रीडायाः मुख्यविषयः अभवत् । एषा प्रणाली १४ स्थलेषु नियोजिता अस्ति तथा च रग्बीसप्ताहः, बैडमिण्टनः, ट्रैक एण्ड् फील्ड् इत्यादीनां २१ क्रीडाणां स्लो-मोशन प्लेबैक् कर्तुं स्टॉप-मोशन-प्रौद्योगिक्याः उपयोगः भवति प्रेक्षकाः क्रीडायाः समये "गोलीसमयः" विशेषप्रभावस्य अनुभवं कर्तुं शक्नुवन्ति तथा च क्रीडकानां अद्भुतक्षणं बहुकोणात् सर्वदिशाभ्यां च द्रष्टुं शक्नुवन्ति, यथा अस्मिन् क्षणे समयः स्थिरः अस्ति अस्याः प्रौद्योगिक्याः अनुप्रयोगः न केवलं प्रेक्षकाणां दृश्यानुभवं समृद्धं करोति, अपितु घटनाटिप्पण्याः, आँकडाविश्लेषणस्य च अधिकसंभावनाः अपि प्रदाति
इन्टेल् इत्यनेन ओलम्पिकप्रसारणसेवा (OBS) तथा विश्वस्य अनेकप्रसारकैः सह मिलित्वा 8K अति-उच्च-परिभाषा-सजीव-प्रसारणस्य सफलतां प्राप्तवती आयोजनस्य समये कृत्रिमबुद्धि-अनुकूलितः प्रसारणसर्वरः OBS द्वारा उत्पन्नं 8K लाइव संकेतं कुशलतया एन्कोड् करोति, संपीडयति च । एते सर्वराः पञ्चम-चतुर्थ-पीढीयाः Intel Xeon Scalable प्रोसेसर-द्वारा संचालिताः सन्ति, ये Intel Advanced Matrix Extensions (AMX) AI इञ्जिन् तथा गहन-शिक्षण-त्वरण-प्रौद्योगिक्या सुसज्जिताः सन्ति, ये कच्चे लाइव-प्रसारण-संकेतान् प्रति सेकण्ड् ४८ गीगाबिट् (Gbps) परिवर्तयितुं समर्थाः सन्ति ४० तः ६० मेगाबिट् प्रति सेकण्ड् (Mbps) पर्यन्तं, संपीडन-अनुपातः सहस्रगुणपर्यन्तं भवति, सम्पूर्णे संपीडन-प्रक्रियायां ४०० मिलीसेकेण्ड्-तः न्यूनं समयः भवति एषा प्रौद्योगिकी-सफलता वैश्विकदर्शकान् 8K टीवी-माध्यमेन गृहे एव ओलम्पिक-कार्यक्रमानाम् न्यून-विलम्ब-उच्च-गुणवत्ता-सजीव-प्रसारणस्य आनन्दं लब्धुं समर्थयति ।
इवेण्ट् कमेण्टरी इत्यत्र एआइ प्रौद्योगिक्याः अपि महत्त्वपूर्णा भूमिका अस्ति । प्रथमवारं पेरिस् ओलम्पिकक्रीडायां अलीबाबा टोङ्गी किआन्वेन् इत्यनेन प्रदत्तस्य तकनीकीसमर्थनेन सह बृहत्परिमाणस्य आदर्शानुप्रयोगस्य आरम्भः कृतः, यत् अन्तर्राष्ट्रीयओलम्पिक-आयोजक-समितेः आधिकारिक-भाष्यकाराणां कृते विभिन्नानां आयोजनानां टिप्पण्यां सहायतार्थं उद्घाटितम् अस्ति
तस्मिन् एव काले ए.आइ टेबल टेनिस इत्यादीनां प्रतियोगितानां वास्तविकसमये तथा प्रक्षेपवक्रदत्तांशस्य, आँकडादृश्यीकरणं विविधरूपेण प्रस्तुतं भवति, येन प्रेक्षकाः क्रीडायाः गतिशीलतां अधिकतया सहजतया अवगन्तुं शक्नुवन्ति। तदतिरिक्तं, इन्टेल् इत्यस्य सङ्गणकदृष्टि एआइ मञ्चस्य साहाय्येन दर्शकाः क्रीडकानां त्वरणं, अधिकतमवेगः, स्ट्राइड्-दीर्घता इत्यादीन् विस्तृतदत्तांशं वास्तविकसमये द्रष्टुं शक्नुवन्ति, अपि च एआइ-द्वारा छानितानां व्यक्तिगत-इवेण्ट्-हाइलाइट्-इत्यस्य आनन्दं लब्धुं शक्नुवन्ति अयं अत्यन्तं व्यक्तिगतः सामग्रीपुशः प्रत्येकं दर्शकं स्वस्य रुचिविन्दूनाधारितं रोमाञ्चकारीं क्रीडाक्लिप् आनन्दं प्राप्तुं शक्नोति ।
एकः अधिकारधारकः प्रसारकः इति नाम्ना चीन मोबाईल मिगु इत्यनेन कम्प्यूटिंग पावर नेटवर्क आधारं गभीररूपेण एकीकृत्य एआइ प्रौद्योगिक्याः अभिनवप्रथानां श्रृङ्खलायाः माध्यमेन उपयोक्तृभ्यः नूतनं गेम दर्शनस्य अनुभवं आनयत् उदाहरणार्थं, एआइ इमेज प्रोसेसिंग प्रौद्योगिक्याः आधारेण "AI China Moment" चीनीयक्रीडकानां उपस्थितिः पदकविजेतानां च घटनानां सटीकं स्थानं ज्ञातुं शक्नोति, तथा च एकेन क्लिकेण प्रतियोगितायाः हाइलाइट् क्षणं प्रत्यक्षतया प्राप्तुं शक्नोति on real-time event data, enriching the user's personality दृश्य-अनुभवं परिवर्तयन्तु। तदतिरिक्तं मिगु विडियो इत्यनेन बहु-पर्दे बहु-पर्दे दृश्य-कार्यं अपि अभिनवरूपेण प्रारब्धम्, यत् उपयोक्तृभ्यः एकीकृते वास्तविक-जीवन-अन्तरिक्षे एकत्रैव द्रष्टुं ओलम्पिक-कार्यक्रमानाम् अनेक-लाइव-प्रसारणं अनुकूलितुं शक्नोति, यत् आयोजनसमये नित्यं चैनल-परिवर्तनस्य समस्यायाः समाधानं करोति आच्छादनम् ।
तकनीकीदृष्ट्या पेरिस् ओलम्पिकक्रीडायां प्रमुखप्रौद्योगिकीकम्पनीनां प्रदर्शनेन क्रीडाकार्यक्रमप्रसारणे एआइ प्रौद्योगिक्याः क्षमता पूर्णतया प्रदर्शिता नवीनप्रौद्योगिकीनां प्रयोगेन न केवलं आयोजनस्य दृश्यानुभवं निष्पक्षता च सुधरति, अपितु प्रेक्षकाणां दृश्यानुभवं बहु समृद्धं भवति, येन सः अधिकं व्यक्तिगतं विसर्जनशीलं च भवति।
अन्तर्राष्ट्रीय ओलम्पिकसमितेः अध्यक्षः थॉमस बाच् पेरिस्नगरस्य अन्तर्राष्ट्रीयप्रसारणकेन्द्रे अवदत् यत् मेघप्रसारणप्रौद्योगिकी प्रथमवारं पारम्परिकं उपग्रहप्रसारणं अतिक्रान्तवती अस्ति तथा च मुख्यप्रसारणमाध्यमं जातम् अस्य नवीनतायाः ओलम्पिकसमित्या... प्रथमं १९६४ तमे वर्षे उपग्रहप्रसारणस्य अनन्तरं ततः परं अन्यत् प्रौद्योगिकी-उत्प्लवम् । तदतिरिक्तं पेरिस ओलम्पिकः इतिहासे प्रथमः ओलम्पिकक्रीडा भविष्यति यस्मिन् एआइ-प्रौद्योगिक्याः व्यापकरूपेण प्रयोगः भविष्यति एथलीट्-प्रशिक्षणे, प्रदर्शन-अनुकूलने, रेफरी-निष्पक्षतायां, विश्वस्य ओलम्पिक-प्रशंसकानां कृते अनुकूलित-दर्शन-अनुभवं च प्रदातुं महती क्षमता दर्शिता अस्ति
स्रोतः - वैश्विकसंजालः
प्रतिवेदन/प्रतिक्रिया