समाचारं

अमेरिकी-समूहाः बन्दाः भवन्ति : एस एण्ड पी-डाउ-योः विगतवर्षद्वये सर्वाधिकं न्यूनता अभवत्, एप्पल्-एन्विडिया-योः एकदा द्वि-अङ्केन न्यूनता अभवत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 6 अगस्त (सम्पादक झाओ हाओ)सोमवासरे (अगस्तमासस्य ५ दिनाङ्के) अमेरिकी-शेयर-बजारस्य तीव्रः पतनं जातम्, यत्र डाउ-एस एण्ड पी-योः मध्ये विगतवर्षद्वये सर्वाधिकं दुष्टं दिवसं कृतम् ।

समापनपर्यन्तं डाउ जोन्स सूचकाङ्कः २.६०% न्यूनीभूय ३८,७०३.२७ अंकाः अभवत्;नास्डैक कम्पोजिट् इंडेक्स् ३.४३% न्यूनीकृत्य १६,२००.०८ अंकाः अभवन् ।

एस एण्ड पी ५०० सूचकाङ्कस्य ५०० घटकेषु केवलं २२ लाभं प्राप्तवन्तः केलॉग्स् (+१६.२३%), टायसन फूड्स् (+२.०९%) तथा क्राउड्स्ट्राइक (+१.९१%) च आसन्, येषां विक्रयणं अद्यतनकाले अभवत् ए एम डी (+१.७५%)। डाउ जोन्स औद्योगिकसरासरी इत्यस्य सर्वे ३० घटकाः निर्मूलिताः ।

एस एण्ड पी ५०० ताप मानचित्र

अमेरिकी-शेयर-बजारस्य उद्घाटनात् पूर्वं वैश्विक-शेयर-बजारेषु पूर्वमेव सामूहिकदबावः आसीत् तेषु निक्केई २२५ सूचकाङ्कः १२.४०% न्यूनः अभवत्, यत् पूर्वव्यापारदिनात् ४,४५१.२८ बिन्दुभिः तीव्रं न्यूनतां प्राप्तवान्, यत् १९८७ तमे वर्षे अक्टोबर्-मासे "ब्लैक् मंडे" इति अभिलेखं अतिक्रान्तवान् . सत्रस्य आरम्भे डाउ जोन्स औद्योगिकसरासरी ३.१% अधिकं न्यूनीभूता, एस एण्ड पी, नास्डैक् च ४.२%, ६.३% च अधिकं न्यूनीभूता ।

अमेरिकी आर्थिकमन्दतायाः विषये विपण्यचिन्ता वैश्विकविपण्यस्य पतनस्य मुख्यकारणं इति विश्लेषकाः मन्यन्ते ।गतशुक्रवासरे अमेरिकीश्रमविभागेन ज्ञापितं बेरोजगारीदरः अप्रत्याशितरूपेण ४.३% यावत् वर्धितः, अक्टोबर् २०२१ तः सर्वोच्चमूल्यं प्राप्तवान् तथा च सैम-नियमस्य आरम्भं कृतवान्

ऐतिहासिक-अनुभवस्य आधारेण १९६० तमे वर्षात् आरभ्य कुलम् नवसु अमेरिकी-आर्थिकमन्दीषु "सैम-नियमः" सत्यापितः अस्ति । परन्तु फेडरल् रिजर्व् गतसप्ताहे व्याजदराणि २० वर्षेषु उच्चतमस्तरं स्थापयितुं चयनं कृतवान्, येन निवेशकानां मध्ये चिन्ता उत्पन्ना यत् केन्द्रीयबैङ्कः मौद्रिकनीतिं सुलभं कर्तुं अतीव मन्दः अस्ति।

सीएफआरए रिसर्च इत्यस्य मुख्यनिवेशरणनीतिज्ञः सैम स्टोवालः अवदत् यत् एकदा जनाः सुरक्षाभावनायाः कारणात् लकवाग्रस्ताः आसन्, परन्तु वस्तुतः,अमेरिकी-भण्डारः सुधारस्य दुर्बलः भवति, अपेक्षितापेक्षया दुर्बल-अमेरिकीय-आर्थिक-रोजगार-दत्तांशैः अस्य सुधारस्य उत्प्रेरकं प्रदाति ।

तदतिरिक्तं किण्वनस्य सप्ताहान्ते अनन्तरं फेडरल् रिजर्व् इत्यस्य व्याजदरेषु कटौतीं कर्तुं मार्केट् इत्यस्य अपेक्षाः महतीं वृद्धिं प्राप्तवन्तः। सीएमई समूहस्य "फेड वॉच" इति साधनं दर्शयति यत् मध्यमपूर्वसूचना मन्यते यत् फेडरल् रिजर्व् वर्षस्य कालखण्डे व्याजदरेषु १२५ आधारबिन्दुपर्यन्तं कटौतीं करिष्यति, येन डॉलरं दमितं जातम्।

अमेरिकी-डॉलरस्य उपरि दबावेन "हॉकिश"-बैङ्क-ऑफ्-जापानस्य च कारणेन येन्-वाहन-व्यापारस्य बहूनां संख्यायाः विमोचनं जातम्, येन वैश्विक-वित्तीय-बाजारेषु अशान्तिः अधिका अभवत् सत्रस्य कालखण्डे शिकागो-फेड्-अध्यक्षः गूल्सबी इत्यनेन सूचितं यत् वर्तमानव्याजदराणि अतीव कठिनाः भवितुम् अर्हन्ति, परन्तु सः सम्भाव्यकार्याणां प्रति प्रतिबद्धतां न कृतवान् ।

"सैम्स् लॉ" इत्यस्य लेखिका, फेडरल् रिजर्व् इत्यस्य पूर्व अर्थशास्त्री च क्लाउडिया साहम् इत्यस्याः कथनमस्ति यत् अमेरिकादेशः अद्यापि मन्दगतिं न प्रविष्टवान्, परन्तु सः समीपस्थः अस्ति। परन्तु सा न मन्यते यत् फेडस्य तत्कालं कार्यवाही करणीयम् इति ।

लोकप्रिय स्टॉक प्रदर्शन

बृहत् प्रौद्योगिक्याः स्टॉक् सामूहिकरूपेण पतितः (विपण्यमूल्येन व्यवस्थापितः) एप्पल् ४.८२% न्यूनः अभवत्, एकदा च माइक्रोसॉफ्ट ३.२७% न्यूनः अभवत्, एकदा १५% अधिकं पतितः, तथा च अमेजन ४.१० %, मेटा २.५४% पतितः;

फिलाडेल्फिया अर्धचालकसूचकाङ्कः १.९२% पतितः, सत्रस्य कालखण्डे ७% न्यूनतां प्राप्तवान् (+१.०५%) प्रवृत्तिं बक् कृत्वा उच्चतरं गतवन्तः ।

चीनी अवधारणा स्टॉक्स् इत्यस्य दृष्ट्या नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः ०.२५% अधिकः भूत्वा ५,३७३.२१ अंकाः अभवत् ।

चीनदेशस्य लोकप्रियानाम् अवधारणा-समूहानां मिश्रित-लाभ-हानिः अभवत्, न्यू ओरिएंटल-इत्यस्य ८.८९%, जेडटीओ-एक्सप्रेस्-इत्यस्य ४.५८%, विप्शॉप्-३.५६%, बिलिबिली-३.१६%, टीएएल-इत्यस्य १.७७%, टेन्सेन्ट्-म्यूजिकस्य ०.१६%, अलीबाबा-इट्-इत्यस्य च ०.६१%, अलीबाबा-इट्-इत्यस्य च ०.६१%, अलीबाबा-इट्-इत्यस्य च ०.६१%, अलीबाबा-इट्-इत्यस्य च वृद्धिः अभवत् । JD.com 0.83%, Pinduoduo 0.96%, Li Auto 1.77%, Baidu 2.49%, Xpeng Motors 3.17%, NIO च 3.95% न्यूनः अभवत् ।

कम्पनी वार्ता

["राष्ट्रपतिः डोनाल्डः" स्वयमेव "डोनाल्ड् डक्" इति सम्यक् कृतः ट्रम्पः समर्थकान् गूगलस्य उपयोगं त्यक्तुं आह्वयति] ।

अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः स्वस्य समर्थकान् गूगलस्य उपयोगं त्यक्तुं आह्वयति, अन्वेषणयन्त्रं "अवैधम्" इति उक्तवान् । सोमवासरे एकस्मिन् साक्षात्कारे ट्रम्पः अवदत् यत्, "कदाचित् सर्वैः गूगलं खादितव्यं, तस्य उपयोगं त्यक्तव्यम्" इति ट्रम्पः मस्क इत्यादिभिः दावानां उल्लेखं कुर्वन् आसीत् यत् गूगलः पूर्वसूचनायाः अन्वेषणे बाधां जनयति स्म राष्ट्रपति। मस्कः अवदत् यत् गूगलेन ट्रम्पस्य उपरि "अन्वेषणप्रतिबन्धः" कृतः, तस्य चित्रं च साझां कृतम्। एतत् चित्रं दर्शयति यत् "president donald" इति अन्वेषणकाले इञ्जिनस्य एकः स्वतःशुद्धः सुझावः "donald duck" इति आसीत् ।

[अमेरिका-न्यायालयस्य न्यासविरोधी निर्णयस्य अपीलं करिष्यामि इति गूगलः वदति] ।

गूगलः अमेरिकीसङ्घीयन्यायाधीशस्य निर्णयस्य अपीलं कर्तुं योजनां करोति यत् सः अन्वेषणविपण्ये अवैधरूपेण एकाधिकारं कृतवान् इति कम्पनी X इत्यत्र प्रकाशितेन वक्तव्ये अवदत्। गूगलस्य वैश्विककार्याणां अध्यक्षः केन्ट् वाकरः विज्ञप्तौ उक्तवान् यत् वयं अपीलं कर्तुं योजनां कुर्मः।

[NVIDIA इत्यस्य अग्रिम-पीढीयाः चिप्-निर्माणं आव्हानानां सम्मुखीभवति] ।

एनवीडिया तथा तस्य मुख्यसप्लायर TSMC इत्यस्य बहुप्रतीक्षिता अग्रिमपीढीयाः अत्यन्तं शक्तिशालिनः AI चिप्सः उत्पादनचुनौत्यस्य सामनां कुर्वन्ति येन अस्मिन् वर्षे प्रेषणयोजनासु विलम्बः भवितुम् अर्हति। एनवीडिया, यस्य अत्याधुनिकाः डिजाइनाः TSMC इत्यस्य नूतननिर्माणप्रक्रियायाः लाभं लभन्ते, तस्य ब्लैकवेल् श्रृङ्खलायाः डाटा सेण्टर चिप्स् इत्यस्य कतिपयेषु मॉडलेषु कष्टानि अभवन् यतः सा सामूहिकनिर्माणस्य सज्जतां करोति इति विषये परिचिताः जनाः अवदन्। एनवीडिया इत्यनेन टिप्पणीं कर्तुं अनागतं किन्तु पुनः उक्तं यत् "ब्लैक्वेल् उत्पादनं मार्गे अस्ति" तथा च २०२४ तमस्य वर्षस्य उत्तरार्धे सामूहिकनिर्माणं आरभ्यते इति । एनवीडिया इत्यनेन अपि उक्तं यत् विद्यमानस्य हॉपरचिप्सस्य माङ्गल्यं "अति प्रबलम्" एव अस्ति ।

[डेल् विक्रयदलस्य पुनर्गठनं, छंटनीं च प्रवर्तयति, एआइ इत्यत्र केन्द्रितं नूतनं दलं च स्थापयति]।

डेल् टेक्नोलॉजीजः स्वस्य विक्रयबलस्य पुनर्गठनस्य भागरूपेण कार्याणि कटयति। पुनर्गठनपरिहारेषु कृत्रिमबुद्धिउत्पादानाम् सेवानां च विषये केन्द्रितस्य नूतनदलस्य स्थापना अपि अन्तर्भवति । विक्रयदलस्य कार्यकारी बिल् स्कैनेलः जॉन् बायर्न् च सोमवासरे डेल्-कर्मचारिभ्यः ज्ञापनपत्रे लिखितवन्तौ यत् "वयं प्रबन्धनं सुव्यवस्थितं कुर्मः, कृत्रिमबुद्धिदलस्य विषये केन्द्रीकरणस्य अतिरिक्तं कार्यकारिणः अपि अवदन् दत्तांशकेन्द्रविक्रयणस्य कार्यप्रणालीं परिवर्तयन्तु। कति कार्याणि प्रभावितानि भविष्यन्ति इति विषये प्रवक्ता किमपि वक्तुं अनागतवान्। "अस्माकं विपण्य-मुखी-दलानां पुनर्गठनं कृत्वा कार्याणां श्रृङ्खलां कृत्वा वयं लीनर-कम्पनी भवेम।"

[लुसिड् इत्यस्य द्वितीयत्रिमासिकस्य राजस्वं अपेक्षितापेक्षया अधिकं आसीत् तथा च पीआईएफ इत्यनेन अतिरिक्तं १.५ अब्ज अमेरिकीडॉलर् पूंजीप्रवेशं कर्तुं प्रतिज्ञा कृता] ।

विद्युत्वाहननिर्मातृकम्पन्योः लुसिड् इत्यस्य द्वितीयत्रिमासिकस्य राजस्वं २००.६ मिलियन अमेरिकीडॉलर् आसीत्, विश्लेषकाः द्वितीयत्रिमासे वाहनवितरणस्य अपेक्षां कृतवन्तः यत् २,३९४ वाहनानि, विश्लेषकाः १,९९९ वाहनानि; द्वितीयवित्तत्रिमासे प्रतिशेयरं ०.३४ अमेरिकीडॉलर् हानिः, सऊदी सार्वजनिकनिवेशकोषः (पीआईएफ) अतिरिक्तं १.५ अरब अमेरिकीडॉलर्-रूप्यकाणां हानिम् अकरोत् पूंजीरूपेण, यत् कम्पनीं पर्याप्ततरलतां प्राप्तुं शक्नोति यत् २०२५ तमस्य वर्षस्य न्यूनातिन्यूनं चतुर्थत्रिमासिकपर्यन्तं कार्यं करिष्यति।

[पलन्तिरस्य पूर्णवर्षस्य समायोजितं परिचालनलाभमार्गदर्शनं अपेक्षितापेक्षया अधिकम् अस्ति]।

द्वितीयत्रिमासे पलान्टिर् इत्यस्य समायोजित-आयः ०.०९ डॉलरः आसीत्, विश्लेषकाः ०.०८१ डॉलर-रूप्यकाणि इति अपेक्षां कृतवन्तः, विश्लेषकाः व्याजं करं च पूर्वं ६५२.८ मिलियन-डॉलर्-रूप्यकाणि इति अपेक्षां कृतवन्तः, विश्लेषकाः २१९.३ मिलियन-डॉलर्-रूप्यकाणि इति अपेक्षां कृतवन्तः वर्षस्य राजस्वः २.७४ अरब-२.७५ अमेरिकी-डॉलर्-रूप्यकाणां मूलतः अपेक्षितः आसीत्, पूर्णवर्षस्य समायोजित-सञ्चालन-लाभः ९६६ मिलियन-९७४ मिलियन-अमेरिकी-डॉलर्-रूप्यकाणां अपेक्षितः आसीत् -त्रैमासिकस्य राजस्वं ६९७ मिलियन-७०१ मिलियन अमेरिकीडॉलर् भविष्यति, विश्लेषकाः तु ६८१.४ मिलियन अमेरिकीडॉलर् इति अपेक्षां कुर्वन्ति ।

[युम चीनस्य द्वितीयवित्तत्रैमासिकस्य समायोजितप्रतिशेयरस्य आयः अपेक्षितापेक्षया अधिकः आसीत्]।

यम चीनस्य द्वितीयत्रिमासिकस्य राजस्वं २.६८ अरब अमेरिकीडॉलर् आसीत्, विश्लेषकाः द्वितीयत्रिमासे समानभण्डारस्य विक्रयः ४% न्यूनीभूतः इति अपेक्षां कृतवन्तः, विश्लेषकाः प्रतिशेयरस्य समायोजितार्जनं ०.५५ अमेरिकीडॉलर् इति अपेक्षां कृतवन्तः, विश्लेषकाः अपेक्षितवन्तः यत् ०.४८ अमेरिकीडॉलर् इति अपेक्षा अस्ति ;