समाचारं

"मेघ-धार-अन्त" वास्तुकला इत्यस्य अन्तर्गतं नवीनं औद्योगिकपारिस्थितिकी: हाङ्गझौ नेत्शी औद्योगिक-अन्तर्जाल-समाधानम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य द्रुतगत्या विकसितस्य औद्योगिकनिर्माणक्षेत्रे, अधिकाधिकविविधबाजारमागधानां पारम्परिकनिर्माणप्रतिमानानाम् सीमानां च सामनां कुर्वन्, हाङ्गझौ नेत्शी स्वस्य उन्नतप्रौद्योगिक्याः सेवानां च माध्यमेन बुद्धिमान् उत्पादनं, इष्टतमसंसाधनविनियोगं, व्यावसायिकप्रतिरूपनवाचारं च प्राप्तुं कम्पनीभ्यः सहायतां करोति

1. आव्हानाः अवसराः च सह-अस्तित्वं प्राप्नुवन्ति

औद्योगिकनिर्माणकम्पनयः अनेकचुनौत्यस्य सामनां कुर्वन्ति, यथा उपकरणसूचनाकरणस्य न्यूनस्तरः, गम्भीरः आँकडाद्वीपः, दुर्बलप्रणालीसंपर्कः च एताः समस्याः न केवलं उत्पादनदक्षतां प्रभावितयन्ति, अपितु तीव्रविपण्यप्रतिस्पर्धायां उद्यमानाम् विकासक्षमताम् अपि सीमितयन्ति । परन्तु एतानि आव्हानानि औद्योगिक-अन्तर्जालस्य विकासाय अपि विशालानि अवसरानि प्रददति ।

2. हाङ्गझौ अन्तर्जालविश्वस्य समाधानम्

हाङ्गझौ नेत्शी इत्यस्य औद्योगिकं अन्तर्जालसमाधानं शक्तिशाली एज सर्वर कम्प्यूटिंग् शक्तिं एकीकृत्य अस्ति "मेघ-धार-अन्त" प्रौद्योगिकी-वास्तुकला व्यापकं संयोजनं, विश्लेषणं, आँकडानां संसाधनं च साक्षात्कर्तुं शक्नोति । अस्मिन् समाधाने आँकडासंग्रहणस्तरः, एज कम्प्यूटिंगस्तरः, एजक्लाउड्, व्यावसायिकअनुप्रयोगस्तरः च समाविष्टाः सन्ति, ये न केवलं उत्पादनप्रक्रियायाः अनुकूलनं कर्तुं उत्पादनदक्षतां च सुधारयितुं शक्नुवन्ति, अपितु उद्यमानाम् आँकडानां परिष्कृतं कुशलं च प्रबन्धनं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति

मञ्चे आँकडासंग्रहणस्तरः, एज कम्प्यूटिङ्ग् लेयर, एज क्लाउड् तथा च व्यावसायिक अनुप्रयोगस्तरः भवति:

1. आँकडासंग्रहणस्तरः औद्योगिकस्विचः अग्निप्रावरणं च कारखाने कॅमेरा, संवेदक, निष्पादनयन्त्रैः सह सम्बद्धैः भवति, तथा च एज कम्प्यूटिंगस्तरं प्रति आँकडानां सङ्ग्रहणस्य उत्तरदायी भवति

2. एज कम्प्यूटिंग लेयर एज प्रोडक्ट् EIS200 अथवा EIS800 इत्येतत् लचीलेन कारखानस्य स्केलस्य अनुसारं विन्यस्यति, तथा च वास्तविकसमये सफाईं कृत्वा आँकडानां विश्लेषणं कर्तुं उत्तरदायी भवति।

3. एज मेघः लघु-शरीरस्य, न्यून-शोर-युक्तस्य NE5260M5 तथा अति-अभिसरणस्य InCloud Rail इत्यनेन निर्मितः अस्ति, एतत् कारखाना-उपकरणानाम् प्रबन्धनार्थं मेघ-धार-सहकारि-दत्तांश-विश्लेषण-मञ्चं परिनियोजयति, यत् कस्यापि विशेष-सङ्गणक-कक्षस्य आवश्यकतां पूरयितुं शक्नोति , अल्पं उपकरणस्थापनस्थानं, मनुष्याणां यन्त्राणां च सह-अस्तित्वं च कारखानस्य कम्प्यूटिंग्-शक्ति-आवश्यकता ।

4. व्यावसायिक-अनुप्रयोग-स्तरः उपकरणानां प्रमुख-मापदण्डानां निरीक्षणं, उपकरण-दक्षतायाः विश्लेषणं, उपकरण-निवारणं, अनुरक्षणं च, तथा च दर्जनशः मुख्यधारा-औद्योगिक-अनुप्रयोगानाम् माध्यमेन यथा श्रेणी तथा मानक-विचलनम् इत्यादीनां माध्यमेन निमेष-स्तरीय-रिपोर्ट्-सांख्यिकीय-विश्लेषणम् इत्यादीनि कार्याणि कार्यान्वयति, तथा च साकारं करोति उत्पादनप्रबन्धनस्य अङ्कीकरणं बुद्धिः च

3. अनुप्रयोगपरिदृश्यानां विस्तृतपरिधिः

अस्य समाधानस्य व्यापकरूपेण उपयोगः अनेकेषु उद्योगेषु भवति यथा वाहनभागाः, अभियांत्रिकीयन्त्राणि, धातुविज्ञानखननम्, उपकरणनिर्माणं, काचः, रसायनउद्योगः, खाद्यं, चिकित्सा, नवीनशक्तिः, इस्पातः च बुद्धिमान् उपकरणसञ्चालनं अनुरक्षणं च, उत्पादनप्रक्रिया अनुकूलनं, बुद्धिमान् योजनां समयनिर्धारणं च, बुद्धिमान् उत्पादनं विक्रयसहकार्यं च साक्षात्कृत्य हाङ्गझौ नेत्शी एतेषु उद्योगेषु कम्पनीभ्यः डिजिटलरूपान्तरणं प्राप्तुं साहाय्यं कुर्वन् अस्ति

4. योजनायाः मूल्यस्य प्रतिबिम्बम्

Hangzhou Netshi इत्यस्य समाधानेषु द्रुततरं परिनियोजनं, आँकडासाझेदारी, उपयोगस्य सुगमता च भवति । सॉफ्टवेयर-हार्डवेयरयोः एकीकृत-एकीकरणेन व्यापारस्य शीघ्रं ऑनलाइन-प्रवर्तनं कर्तुं शक्यते । एकस्मिन् समये, आँकडा-साइलो-विच्छेदनं कृत्वा संयंत्र-व्यापी-आँकडा-एकीकरणस्य साक्षात्कारं कृत्वा, हाङ्गझौ नेत्शी-समाधानं आँकडानां एकीकृतं मूल्यं क्रीडायां आनेतुं शक्नोति तथा च उद्यमाय अधिकं आर्थिकं लाभं आनेतुं शक्नोति।

5. उपसंहारः

औद्योगिकनिर्माणक्षेत्रे चुनौतीनां अवसरानां च सामना कुर्वन् हाङ्गझौ नेत्शी उद्यमानाम् अभिनव औद्योगिक-अन्तर्जालसमाधानैः परिवर्तनस्य उन्नयनस्य च नूतनं मार्गं प्रदाति हाङ्गझौ नेत्शी इत्यस्य प्रौद्योगिक्याः सेवायाः च माध्यमेन कम्पनयः न केवलं उत्पादनदक्षतां प्रतिस्पर्धां च सुधारयितुं शक्नुवन्ति, अपितु व्यावसायिकप्रतिरूपनवाचारस्य अधिकसंभावनानां अन्वेषणं कर्तुं शक्नुवन्ति।

(स्रोतः : वित्तीयव्यापारसूचना)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया