समाचारं

ड्रोन्-वितरणं किमर्थं लोकप्रियम् ?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भूपरिवहनक्षमतायाः महत्त्वपूर्णपूरकत्वेन ड्रोन्-वितरणेन परिवहनस्य समयसापेक्षतायां वितरण-अनुभवे च नूतनं कूर्दनं कृतम् अस्ति । एक्स्प्रेस् रसदकम्पनीभिः अनुसन्धानविकासयोः निवेशं निरन्तरं वर्धयितुं, कठोरजलवायुवातावरणेषु सामान्यसञ्चालनेषु सफलतां प्राप्तुं, कदापि कुत्रापि च ड्रोन्-रसदस्य उपयोगाय जनानां आवश्यकतानां समाधानं करणीयम्
द्रुतवितरणसेवानां मापनार्थं समयसापेक्षता महत्त्वपूर्णः मानदण्डः अस्ति । आदेशं दातुं आरभ्य मालस्य प्राप्तिपर्यन्तं २४ घण्टाभ्यः न्यूनं समयः भवति । तेषु कुरकुरे बेरस्य परिवहनं कर्तुं प्रवृत्तः चोङ्गकिङ्ग् डाकमालवाहनड्रोन् महत्त्वपूर्णां भूमिकां निर्वहति स्म । फलोद्यानात् वुशान् विमानस्थानकपर्यन्तं मालवाहकविमानानाम् उपयोगेन स्थलपरिवहनसमयः २ घण्टातः ७ निमेषपर्यन्तं न्यूनीकृतः अस्ति, न केवलं कुरकुरे बेरस्य ट्रांसशिपमेण्ट्-दक्षतायां महती उन्नतिः अभवत्, अपितु प्रथमवारं चाइना-पोस्ट्-इत्यनेन बृहत्-प्राप्तिः अपि अभवत् वुशाननगरे "वायु-वायु-संयुक्त-परिवहनस्य" -परिमाणेन सामान्यीकृत-सञ्चालनम् ।
भोजनं वहन् ड्रोन् । माओ सिकियन (सिन्हुआ न्यूज एजेन्सी) द्वारा चित्रित
वस्तुतः ड्रोन्-विमानं किमपि नवीनं नास्ति । यदा एसएफ एक्स्प्रेस् इत्यनेन २०१८ तमे वर्षे प्रथमं ड्रोनविमानसञ्चालनस्य अनुज्ञापत्रं प्राप्तम्, तदा आरभ्य ड्रोन्वितरणसेवाः क्रमेण जनदृष्ट्या आगताः, चिकित्सासामग्री, आपत्कालीनबचना, ताजाः खाद्यशीतशृङ्खला, समुद्रपारपरिवहनं च इत्यादिषु रसदवितरणपरिदृश्येषु विस्तारं निरन्तरं कुर्वन्ति . सम्प्रति एस एफ एक्स्प्रेस् इत्यस्य फेङ्गी-ड्रोन्-इत्यनेन ग्रेटर-बे-क्षेत्रे बृहत्-प्रमाणेन सामान्य-सञ्चालनं प्राप्तम् । अस्मिन् वर्षे जूनमासे दैनिकपरिवहन-आदेशस्य औसतमात्रा २०,००० अतिक्रान्तवती, यत् वर्षस्य आरम्भात् दुगुणं जातम् ।
ड्रोन्-प्रसवः किमर्थम् एतावत् लोकप्रियः इति मुख्यतया द्वौ कारकौ स्तः येषां अवहेलना कर्तुं न शक्यते । एकं माङ्ग-प्रेरितं भवति । अन्तिमेषु वर्षेषु द्रुत-रसद-उद्योगे उपकरणानां त्वरित-उन्नयनेन सह "अर्ध-दिवसीय-वितरणम्", "घण्टा-प्रति-वितरणम्", "निमेष-वितरणम्" इत्यादिषु द्रुत-वितरण-वेगस्य विषये जनानां अवगमनं निरन्तरं ताजगीं जातम् . पारम्परिकपरिवहनपद्धतिभिः सह तुलने ड्रोन्-वितरणस्य बृहत्तमः लाभः अस्य उच्च-दक्षता अस्ति विशेषतः जाम-युक्तेषु नगरेषु ड्रोन्-यानानि भूमौ बाधाः त्यक्त्वा ग्राहकानाम् कृते समये एव संकुलं वितरितुं शक्नुवन्ति विशेषतः ताजा कृषिजन्यपदार्थानाम् वितरणार्थं ड्रोनवितरणं स्थानान्तरणसमये महतीं सुधारं कर्तुं शक्नोति तथा च कृषिजन्यपदार्थानाम् ताजगीं सुनिश्चितं कर्तुं शक्नोति। एक्स्प्रेस् लॉजिस्टिक कम्पनीनां कृते ड्रोन-अनुप्रयोगानाम् अन्वेषणं तेषां कृते भयंकर-विपण्य-प्रतिस्पर्धायां अधिकं लाभं प्राप्तुं साहाय्यं करिष्यति |.
द्वितीयं नीतिप्रवर्धनम्। २०२१ तमस्य वर्षस्य फरवरीमासे न्यून-उच्चतायाः अर्थव्यवस्थायाः आधिकारिकरूपेण "राष्ट्रीयव्यापकत्रि-आयामीपरिवहनजालनियोजनरूपरेखा" प्रस्ताविता, अस्मिन् वर्षे "नववृद्धि-इञ्जिनेषु" अन्यतमत्वेन "सरकारीकार्यप्रतिवेदने" लिखिता नीतिपरिकल्पनानां श्रृङ्खलायाः उन्नतिना न्यून-उच्चतायाः अर्थव्यवस्थायाः महत्त्वपूर्णवाहकत्वेन ड्रोन्-वितरणं अधिकाधिकनगरेषु मूलं स्थापितं अस्ति शेन्झेन्-नगरस्य सुवर्ण-आभूषण-व्यापारकेन्द्रे लुओहु-शुइबेइ-नगरे प्रतिदिनं उच्छ्रितभवनानां उपरि ड्रोन्-यानानि उड्डीय सुवर्ण-आभूषणं वितरन्ति, येन लघु-मध्यम-आकारस्य सुवर्ण-आभूषण-कम्पनीभ्यः व्ययस्य न्यूनीकरणाय, हेनान्-नगरस्य अन्येषु स्थानेषु कार्यक्षमतां वर्धयितुं च सहायता भवति , drone logistics are piloted for intra-city delivery न्यून-उच्चतायाः रसदस्य वितरणमार्गस्य च उद्घाटनस्य समर्थनार्थं उपायानां प्रारम्भे अपि अग्रणीः अस्ति
जूनमासस्य २८ दिनाङ्के गुइयाङ्गस्य विशेषकृषिपदार्थान् वहन् ड्रोन् उड्डीयत । फोटो लियू कुन् (सिन्हुआ न्यूज एजेन्सी)
भूपरिवहनक्षमतायाः महत्त्वपूर्णपूरकत्वेन ड्रोन्-वितरणेन परिवहनस्य समयसापेक्षतायां वितरण-अनुभवे च नूतनं कूर्दनं कृतम् अस्ति तथापि सहस्राणि गृहेषु ड्रोन्-वितरणस्य प्रवर्तनात् पूर्वं अद्यापि बहु दूरं गन्तव्यम् अस्ति मौसमादिभिः जलवायुकारकैः सीमितं वर्तमानकाले विपण्यां विद्यमानानाम् अधिकांशमालवाहकड्रोन्-यानानां संचालनं आकाशस्य उपरि निर्भरं भवति । एक्स्प्रेस् रसदकम्पनीभिः अनुसन्धानविकासयोः निवेशं निरन्तरं वर्धयितुं, कठोरजलवायुवातावरणेषु सामान्यसञ्चालनेषु सफलतां प्राप्तुं, कदापि कुत्रापि च ड्रोन्-रसदस्य उपयोगाय जनानां आवश्यकतानां समाधानं करणीयम् सर्वेषां स्थानीयतानां स्थानीयस्थितीनां अनुकूलनं करणीयम् तथा च ड्रोनवितरणपरिदृश्यानां अनुप्रयोगे शिथिलता करणीयम् येषु क्षेत्रेषु न्यून-उच्चतायाः रसदमार्गजालस्य अपि विस्तारः करणीयः येन अधिकाधिकाः जनाः सुविधाजनकाः द्रुतगतिना च वितरणसेवानां आनन्दं लब्धुं शक्नुवन्ति।
एकः उदयमानः पटलः इति नाम्ना ड्रोन्-वितरणसम्बद्धाः नियमाः नियमाः च अद्यापि पूर्णाः न सन्ति, उत्पादसामग्री, बैटरी, स्थलानि च इत्यादयः उद्योगमानकाः अपि भिन्नाः सन्ति, तेषां तात्कालिकरूपेण अधिकं स्पष्टीकरणं मानकीकरणं च आवश्यकम् प्रासंगिकविभागैः स्मार्टसिटीनिर्माणयोजनासु मालवाहकड्रोन्-इत्यस्य समावेशः करणीयः तथा च ड्रोन्-वितरणस्य सार्वजनिक-अन्तर्गत-संरचनायाः निरन्तरं सुधारः करणीयः, यथा नियन्त्रण-केन्द्राणि, उड्डयन-अवरोहण-एप्रोन्, न्यून-उच्चता-वायुमार्ग-निर्धारणं च एवं प्रकारेण ड्रोन् दूरं गन्तुं शक्नोति, उड्डयनकाले नियन्त्रणीयः च भवितुम् अर्हति ।
(लेखक जी लेइलेई), मूल शीर्षक "Why Drone Delivery Is Popular".
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया