समाचारं

एनआईपी समायोजितं वा ?एलजीडी-विरुद्धं प्लेअफ्-क्रीडायाः परिणामः भिन्नः भविष्यति वा ?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

★खेल अश्व नाल मूल

एनआईपी-एलजीडी-योः मध्ये तलस्य पूर्वयुद्धम्

एनआईपी, एलजीडी च शिखरसमूहे अन्तिमौ दलौ आस्ताम् ०-७ बनाम ०-७ इति अन्तिमयुद्धे एलजीडी २-१ इति स्कोरेन विजयं प्राप्तवती । तदनन्तरं प्ले-अफ्-क्रीडायां निर्वाण-दलं अपि पराजय्य प्ले-अफ्-क्रीडायां प्रविष्टौ यत् रोचकं तत् अस्ति यत् ते पुनः प्रतिद्वन्द्वी भूत्वा प्ले-अफ्-क्रीडायाः प्रथम-परिक्रमे मिलितवन्तौ यतः एषः एकः स्वीप-चरणः अस्ति, ये जनाः विजयं प्राप्नुवन्ति ते अग्रे गमिष्यन्ति, ये तु हारितवन्तः तेषां कृते २०२५ तमस्य वर्षस्य सत्रस्य सज्जतायै दीर्घकालं यावत् अन्तर्ऋतु-प्रवेशः कर्तव्यः भविष्यति ।

एनआईपी मर्दितः आसीत्

अपि च १४.१४ संस्करणे एनआईपी प्ले-अफ्-क्रीडायां आरए-विरुद्धं बो५-क्रीडायां ३-० इति स्कोरेन विजयं प्राप्तवान्, परन्तु पूर्वस्मिन् बो३-क्रीडायां एलजीडी-विरुद्धं मर्दितः । एतेन जनाः चिन्तयन्ति यत् RA इत्यस्य तुलने LGD कियत् उत्तमम् अस्ति? परन्तु अन्यतरे लेयनः अकी इत्यस्य स्थाने दीर्घकालं यावत् दलस्य सदस्यः नास्ति, अतः भवतु तेषां सम्पूर्णं दलं केवलं मौनसहकार्यस्य भावः एव प्राप्तः। एतेन NIP तथा LGD इत्येतयोः मध्ये Bo5 युद्धं भिन्नं भवेत्?

अपि च पूर्वः आईजी संयोजनः

अन्तिमवारं लेयन्-रूकी-योः साझेदारी २०१९ तमे वर्षे आसीत्, यत् पूर्वमेव ५ वर्षपूर्वम् आसीत् । तस्मिन् समये ग्रीष्मकालीनविभक्तिः एलपीएल-क्रीडायां लेयानस्य प्रथमः पदार्पणम् आसीत्, सः च आईजी-सङ्गठनेन सह एस९ वैश्विक-अन्तिम-क्रीडायां भागं गृहीतवान् सः एकवर्षं यावत् आईजी-सङ्घस्य कृते क्रीडितः, ततः २०२० तमे वर्षे ग्रीष्मकालीन-विभाजने आरए-इत्यस्य पूर्ववर्ती वीजी-इत्यत्र स्थानान्तरितवान् पश्चात् लेयनस्य व्यक्तिगतजीवने केचन जनमतविकाराः तस्य स्वस्य सामर्थ्यात् अधिकं दृष्टिगोचराः आसन् ।

एनआईपी केवलं अस्य ऋतुस्य अन्ते तेषां जङ्गलरस्य समस्या अस्ति इति अनुभूतवती, अन्ततः अकी इत्यस्य स्थाने लेयान् इत्यस्य नियुक्तिं कृतवान्, यः मुक्त एजेण्टः आसीत् । परन्तु सः एनआईपी इत्यस्य ०-८ इत्यस्य तलस्थाने भवितुं भाग्यं परिहरितुं साहाय्यं कर्तुं न शक्तवान् । यद्यपि प्ले-अफ्-क्रीडायां तस्य प्रदर्शनं दुष्टं नास्ति तथापि वर्षेषु लेयान्-क्रीडासु विशेषतः प्रमुख-परिक्रमेषु तस्य क्षमता खलु उत्तमः नास्ति इति कारणम् अस्ति । पूर्वस्य आईजी-मध्यक्षेत्रस्य एतत् युगलं प्लेअफ्-क्रीडायां अत्यन्तं अस्थिरम् आसीत् ।

किं Bo5 LGD इत्येतत् पराजयितुं शक्नोति?

एलजीडी एलपीएल-क्रीडायां तुल्यकालिकः शुद्धः क्लबः अस्ति यत् युवानां खिलाडयः स्वस्य मूल्यं दर्शयितुं शक्नुवन्ति । प्लेअफ् स्वाभाविकतया दातुं-ग्रहण-प्रकारः भवति यदि भवान् विजयं प्राप्तुं शक्नोति तर्हि भवान् लाभं प्राप्स्यति, यदि भवान् हारति तर्हि भवान् न हास्यति। एनआईपी इत्यनेन न्यूनातिन्यूनम् अस्मिन् वर्षे बहु धनं व्ययितम् अस्ति, तेन रूकी, पूर्व ओएमजी शान्जी, अकी च नियुक्ताः, प्रथमपरिक्रमे निर्गमनं स्पष्टतया अस्वीकार्यम् अस्ति स्पष्टतया एनआईपी बृहत्तरम् अस्ति।

ऋतुस्य आरम्भात् पूर्वं कोऽपि न चिन्तितवान् यत् एलजीडी इव पैचवर्क् लाइनअपः रूकी इत्यनेन सह एनआईपी-विजेतुं शक्नोति, परन्तु शिखरसमूहे अन्तिमः ०-८ एनआईपी आसीत् । इदं Bo5 Bo3 इत्यस्मात् भिन्नं भवितुम् अर्हति, यत् NIP इत्यस्मै, यत् कागदपत्रे अधिकं प्रबलं भवति, त्रुटिस्य अधिकं स्थानं ददाति, परन्तु LGD एतादृशं दलं नास्ति यत् NIP जितुम् न शक्नोति। अयं क्रीडा पुनः शिखरसमूहे पर्वतस्य पादे युद्धं प्रति आगन्तुं शक्नोति यत् द्वयोः अपि दलयोः विजयः सुलभः न भविष्यति ।