समाचारं

विज् गूगलस्य २३ अरब डॉलरस्य अधिग्रहणप्रस्तावम् अङ्गीकुर्वति, स्वतन्त्रविकासं च अन्वेषयिष्यति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः
साइबरसुरक्षा कम्पनी Wiz
सीईओ असफ रापापोर्ट
आन्तरिकईमेलद्वारा घोषितम्
कम्पनी गूगलस्य अधिग्रहणप्रस्तावम् अङ्गीकुर्वति
ततः पूर्वं च
गूगलस्य मूलकम्पनी Alphabet
२३ अरब अमेरिकी डॉलरस्य प्रस्ताविता बोली
कम्पनीं अधिगन्तुम्
अद्यपर्यन्तं द्रुतगतिना वर्धमानानाम् सॉफ्टवेयर-स्टार्टअप-संस्थानां मध्ये एकः
विज् इत्यस्य स्थापना पूर्वमाइक्रोसॉफ्ट् मेघसुरक्षादलस्य सदस्यैः कृता आसीत्
मेघसुरक्षायां ध्यानं दत्तव्यम्
अस्य ग्राहकाः सन्ति
मोर्गन स्टैन्ले, बीएमडब्ल्यू, कोलगेट
तथा Blackstone Group Inc.
अस्मिन् वर्षे
विज् १ अरब डॉलरस्य वित्तपोषणं बन्दं करोति
मूल्याङ्कनं १२ अरब डॉलरं यावत् भवति
नित्यं भवति
द्रुतगतिना वर्धमानानाम् सॉफ्टवेयर-स्टार्टअप-संस्थानां मध्ये एकः
विज् इत्यस्य आश्चर्यजनकः विकासवेगः
उद्योगस्य अन्तः बहिश्च विशेषं ध्यानं प्राप्तवान्
गूगलस्य मूलकम्पनी Alphabet
प्रायः २३ अरब डॉलरं प्रति विज् इत्यस्य अधिग्रहणस्य योजना अस्ति
किन्तु शीघ्रमेव अङ्गीकृतः
असफ रापापोर्ट् अवदत्
यद्यपि मया प्राप्तेन प्रस्तावेन प्रसन्नः अस्मि
चाटुकारिता
परन्तु स्वमार्गेण गन्तुं निरन्तरं चिनुत
विज इत्यस्य विकासं स्वकीयेन कुर्वन्तु
“मेघसुरक्षा” इत्यस्य मूल्यं दातव्यम् ।
न बहुकालपूर्वम्
साइबरसुरक्षाकम्पनी CrowdStrike
माइक्रोसॉफ्ट-संस्थायाः बृहत्-परिमाणस्य "नील-पर्दे" कारणम् ।
जालसुरक्षायाः कृते अन्यः जागरणः
अन्तिमेषु वर्षेषु
प्रमुखाः कम्पनयः अत्र बहु ​​निवेशं कुर्वन्ति
मेघमञ्चे आँकडान् स्थानान्तरयन्तु
मेघसुरक्षां अधिकं महत्त्वपूर्णं कृत्वा
IBM इत्यस्य आँकडानुसारम्
२०२३ तमे वर्षे एकस्य दत्तांशभङ्गस्य औसतव्ययः
४.४५ मिलियन अमेरिकीडॉलर् कृते
तादृशाः घटनाः
गम्भीरं परिणामं जनयितुं शक्नोति
यत्र प्रतिष्ठा, आर्थिकक्षतिः, कानूनीचुनौत्यं च सन्ति
सीएनबीसी रिपोर्ट
विज् इत्यस्य मेघसुरक्षाउत्पादाः
उद्यममेघव्यापारस्य व्यापकं अन्वेषणम्
एतत् कार्यम्
बृहत्कम्पनीनां कृते बृहत् परिमाणेन कम्प्यूटिंगसंसाधनम् अस्ति
अनिवार्यः इति सिद्धः अभवत्
सीएनएन इत्यस्य अनुसारम्
विश्लेषकाः चिन्तयन्ति
विज् इत्यस्य अधिग्रहणं तत् दर्शयति
गूगलः "साइबरसुरक्षायां महतीं दावान् करोति" ।
मेघे तस्य प्रमुखार्पणस्य पूरकत्वेन"।
"Cybersecurity news" इति जालपुटे तत् टिप्पणी कृता
एतत् अधिग्रहणम्
वर्णमालायाः सुदृढीकरणं प्रकाशयति
साइबरसुरक्षा आधारभूतसंरचना निर्धारणम्
जालसुरक्षाविपण्यस्य भविष्यं कुत्र अस्ति ?
यद्यपि विज् २३ अरब डॉलरस्य अधिग्रहणं अङ्गीकृतवान्
परन्तु साइबरसुरक्षाविपण्यस्य समेकनं
निरन्तरं उन्नतिं कुर्वन् अस्ति
२०२३ केवलम्
केवलं साइबरसुरक्षाविपण्ये विलयः अधिग्रहणं च प्रायः १०० अरब डॉलरं भवति
सिस्को स्प्लुङ्क् इत्यस्य अधिग्रहणं २८ अब्ज डॉलरं करोति
कृत्रिमबुद्धेः सुरक्षां सुदृढं कर्तुं लक्ष्यं कृत्वा
अस्सफ रापापोर्ट
साक्षात्कारे सः अपि तत् विश्वासं कृतवान्
साइबरसुरक्षाउद्योगे एकीकरणं आवश्यकम् अस्ति
यतः लघुकम्पनी अपि
दर्जनशः सुरक्षासाधनानाम् अपि आवश्यकता वर्तते
एषा विपण्यस्थितिः
एकीकृतजालमञ्चेषु विकासस्य दबावं स्थापयित्वा
बृहत्कम्पनीनां कृते
उन्नतप्रौद्योगिकीभिः सह स्टार्टअप्स अधिग्रहणं कुर्वन्तु
स्वस्य तान्त्रिकदोषान् शीघ्रं पूरयितुं शक्नोति
अधिकं व्यापकं त्रिविमं च रक्षाव्यवस्थां निर्मायताम्
तथापि
उद्योगे अतिसान्द्रतायाः सम्मुखीभवन्
जालसुरक्षायां संलग्नाः लघुमध्यम-उद्यमाः
अन्ये के विकासावकाशाः सन्ति ?
एण्टी प्रौद्योगिक्याः उपाध्यक्षः झाङ्ग डेङ्गफेङ्ग इत्यस्य मते
यदि सुरक्षाविक्रेतारः युगपत् कार्यं कुर्वन्ति
दर्जनशः उत्पादपट्टिकासु विपण्यप्रतिस्पर्धा
यत् निर्मितं तत् विखण्डितं भवितुमर्हति
लघु उत्पादन, निम्न गुणवत्ता स्पर्धा
भवन्तः केवलं अनुसरणं अनुकरणं च कर्तुं न शक्नुवन्ति
विद्यमानस्य पटलस्य अयुक्तपक्षस्य विश्लेषणं कर्तुं साहसं कुर्वन्तु
विद्यमानस्य पटलस्य बाधाः भङ्गयितुं साहसं कुर्वन्तु
लेखकः : ली फी तथा लियू ज़िन्कुन् टाइपसेटिंग् : ली फी तथा कोङ्ग फैनक्सिन् समन्वयकः ली झेङ्ग्वेई
सन्दर्भ丨ग्लोबल टाइम्स, चीन बिजनेस न्यूज, चीन बिजनेस न्यूज
स्रोतः - विश्व अन्तर्जालसम्मेलनम्
प्रतिवेदन/प्रतिक्रिया