समाचारं

आकस्मिक!बाङ्गलादेशे अनेकेषु स्थानेषु रक्तरंजितसङ्घर्षाः अभवन्, शतशः जनाः मृताः, घातिताः च अभवन्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य ५ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बाङ्गलादेशस्य प्रधानमन्त्री शेखहसीना राजीनामा दत्तवान् ।

पूर्वदिने सम्पूर्णे बाङ्गलादेशे संघर्षाः अभवन्, आन्दोलनकारिणः हसीनायाः त्यागपत्रस्य आग्रहं कृतवन्तः । रायटर्-पत्रिकायाः ​​अनुसारं हसीना तस्याः भगिन्या सह प्रधानमन्त्रिणः आधिकारिकनिवासस्थानं त्यक्त्वा सुरक्षितगृहं प्रति गतवन्तौ । सूत्रेषु उक्तं यत् तौ भारतस्य पश्चिमबङ्गदेशं गमिष्यतः।

समाचारानुसारं अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये दशसहस्राणि आन्दोलनकारिणः पुलिसैः, सर्वकारीयसुरक्षाबलैः च सह भयंकररूपेण संघर्षं कृतवन्तः, यस्मात् न्यूनातिन्यूनं ९१ जनाः मृताः, शतशः जनाः च घातिताः च अभवन् आन्दोलनकारिणः विगतदिनद्वयात् देशस्य प्रमुखराजमार्गान् अवरुद्ध्य विभिन्नेषु स्थानेषु "असहकार्य"प्रदर्शनानि आरब्धवन्तः।

स्थानीयमाध्यमानां समाचारानुसारं राजधानी ढाकानगरे अनेकेषु घोरसङ्घर्षेषु न्यूनातिन्यूनं ११ जनाः मृताः, दर्जनशः जनाः घातिताः च। केन्द्रे मुन्सीगञ्ज, वायव्ये सिराजगञ्ज, ईशानदिशि पबना इत्यादिषु क्षेत्रेषु आन्दोलनकारिणां, पुलिस-हसीना-समर्थकानां च मध्ये त्रिपक्षीय-सङ्घर्षाः अभवन् , यस्य परिणामेण बहूनां पुलिस-स्थानकानां, सर्वकारीय-एजेन्सीनां च विनाशः अभवत् हताहतानां ।

प्रासंगिकसूचनाः दर्शयन्ति यत् बाङ्गलादेशे जुलैमासात् आरभ्य राष्ट्रव्यापी विरोधान्दोलनानि निरन्तरं प्रचलन्ति। सार्वजनिकक्षेत्रस्य कार्याणां कृते प्राधान्यकोटाव्यवस्थायाः विरोधरूपेण आरब्धाः प्रदर्शनाः प्रधानमन्त्रिणः हसीना इत्यस्य आर्थिकप्रबन्धननीतिविरुद्धं राष्ट्रव्यापीं आन्दोलनं कृतवन्तः

गतमासे विरोधान्दोलनेन प्रेरिता हिंसायां न्यूनातिन्यूनं १५० जनाः मृताः, सहस्राणि जनाः घातिताः, दशसहस्राणि जनाः च सर्वकारेण गृहीताः। सर्वोच्चन्यायालयेन जुलैमासस्य २१ दिनाङ्के अधिकांशकोटानां रद्दीकरणस्य घोषणां कर्तुं बाध्यतायाः अनन्तरं आन्दोलनकारिणः हिंसायाः सर्वकारस्य उत्तरदायित्वं, पीडितानां परिवारेभ्यः न्यायस्य च आग्रहं कुर्वन्ति स्म

सम्प्रति सर्वकारेण ५ दिनाङ्कात् ७ दिनाङ्कपर्यन्तं राष्ट्रियविरामस्य घोषणा कृता, अगस्तमासस्य चतुर्थदिनाङ्कात् सायंकालात् अनिश्चितकालं यावत् निषेधाज्ञां कार्यान्वितं भविष्यति।

अस्मिन् संघर्षे सर्वकारीयसुरक्षाबलानाम् अतीव सूक्ष्मभूमिका भवति इति उल्लेखनीयम् । जुलैमासे प्रदर्शनानि आरब्धानि ततः परं सर्वकारेण देशे सर्वत्र सैन्यदलानि अन्ये च सुरक्षाबलाः नियोजिताः। परन्तु चतुर्थे दिने सङ्घर्षकाले केषुचित् स्थानेषु सर्वकारीयसैनिकाः आन्दोलनकारिणः रोधयित्वा अन्यत्र हसीनासमर्थकानां आक्रमणात् रक्षणं कृतवन्तः ।

चतुर्थे दिनाङ्के बाङ्गलादेशस्य सेनायाः नेता सेनाप्रमुखः जनरल् वाकर-उज्-जमनः वरिष्ठसैन्यपदाधिकारिणां सभां आहूय सभायाः अनन्तरं जारीकृते वक्तव्ये पुनः अवदत् यत् सैन्यं " जनहितस्य रक्षणार्थं च... देशस्य कस्यापि आवश्यकतायाः पूर्तये” इति ।

अस्मिन् वर्षे जनवरीमासे आरम्भे हसीना पञ्चमं कार्यकालं प्राप्तवती । परन्तु गहनराजनैतिकविभाजनस्य, निर्वाचनस्य वैधतायाः विषये विवादस्य च कारणेन जनपदयात्राः, प्रदर्शनानि च निरन्तरं भवन्ति स्म ।

स्रोतः - द पेपर, सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूज
प्रतिवेदन/प्रतिक्रिया