समाचारं

ग्रीष्मकाले मालवाहनस्य उन्मादः : युनमैन्मैनस्य “मिलियन्स् आफ् कैश ड्रॉ” इति कार्यक्रमः आरब्धः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उष्णग्रीष्मदिनेषु उच्चतापमानस्य कारणेन मालवाहकानाम् उत्साहः न्यूनः न अभवत् । तद्विपरीतम्, युन्मनमैन् मञ्चे आदेशं स्वीकुर्वितुं "मिलियन कैश ड्रॉ" इति क्रियाकलापस्य आरम्भेण तेषां कार्यस्य उत्साहः अधिकं प्रज्वलितः
"जुलाई-अगस्त-मासः मालवाहन-उद्योगस्य कृते वर्षस्य बहिः ऋतुः इति मन्यते।"किन्तु अस्मिन् समये एव वयं मूर्त-क्रियाकलापैः चालक-मित्राणां सहायतां कर्तुं आशास्महे।' तथा आयं वर्धयति', येन तेषां ग्रीष्मकालः 'नगेट्स्' कृते अपि उत्तमः समयः भवितुम् अर्हति .यदा वस्तूनि उष्णतराणि भविष्यन्ति तदा मालवाहकाः अधिकं धनिनः भविष्यन्ति” इति ।
अगस्तमासस्य प्रथमदिनात् अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं युन्मनमैन्-वैगोन्बैङ्ग-मञ्चेषु पञ्जीकृताः चालकाः केवलं आदेशं स्वीकृत्य लॉटरी-क्रीडायां भागं ग्रहीतुं शक्नुवन्ति, तथा च कोटिकोटि-रूप्यकाणि नकदं, कूपन-इत्यादीनि उदारपुरस्काराणि च जितुम् अवसरं प्राप्नुवन्ति
"अहं बहुवर्षेभ्यः युन्मैन्मैन् मञ्चे आदेशं गृह्णामि, अयं च कार्यक्रमः वास्तवमेव भयानकः अस्ति!" us to शिखरऋतुस्य व्यस्ततां अनुभवितुं शक्नुवन् बृहत्पुरस्कारं प्राप्तुं अवसरः च अस्माकं कृते महत् प्रोत्साहनं भवति, अतः सर्वेषां धावितव्यम् ”
अवगच्छन्तु यत् युन्मैनमैन् मञ्चः न केवलं चालकान् मालवाहकस्वामिन् च सटीकं डॉकिंग् प्राप्तुं सशक्तं कर्तुं बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग्, कृत्रिमबुद्धिः इत्यादिषु उन्नतप्रौद्योगिकीषु अवलम्बते, अपितु एतादृशानां क्रियाकलापानाम् माध्यमेन ट्रकचालकानाम् आयः वास्तविकधनेन वर्धयितुं अपि साहाय्यं करोति। अयं "मिलियन कैश ड्रॉ" इति कार्यक्रमः सम्पूर्णं देशं कवरं करोति, यत्र न्यूनभागित्वसीमा तथा सरलनियमाः चालकाः उपयोक्तारः आदेशं गृहीत्वा, पूर्वमासस्य माइलेजं अतिक्रम्य, आधिकारिकक्रियाकलापानाम् अनुसरणं कृत्वा इत्यादिषु लॉटरीसङ्केतान् प्राप्तुं शक्नुवन्ति अन्तिमपुरस्कारस्य घोषणा भविष्यति 1 सितम्बर दिनाङ्के लाइव .
प्रत्येकं लॉटरी-सङ्केतं अद्वितीयं भवति, पुनरावृत्तिः न भवति, यस्य अर्थः अस्ति यत् सर्वेषां विजयस्य सम्भावना वर्तते । "मञ्चस्य प्रभारी व्यक्तिः अवदत् यत्, "अस्माभिः आशास्ति यत् एतया पद्धत्या अधिकाः चालकमित्राः युन्मनमैन् मञ्चस्य उष्णतां, बलं च अनुभवितुं शक्नुवन्ति।
डिजिटलमालवाहनमञ्चेषु अग्रणीरूपेण युन्मनमैन् इत्यनेन पूर्वं "चालकदिवसः" "तारचालकः" इत्यादीनां क्रियाकलापानाम् एकां श्रृङ्खलां प्रारब्धं यत् ट्रकचालकसमूहे ध्यानं दत्त्वा मालवाहकचालकसमूहस्य श्रमरोजगारः, श्रमपारिश्रमिकः, श्रमसुरक्षा, तथा श्रमविश्वासः अधिकाराः हिताः च, मालवाहकसमूहस्य "दक्षतां सुधारयितुम् आयं च वर्धयितुं" सहायतां कुर्वन्ति ।
“वयं सुविदिताः स्मः यत् मालवाहन-रसद-उद्योगे चालक-स्वामी बहुमूल्यं सम्पत्तिः अस्ति।” कुशलमेलनसेवाः एकस्मिन् समये, वयं सक्रियरूपेण अधिकसमावेशीक्रियाकलापानाम् विशेषसेवानां च अन्वेषणं करिष्यामः ये चालकानां आवश्यकतां पूरयन्ति, तेभ्यः अधिकव्यापकं विचारणीयं च समर्थनं प्रदास्यामः, तेषां कार्यक्षमतां सुधारयितुम् आयं वर्धयितुं च सहायतां निरन्तरं करिष्यामः, तथा च मालवाहन-रसद-उद्योगस्य स्वस्थः स्थायि-विकासः च।"
प्रतिवेदन/प्रतिक्रिया