समाचारं

पृथिवी ब्यूरो |.खालेदा जिया मुक्ता, बाङ्गलादेशस्य पूर्वप्रधानमन्त्री पुनरागमनं करिष्यति वा?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाङ्गलादेशस्य राजनैतिकस्थितिः अद्यैव अशांता अभवत् प्रधानमन्त्रिणा हसीना अगस्तमासस्य ५ दिनाङ्के राजीनामा दत्त्वा देशं त्यक्तवान् ।सेनाप्रमुखः ज़मानः अवदत् यत् देशस्य प्रबन्धनार्थं शीघ्रमेव अन्तरिमसर्वकारः स्थापितः भविष्यति। पश्चात् बाङ्गलादेशस्य राष्ट्रपतिः चुपुः पूर्वप्रधानमन्त्री खालेदा जिया इत्यस्याः मुक्तिं आदेशं दत्तवान् ।
बाङ्गलादेशस्य विशेषन्यायालयेन २०१८ तमे वर्षे खालेदा जिया इत्यस्याः भ्रष्टाचारस्य दोषी इति ज्ञात्वा पञ्चवर्षस्य कारावासस्य दण्डः दत्तः । ७९ वर्षीयः खालेदा जिया बाङ्गलादेशस्य प्रथमा महिलाप्रधानमन्त्री, विपक्षस्य राष्ट्रवादीपक्षस्य नेता च अस्ति ।
खालेदा जिया (सञ्चिकाचित्रम्) २.
१९९० तमे वर्षात् आरभ्य बाङ्गलादेशे राष्ट्रवादीदलः, अवामीलीगः च क्रमेण शासिताः सन्ति । राजीनामा दत्ता हसीना अवामीलीगस्य अध्यक्षा अस्ति सा १९९६, २००९, २०१४, २०१९, २०२४ च वर्षेषु पञ्चवारं बाङ्गलादेशस्य प्रधानमन्त्रीरूपेण कार्यं कृतवती ।खालेदा जिया १९९१ तः १९९६ पर्यन्तं प्रधानमन्त्रीरूपेण कार्यं कृतवती तथा च २००१ तमे वर्षे सः... २००६ पर्यन्तं द्विवारं प्रधानमन्त्री ।
खालेदा जिया बाङ्गलादेशस्य पूर्वराष्ट्रपतिस्य जिया रहमानस्य विधवा अस्ति । खालेदा जिया १९६० तमे वर्षे सुरेन्द्रनाथमहाविद्यालये प्रवेशं प्राप्य अध्ययनकाले जिया रहमानेन सह विवाहम् अकरोत् । जिया रहमानः बाङ्गलादेशस्य स्वातन्त्र्यसङ्घर्षे भागं गृहीतवती, देशस्य स्वातन्त्र्यानन्तरं सेनाप्रमुखत्वेन च कार्यं कृतवती । १९७५ तमे वर्षे बाङ्गलादेशस्य प्रथमः राष्ट्रपतिः मुजीबुर् रहमानः - हसीनायाः पिता - सैन्यतख्तापलटेन मृतः, सेनाप्रमुखः जिया रहमानः क्रमेण सत्तां प्राप्तवान्, १९७८ तमे वर्षे च निर्वाचितः राष्ट्रपतिः
१९८१ तमे वर्षे जिया रेहमानस्य हत्या अभवत् खालेदा जिया राजनैतिकक्षेत्रे प्रविश्य १९८२ तमे वर्षे राष्ट्रवादीपक्षस्य उपाध्यक्षा अभवत् ।१९९१ तमे वर्षे सा राष्ट्रियसभासदस्यत्वेन निर्वाचिता । तस्मिन् एव वर्षे राष्ट्रवादीदलः सामान्यनिर्वाचने विजयं प्राप्तवान्, तस्य दलस्य अध्यक्षत्वेन खालेदा जिया प्रधानमन्त्री अभवत्, बाङ्गलादेशस्य इतिहासे प्रथमा महिलाप्रधानमन्त्री अभवत्
२००१ तमे वर्षे अक्टोबर् मासे खालेदा जिया इत्यस्याः नेतृत्वे चतुर्दलीयसङ्घटनं सामान्यनिर्वाचने विजयं प्राप्तवती, ततः सा पुनः २००६ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं प्रधानमन्त्रीरूपेण कार्यं कृतवती । पश्चात् खालेदा जिया भ्रष्टाचार-आरोपेषु संलग्नः अभवत्, २००७ तमे वर्षे सेप्टेम्बर-मासे भ्रष्टाचारस्य शङ्केन गृहीता ।तस्याः पुत्रः अपि तस्मिन् एव काले गृहीतः एकवर्षं कारागारे स्थित्वा २००८ तमे वर्षे सेप्टेम्बरमासे सा जमानतेन मुक्ता अभवत् ।
२०१४ तमस्य वर्षस्य मार्चमासे बाङ्गलादेशस्य उच्चन्यायालयेन तस्याः ज्येष्ठपुत्रः खालेदा जिया इत्यादयः सप्त जनाः च सम्मिलिताः भ्रष्टाचारप्रकरणं औपचारिकरूपेण स्वीकृतवन्तः । २०१५ तमस्य वर्षस्य जनवरी-मासस्य ६ दिनाङ्कात् आरभ्य खालेदा जिया इत्यस्य नेतृत्वे २० दलीयविपक्षीयगठबन्धनेन राष्ट्रव्यापीं यातायात-नाकाबन्दी प्रचलति स्म, यस्मिन् काले सामान्यहड़तालः अभवत्, यत् तत्सम्बद्धैः विरोधैः प्रेरिताः हिंसकाः संघर्षाः दर्जनशः जनाः मृताः, शतशः जनाः च घातिताः २०१५ तमस्य वर्षस्य जनवरी-मासस्य ३ दिनाङ्कात् आरभ्य खालेदा जिया स्वकार्यालये निवसति, तस्याः यात्रायां निषिद्धा आसीत् । २०१५ तमस्य वर्षस्य फेब्रुवरीमासे न्यायालयेन तस्याः कृते गिरफ्तारीपत्रं निर्गतम् । तस्मिन् वर्षे एप्रिलमासे खालेदा जिया न्यायालये उपस्थिता आसीत्, तस्याः उपरि बाङ्गलादेशस्य भ्रष्टाचारविरोधी आयोगेन जिया अनाथालयन्यासस्य, जिया चैरिटेबल फाउण्डेशनस्य च कार्येषु भ्रष्टाचारस्य आरोपः कृतः
२०१८ तमस्य वर्षस्य फेब्रुवरीमासे बाङ्गलादेशस्य विशेषन्यायालयेन खालेदा जिया इत्यस्याः दोषी इति ज्ञात्वा ५ वर्षाणां कारावासस्य दण्डः दत्तः पश्चात् देशस्य उच्चन्यायालयेन १० वर्षाणि यावत् दण्डः वर्धितः । तस्मिन् एव वर्षे अक्टोबर् मासे खालेदा जिया इत्यस्याः जिया चैरिटेबल ट्रस्ट् प्रकरणे सप्तवर्षकारावासस्य दण्डः दत्तः । बाङ्गलादेशस्य प्रासंगिककानूनानुसारं द्विवर्षाधिकं कारावासस्य दण्डं प्राप्तानां व्यक्तिनां पञ्चवर्षपर्यन्तं पदं प्राप्तुं वा सार्वजनिकपदं धारयितुं वा निषिद्धम् अस्ति। परन्तु अपीलीयन्यायालयः निर्णयं कर्तुं शक्नोति यत् सः व्यक्तिः सार्वजनिकपदार्थं धावितुं योग्यः अस्ति वा इति।
अगस्तमासस्य ६ दिनाङ्के बाङ्गलादेशस्य राष्ट्रपतिना राष्ट्रियसभायाः विघटनस्य घोषणा कृता । राष्ट्रवादीदलस्य आत्मा इति नाम्ना मुक्ता खालेदा जिया पुनरागमनं करिष्यति वा?
(Qilu Evening News·Qilu एक बिन्दु ग्राहक रिपोर्टर वांग Xiaoying)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "Qilu One Point" APP डाउनलोड् कुर्वन्तु, अथवा WeChat एप्लेट् "Qilu One Point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया