समाचारं

अद्य पेरिस-ओलम्पिक-क्रीडायां किं द्रष्टव्यम् : चीनस्य महिला-वॉलीबॉल-दलस्य क्वार्टर्-फायनल्-क्रीडायां तुर्की-सङ्घस्य सामना भवति, डोङ्ग यी पुरुषाणां ५०० मीटर्-चतुर्व्यक्ति-कयाक्-क्रीडायां दृश्यते |

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ अगस्त
पेरिस् ओलम्पिकक्रीडायां प्रवेशः
एकादशस्य मेलदिवसस्य युद्धम्
फूजिया-देशस्य खिलाडयः झेङ्ग यिक्सिन्, झुआङ्ग युशान् च चीनीयमहिला-वॉलीबॉल-दले सम्मिलितौ भविष्यतः
क्वार्टर्फाइनल्-क्रीडायां तुर्की-महिला-वॉलीबॉल-दलस्य सम्मुखीभवनम्
डोङ्ग यी पुरुषाणां ५०० मीटर् चतुर्णां कायाक-क्रीडायां दृश्यते
प्रतीक्षामः पश्यामः च!
६ अगस्त
फुजियान् एथलीट्स् ओलम्पिकक्रीडां पश्यन् पञ्चाङ्गम्
15:00
झेङ्ग यिक्सिन् तथा झुआङ्ग युशान् महिला वॉलीबॉल महिला क्वार्टर फाइनल
15:30
डोंग यी कायाकिंग समतल जल पुरुष 500 मीटर चतुःव्यक्ति कायाक समूह प्रारम्भिक
18:13
चेन जिंगल नौकायन महिला हाइड्रोफोइल पतंगबाजी प्रतियोगिता 09-12
19:10
डोंग यी कायकिंग समतल जल पुरुष 500 मीटर चतुःव्यक्ति कायाक क्वार्टर फाइनल
(पदोन्नतिस्थितेः अधीनम्) २.
(उपर्युक्तः स्पर्धायाः समयः बीजिंगसमयः अस्ति)
अद्यतनं मुख्यविषयाणि
चीनदेशस्य महिलानां वॉलीबॉलदलस्य क्वार्टर्फाइनल्-क्रीडायां तुर्किये-सङ्घस्य सामना भविष्यति
गोताखोरीबालिकाः एकस्मिन् द्वन्द्वयुद्धे स्पर्धां कुर्वन्ति
डोङ्ग यी पुरुषाणां ५०० मीटर् चतुर्पुरुषकयाक् इत्यस्मिन् पदार्पणं करोति
अगस्तमासस्य ६ दिनाङ्के पेरिस्-ओलम्पिक-क्रीडायां गोताखोरी, ट्रैक-एण्ड्-फील्ड्, मुक्केबाजी, कुश्ती, स्केटबोर्डिङ्ग्, नौकायानं, ट्रैक-साइकिलिंग्, अश्ववाहनम् इत्यादयः स्पर्धाः सन्ति, येषु सर्वेषु स्वर्णपदकानि भविष्यन्ति
पेरिस् ओलम्पिकस्य महिलानां वॉलीबॉलसमूहस्य ए-क्रीडायां चीन-दलेन अमेरिका-देशं ३-२ इति स्कोरेन पराजितम् ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लाई क्षियाङ्गडोङ्ग
फुजिया-क्रीडकानां विषये तु बीजिंग-समये अपराह्णे ३ वादने झेङ्ग यिक्सिन्-झुआङ्ग-युशान्-इत्येतयोः सहभागितायां महिलानां वॉलीबॉल-स्पर्धा क्वार्टर्-फाइनल्-पर्यन्तं गमिष्यति चीनीय-महिला-वॉलीबॉल-दलस्य प्रतिद्वन्द्वी तुर्की-दलम् अस्ति डोङ्ग यी पुरुषाणां ५०० मीटर् चतुर्णां कायाक-सपाटजल-नौका-क्रीडायाः प्रारम्भिक-क्रीडायां सङ्गणकस्य सहचराः झाङ्ग-डोङ्ग्, बु टिङ्गकाई, वाङ्ग-कोङ्गकाङ्ग् च सह भागं गृह्णीयात् प्रथमवारं ओलम्पिकक्रीडायां प्रवेशं प्राप्ते नौकायान, जलपट्टिका, पतङ्गपट्टिका च स्पर्धायां चेन् जिंगल् प्रारम्भिकक्रीडायां स्वयात्राम् अग्रे सारयिष्यति। प्रारम्भिकपरिक्रमानां चतुर्णां दौरानाम् अनन्तरं चेन् जिंगल् अस्थायीरूपेण नवमस्थानं प्राप्तवान् ।
महिलानां १० मीटर् मञ्चगोताखोरी अन्तिमस्पर्धा भविष्यति, चीनीययुगलं क्वान् होङ्गचान् चेन् युक्सी च एकत्र स्पर्धां करिष्यति। युगलस्पर्धायां स्वर्णपदकं प्राप्तुं द्वयोः मिलित्वा एकलस्पर्धायां स्पर्धा भविष्यति । क्वान् होङ्गचान्, चेन् युक्सी च द्वौ अपि अतीव समर्थौ स्तः, प्रेक्षकाणां कृते सशक्तं दृश्यं आनन्दं आनेतुं "जलस्पलैश-अन्तर्धान-प्रविधिं" कर्तुं स्पर्धां करिष्यन्ति
ट्रैकसाइकिलक्षेत्रे पुरुषदलस्य स्प्रिन्ट् स्वर्णपदकानि उत्पद्यन्ते चीनीयपुरुषदलेन अस्मिन् चक्रे महती प्रगतिः कृता, तेषां प्रदर्शनं च ध्यानं अर्हति। महिलानां मुद्गरप्रक्षेपणं, पुरुषाणां दीर्घकूदनं, पुरुषाणां १५०० मीटर्, महिलानां ३००० मीटर् बाधामार्गः, महिलानां २०० मीटर् चीनीयक्रीडकः विश्वचैम्पियनशिपविजेता च वाङ्ग जियानन् पुरुषाणां दीर्घकूदपदकेषु पञ्च स्वर्णपदकानि निर्धारयिष्यति। स्केटबोर्डिंग् पार्क स्पर्धा आरब्धा अस्ति, चीनीयक्रीडाप्रतिनिधिमण्डलस्य कनिष्ठतमः क्रीडकः झेङ्ग हाओहाओ मञ्चे उपस्थितः भविष्यति, ओलम्पिकमञ्चे "दश-उत्तरस्य" जीवनशक्तिं पूर्णतया प्रदर्शयिष्यति च
क्रीडां द्रष्टुं अधिकानि मार्गदर्शकानि
↓↓↓
(कार्यक्रमस्रोतः : अन्तर्राष्ट्रीय ओलम्पिकसमितेः जालपुटम्)
प्रतिवेदन/प्रतिक्रिया