समाचारं

केन्द्रीय उद्यमदिग्गजानां अधीनस्थाः बहवः कम्पनयः "विश्वासभङ्गस्य कारणेन निष्पादनस्य अधीनाः जनाः" अभवन्, स्वस्य असहायतां प्रकटयन्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन रेलवे निर्माण भवन के सूचना मानचित्र

अस्मिन् वर्षे अप्रैल-मासस्य मध्यभागे "दैनिक-आर्थिक-समाचारस्य" एकः संवाददाता दीर्घकालीन-अनुसन्धानानन्तरं ज्ञातवान् यत् चीन-रेलवे-समूहस्य (601390.SH, स्टॉक-मूल्यं 6.15 युआन्, मार्केट-मूल्यं 152.216 अरब-युआन्) बहवः होल्डिङ्ग्-कम्पनयः अस्मिन्... "निष्पादनस्य अधीनाः बेईमानाः" अथवा "उच्चसेवनस्य प्रतिबन्धाः" इति सूची । अधिकांशः कम्पनयः ये बकायाः ​​सन्ति ते लघु-सूक्ष्म-उद्यमाः सन्ति, ऋणं च दशसहस्राणि, लक्षशः, कोटि-युआन् अपि भवति

अस्मिन् वर्षे मे-मासात् आरभ्य "दैनिक-आर्थिक-समाचार-पत्रिकायाः" संवाददातृभिः अन्वेषणकाले ज्ञातं यत् अन्यः "चीन-उपसर्गयुक्तः" राज्यस्वामित्वयुक्तः उद्यमः, चीन-रेलवे-निर्माणम् (601186.SH, स्टॉक-मूल्यं 8.22 युआन्, विपण्यमूल्यं 111.624 अरब-युआन्), अस्ति a similar situation to China Railway Construction : कम्पनीयाः बहवः अप्रत्यक्ष-धारककम्पनयः "प्रवर्तनस्य अधीनाः अविश्वसनीयाः व्यक्तिः" इति सूचीकृताः सन्ति, तेषां उच्च-उपभोगात् प्रतिबन्धः कृतः अस्ति

चीनरेलवे निर्माणस्य अप्रत्यक्षधारककम्पनीतः अनेके प्रासंगिकाः जनाः पत्रकारैः अवदन् यत् एतत् इच्छया डिफॉल्ट् न, अपितु स्वामिनः बकाया, केषुचित् मुकदमेषु विवादाः अन्येषु जटिलपरिस्थितौ च सम्मिलिताः "त्रिपक्षीयऋणम्" इति। कम्पनी सक्रियरूपेण लघु-सूक्ष्म-उद्यमैः सह प्रासंगिक-भुगतान-योजनासु वार्तालापं करोति, तथा च अद्यैव विशेष-सञ्चालनं प्रारब्धवती, पर्यवेक्षणार्थं च शिकायत-हॉटलाइनस्य घोषणां कृतवती

पेकिङ्ग् विश्वविद्यालयस्य राष्ट्रियविकासविद्यालयस्य प्राध्यापकः लिन् शुआङ्ग्लिन् इत्यस्य मतं यत् उपर्युक्तेषु प्रकरणेषु “शृङ्खलाऋणस्य” विषयः अस्ति । लिन् शुआङ्ग्लिन् इत्यनेन उक्तं यत् यद्यपि लघु आपूर्तिकर्ताः ऋणदातारः सन्ति तथापि ते दुर्बलस्थितौ सन्ति। स्वामिनः, केन्द्रीय उद्यमाः, लघु आपूर्तिकर्ताः च सक्रियरूपेण वार्तालापं कुर्वन्तु, पुनर्भुक्तियोजनां निर्मातव्याः, बकाया यथाशीघ्रं परिशोधयन्तु च।

राज्यस्वामित्वयुक्तेषु उद्यमैः सह सम्बद्धाः बहवः कम्पनयः “प्रवर्तनधीनाः अनैष्ठिकाः” अभवन् ।

ऊर्ध्वताप्रतिबन्धसम्बद्धानां प्रकरणानाम् कुलसंख्या १,००० तः अधिका अस्ति

चीनरेलवे १७ ब्यूरो समूहः चीनरेलवे १५ ब्यूरो समूहः च चीनरेलवे निर्माणेन शतप्रतिशतम् नियन्त्रितौ स्तः ।

तियान्यान्चा दर्शयति यत् २६ जुलैपर्यन्तं चीनरेलवे १७ ब्यूरो समूहस्य प्रथमा, तृतीया, पञ्चम, षष्ठी च अभियांत्रिकी कम्पनी लिमिटेड् तथा च चीनरेलवे १५ ब्यूरो समूहस्य प्रथमा अभियांत्रिकी कम्पनी लिमिटेड उच्चप्रतिबन्धने संलग्नाः आसन् उपभोगः (न्यायालयात् उच्च-उपभोगं प्रतिबन्धयन्तः दस्तावेजाः (केचन प्रकरणाः पुनः भुक्ताः इति तथ्यं न बहिष्कृत्य) सम्बद्धानां प्रकाशितप्रकरणानाम् कुलसंख्या १,००० तः अधिका अस्ति



तियानंचा पृष्ठ के स्क्रीनशॉट

तदतिरिक्तं, येषु प्रकरणेषु चीनरेलवे १७ ब्यूरो समूहकम्पनी लिमिटेड् इत्यस्य सहायककम्पनी नम्बर १, क्रमाङ्कः ३, क्रमाङ्क ५ च अभियांत्रिकी कम्पनी लिमिटेड् "अईमानव्यक्तिविषया" इति सूचीकृता आसीत् to enforcement" प्रत्येकं दशकशः आसन्।


चीनरेलवे १७ ब्यूरो समूहस्य अन्तर्गताः अनेकाः कम्पनयः "प्रवर्तनस्य अधीनाः बेईमानाः" इति सूचीकृताः आसन् ।

"निष्पादनस्य अधीनाः अविश्वसनीयाः व्यक्तिः" इति वर्गीकृताः उपर्युक्ताः विश्वासस्य उल्लङ्घनस्थितयः अन्तर्भवन्ति: निष्पादनक्षमतायाः अभावेऽपि प्रभावीकानूनीदस्तावेजेषु निर्दिष्टानि दायित्वं कर्तुं अस्वीकारः, निष्पादनस्य अन्यपरिहारः, निष्पादनस्य अधीनस्य व्यक्तिस्य निष्पादनं कर्तुं अस्वीकारः न्याय्यकारणानि विना निपटानसम्झौता, सम्पत्तिप्रतिवेदनव्यवस्थायाः उल्लङ्घनं च।

यत् चरमम् अस्ति तत् अस्ति यत् उपर्युक्तस्य केन्द्रीय-उद्यमस्य दिवालियापनार्थं वुहान-कम्पनीयाः आवेदनं कृतम् आसीत् वुहान-कम्पनीयाः प्रभारी व्यक्तिः जुलै-मासस्य १० दिनाङ्के पत्रकारैः समक्षं प्रकटितवान् यत् द्वयोः पक्षयोः सामञ्जस्यं जातम्। "दैनिक आर्थिकसमाचार" इति संवाददाता अवलोकितवान् यत् तियान्यान्चा इत्यनेन दर्शितं यत् एकादशाधिकाः प्रकरणाः सन्ति यस्मिन् चीनरेलवे निर्माणस्य अप्रत्यक्षधारककम्पनी धनं ऋणी अस्ति, दिवालियापनस्य च दाखिलं कृतवती।


तियान्यान्चा दिवालियापनप्रकरणस्य सूचनां प्रदर्शयति

लक्ष्यं महत् नास्ति, परन्तु लघुमध्यम-उद्यमानां कृते परियोजनानिधिं याचयितुम् कठिनम् अस्ति

अस्मिन् वर्षे मे-मासात् आरभ्य "दैनिक-आर्थिक-समाचारः" इति संवाददातृभिः विभिन्न-चैनेल्-माध्यमेन अनेकेषां आपूर्तिकर्तानां सम्पर्कः कृतः, येषां कृते उपर्युक्तेन चीन-रेलवे-निर्माण-अप्रत्यक्ष-धारक-कम्पनीद्वारा मालस्य भुक्तिः ऋणी अस्ति

"तेषां कृते एककोटिः (युआन्) ऋणी अस्ति। वयं २०१९ तः तेषां भुक्तिं प्रतीक्षामहे।" अधिकांशं भुक्तिः अद्यापि न निस्तारितम्।

अन्यस्य भवनसामग्रीसंस्थायाः आपूर्तिकर्तायाः प्रभारी व्यक्तिः अवदत् यत् – “तेषां कृते अस्माकं कृते ५,००,००० युआन् (युआन्) अधिकं ऋणं वर्तते, ऋणं च त्रयः चत्वारि वर्षाणि यावत् स्थास्यति

शान्क्सी-नगरस्य एकस्याः औद्योगिक-व्यापार-कम्पन्योः प्रभारी व्यक्तिः उल्लेखितवान् यत् तेषां कृते स्थानीय-उच्चगति-रेल-परियोजनाय उपकरण-पट्टे-सेवाः प्रदत्ताः ततः परं तेषां कृते २०१८ तः मूलधन-व्याज-रूपेण २३.४ मिलियन-युआन् ऋणी अस्ति "न्यायालयेन पूर्वमेव निर्णयः कृतः, अद्यापि निर्णयः न दत्तः... अधुना राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य मञ्चे शिकायतां क्रियते, अपीलं च न्यायालये निरन्तरं भवति , "किन्तु अद्यापि न दत्तम्... मया (अभिमुखी) ऋणसंकटः, ते च (धनं) न ददति, कम्पनी दिवालियापनस्य मार्गे अस्ति, जुलाईमासपर्यन्तं सः क्रमशः २४०,००० युआन् प्रतिदेयताम् अवाप्तवान् , परन्तु तदनन्तरं प्रतिदेयतायां बाधा अभवत् । सः सम्प्रति न्यायालयात् वार्ताम् प्रतीक्षते, तेषां सहायककम्पन्योः सम्पत्तिविषये सूचनानि च अनुसृत्य अस्ति। ३० जुलै दिनाङ्के सः संवाददातृभ्यः अपि अवदत् यत् "सम्प्रति अन्यपक्षेण धनं न दत्तम्, कम्पनी च परपक्षे मुकदमान् निरन्तरं कुर्वती अस्ति" इति ।

शान्क्सी-नगरस्य एकस्याः इस्पात-कम्पन्योः प्रभारी प्रासंगिकः व्यक्तिः जुलै-मासस्य ३१ दिनाङ्के पत्रकारैः सह अवदत् यत् तस्य कम्पनीयाः चीन-रेलवे-निर्माणस्य सहायक-कम्पनीयाः सह कतिपयवर्षेभ्यः सहकारी-सम्बन्धः अस्ति, परपक्षस्य बहुविध-परियोजनानां कृते निर्माण-सामग्रीणां आपूर्तिः, कम्पनी च प्रदत्तवती कस्मिन्चित् नगरे ८० लक्षं युआन् अधिकं मूल्यं श्रमसेवाः तथा इस्पातस्य फार्मवर्क्, परन्तु अन्यपक्षतः भुक्तिः १० लक्षं युआन् इत्यस्मात् न्यूनम् आसीत् । सः अवदत् यत् न्यायालयस्य निर्णयस्य प्रभावे वर्षद्वयं गतम्, परन्तु परपक्षस्य खाते प्रवर्तनार्थं धनं नास्ति, अधुना कम्पनीयाः किमपि कार्यं नास्ति।

अत्र गुइझोउ-प्रान्तस्य व्यापारिककम्पनी अपि च शान्क्सी-प्रान्तस्य पर्यावरणसंरक्षणकम्पनी अस्ति ).

उत्तरार्द्धेन २०२० तमे वर्षे चीनरेलवेनिर्माणनिगमस्य सहायककम्पनीद्वारा निर्मितस्य वुहानजलसंरक्षणपरियोजनाय सामग्रीः आपूर्तिः कृता ।"मूलतः मार्चमासे तस्य भुक्तिः भवितुम् अर्हति स्म, परन्तु सर्वदा कथ्यते स्म यत् पार्टी ए तत्क्षणमेव दास्यति इति

अन्येभ्यः आपूर्तिकर्ताभ्यः अपि सूचनाः सन्ति यत् दीर्घकालं यावत् बकायाः ​​कारणात् आपूर्तिकर्तानां सामान्यव्यापारक्रियाकलापाः किञ्चित्पर्यन्तं प्रभाविताः अभवन्

केचन आपूर्तिकर्ताः उक्तवन्तः यत् परपक्षस्य प्रतिक्रिया सकारात्मका नासीत्। "ते अवदन् यत् यदि धनं नास्ति तर्हि अहं कथं प्रतिदातुं शक्नोमि?"

सामान्यतया उपर्युक्ताः भुक्तिं न प्राप्नुवन्ति इति प्रकरणाः केषुचित् आधारभूतसंरचनापरियोजनासु केन्द्रीकृताः सन्ति ।

स्वामिनः पुनर्भुक्तिं न कुर्वन्ति, राज्यस्वामित्वयुक्ताः उद्यमाः असहायतां प्रकटयन्ति

वस्तुतः चीनरेलवे निर्माणस्य अप्रत्यक्षधारककम्पनी चीनरेलवे 11th ब्यूरो समूहः प्रथमा अभियांत्रिकी कम्पनी लिमिटेड् इत्यादिना WeChat तथा ​​आधिकारिकजालस्थले अवैतनिकवेतनस्य अधिकारसंरक्षणार्थं सम्पर्कसङ्ख्या घोषिता।

"दैनिक आर्थिकसमाचारः" इति संवाददातारः चीनरेलवेनिर्माण अप्रत्यक्षधारककम्पनीयां एतादृशेन बकायाभिः परिचितैः प्रासंगिकैः व्यक्तिभिः बहुभिः चैनलैः सम्पर्कं कृतवन्तः।

आपूर्तिकर्ताभ्यः भुक्तिषु बकायाः ​​सामनां कुर्वन् चीनरेलवे १७ ब्यूरो समूहस्य पूर्णस्वामित्वयुक्तायाः कम्पनीयाः याचिकानां प्रभारी प्रासंगिकः व्यक्तिः १० जुलै दिनाङ्के "दैनिक आर्थिकसमाचारस्य" संवाददातारं प्रति बलं दत्तवान् यत् -इदं इच्छितं डिफॉल्ट् न भवति, परन्तु जटिलस्य "त्रिकोणीय" सम्बन्धस्य कारणात् स्वामिनः बकायाः ​​कारणेन पूंजीशृङ्खला तनावपूर्णा भवति ।

उपर्युक्तः प्रभारी व्यक्तिः अवदत् यत् केन्द्रीय उद्यमानाम् आपूर्तिकर्तानां च सहकार्यं सर्वदा अनुबन्धानुसारं भुक्तम् अस्ति। सः स्पष्टीकरोति यत् - "आपूर्तिकर्तृणा सह अनुबन्धं कृत्वा वयं सहमतभुक्ति-अनुपातस्य अनुसारं भुक्तिं करिष्यामः। वर्तमानकाले अधिकांश-परियोजनानां भुक्ति-अनुपातः ९०% तः ९५% पर्यन्तं प्राप्तः अस्ति, शेषशेषं च प्रायः परियोजना सम्पन्नं भवति।स्वामिना वारण्टीनिक्षेपं, विलम्बेन भुक्तिशुल्कं अन्यराशिं च आपूर्तिकर्तारं दातुं पूर्वं प्रतिदास्यति।"

परन्तु मुख्यसमस्या अस्ति यत् स्वामिना परियोजनापक्षेण वा केन्द्रीय उद्यमाय समये एव भुक्तिः न कृता । उपर्युक्तः प्रभारी व्यक्तिः स्पष्टतया स्वीकृतवान् यत् "त्रिकोणीय" सम्बन्धः धनस्य प्रवाहं जटिलं करोति "परियोजनापक्षेण वा स्वामिना वा अस्माकं ऋणं धनं अस्मान् आपूर्तिकर्ताना सह अवशिष्टं शेषं वा अन्यं सम्बद्धं व्ययं वा निराकरणं असम्भवं करोति समये एव” इति ।

सः उदाहरणं दत्तवान्, .शान्क्सीनगरे कम्पनीयाः एकः परियोजना दशवर्षेभ्यः अधिकं यावत् सम्पन्ना यातायातस्य कृते उद्घाटिता अस्ति, परन्तु परियोजनापक्षेण अद्यापि धनं न दत्तम्। . "परियोजनापक्षः अस्थायी आर्थिकबाधायाः आधारेण भुक्तिं विलम्बितवान्, अतः अस्माकं कम्पनी किञ्चित्कालं प्रतीक्षितुम् अर्हति।" ."

तदनुसारेण .अस्य केन्द्रीय उद्यमस्य स्वामिनः ऋणस्य राशिः लक्षशः (युआन्) यावत् अभवत् ।

परियोजनायाः आरम्भे केन्द्रीय उद्यमस्य सामान्यठेकेदारः अनुबन्धमूल्यस्य ७५% तः ८०% पर्यन्तं आपूर्तिकर्तायै दास्यति। परन्तु आर्थिकबाधायाः अथवा पुनर्प्राप्तेः कष्टस्य कारणात् परियोजनायाः समाप्तेः अनन्तरं स्वामिना अवशिष्टं शेषं दीर्घकालं यावत् दातुं असमर्थः अभवत् " " .यदि स्वामिपक्षे धनस्य अभावः अस्ति वा धनं पुनः प्राप्तुं न शक्नोति तर्हि अस्मान् प्रति प्रसारितं भविष्यति, (आपूर्तिकर्ता) च अस्मान् अदत्तं इति मुकदमान् करिष्यति। . यथा - यदि भवन्तः अन्येभ्यः दुर्भावनापूर्वकं वा तत्सदृशं किमपि न ददति तर्हि एताः समस्याः न सन्ति । "सामान्यठेकेदारस्य दुर्भावनापूर्णं पूर्वनिर्धारितं न, अपितु बाह्यकारणजन्य असहायः कदमः इति सः बोधयति स्म ।"

वित्तीयदबावस्य निवारणाय, यथाशीघ्रं आपूर्तिकर्तानां भुक्तिं च कर्तुं केन्द्रीय-उद्यमः सम्प्रति शेष-देयता-पुनर्प्राप्तेः सक्रियरूपेण समन्वयं कुर्वन् अस्ति प्रभारी व्यक्तिः अवदत् यत्, "वयं कम्पनीनोट्, ऋणादिभिः अपि धनं संग्रहयामः, क्रमेण च आपूर्तिकर्ताभ्यः धनं दास्यामः। यतः मात्रा महती अस्ति, अतः अस्माभिः तत् क्षणिकं दातव्यम्।

केन्द्रीय उद्यमानाम् खातास्थितेः विषये आपूर्तिकर्तायाः संशयस्य विषये प्रभारी व्यक्तिः स्पष्टतया प्रतिवदति स्म यत् "अस्माकं कम्पनीयाः खाताः सर्वे उद्घाटिताः पारदर्शकाः च सन्ति, न्यायालयः च निष्पादनात् पूर्वं विस्तृतं अन्वेषणं करिष्यति। तथाकथिताः रिक्ताः खाताः वा गुप्ताः वा न सन्ति निधिः।"

१० जुलै दिनाङ्के अगस्तमासस्य आरम्भे च अन्यस्मिन् चीनरेलवेनिर्माणस्य अप्रत्यक्षधारककम्पनीयां मीडिया-डॉकिंग्-प्रभारी एकः व्यक्तिः अवदत् यत् कम्पनीयाः कष्टानि अवश्यमेव अभवन् : "प्रथमं वयं लघु-सूक्ष्म-उद्यमैः सह प्रासंगिक-भुगतान-योजनासु सक्रियरूपेण वार्तालापं कुर्मः, अपि च कृतवन्तः सद्यः एव शिकायतां प्रचारार्थं विशेषकार्यक्रमाः आरब्धाः द्वितीयं, न्यायालयेन घोषिताः केचन प्रकरणाः विवादास्पदाः सन्ति, केचन च अद्यापि अपीलस्य चरणे सन्ति, अद्यापि निर्धारयितुं न शक्यन्ते।" सः अपि अवदत् यत् "त्रिकोणीय" सम्बन्धे गृहीतः सन्, केन्द्रीयः उद्यमाः अपि "असहजाः" सन्ति तथा च "अधिकांशः दबावः प्रसारितः अस्ति ."

सः अपि अवदत् यत् कम्पनी अद्यैव समस्यायाः समाधानार्थं विशेषकार्याणि प्रबलतया कुर्वती अस्ति : प्रथमं लघु-मध्यम-सूक्ष्म-उद्यमानां कृते बकाया-निष्कासनं प्रति ध्यानं दातव्यम् |. उपर्युक्तेषु अधिकांशः प्रकरणाः यत्र प्रवर्तनस्य अधीनाः अनैष्ठकाः व्यक्तिः "उच्चउपभोगस्य प्रतिबन्धाः" च सन्ति, ते सम्पन्नाः परियोजनाः सन्ति । यत्र न्यायालयेन भुक्तिः आवश्यकी इति निर्णयः कृतः, तत्र कम्पनी प्रत्येकस्य प्रकरणस्य कृते विशेषऋणयोजनां कार्यान्वितं करोति, पुनर्भुक्तिं कर्तुं समयनोड् निर्धारयति, किस्तदेयतायां वार्तालापं च सहितं उपायं करोति द्वितीयं, निष्पादिताः प्रकरणाः भूतकालसमाप्तिनिपटानात् समाप्तिपूर्वनिपटानपर्यन्तं समायोजिताः भवन्ति, अन्तरं यत् समाप्तिनिपटनं अर्धवर्षस्य एकवर्षीयचक्रस्य आधारेण भवति, तथा च समाप्तिप्रगतेः अनुसारं भुक्तिः भवति समाप्तिपूर्वनिपटनस्य अर्थः समाप्तिप्रक्रियानुसारं आपूर्तिकर्तायै भुक्तिः "यदि (परियोजना) सम्पन्ना भवति तथा गुणवत्ता योग्या भवति तर्हि अहं भवन्तं समाप्तिपूर्वनिपटनम् इति वदामि।"

स्वामिना भुक्तिं न प्राप्यते इति कारकस्य अतिरिक्तं सः उक्तवान् यत् लघु-सूक्ष्म-उद्यमेभ्यः भुक्तिषु बकायाः ​​अन्यत् कारणं अस्ति यत् सामान्य-अन्तर्निर्मित-परियोजनासु द्वि-पञ्च-वर्ष-पर्यन्तं वा अधिककालं यावत् चक्रं भवति परियोजना प्रगतिः, " . स्वामिनः विनियोगः मूल्यस्य १००% आधारेण न दास्यति, परन्तु सामान्यतया अस्माकं कृते आवधिकदेयता अनुपातः प्रायः ८०% भवति ।वयं 100% चरणानुसारं निम्नलिखित आपूर्तिकर्तानां निपटनं कुर्मः . "अन्येषु शब्देषु २०% भुक्ति-अन्तरस्य समाधानं सामान्यठेकेदारेण करणीयम् अस्ति।"

यदा निर्माणोद्योगः उत्तमकाले भवति तदा सामान्यठेकेदारः निरन्तरं परियोजनापरियोजनानि कृत्वा धनस्य "जीवजलं" प्राप्तुं शक्नोति । परन्तु अधुना सामान्यठेकेदाराः अधिकं परियोजनालाभं विचारयिष्यन्ति, अनुबन्धाधीनपरियोजनानां संख्या च क्रमेण न्यूनीभवति । तदतिरिक्तं वित्तीयबाधायाः कारणात् स्वामिनः वर्तमानपरियोजना बोलीप्रतिरूपमपि पूर्वापेक्षया भिन्नम् अस्ति यत्र स्वामिना आधारभूतसंरचनापरियोजना निर्मातुम् इच्छति स्म joint venture company. पूर्वं सामान्यठेकेदारः प्रायः परियोजनायाः समाप्तेः अनन्तरं स्वामिने परियोजनां समर्पयति स्म ।

एकस्य केन्द्रीयनिर्माण-उद्यमस्य सहायककम्पन्योः व्यक्तिः लियू क्यू (छद्मनाम) अपि २५ जुलै दिनाङ्के संवाददातृभिः सह साक्षात्कारे एतादृशस्य घटनायाः विषये उक्तवान् यत्, "बहवः पार्टी ए इत्यस्य आर्थिकस्थितिः अपि उत्तमः नास्ति। यदा तेषां समस्याः सन्ति तदा वयं करिष्यामः।" also suffer. Those further downstream will also suffer." आपूर्तिकर्ताः वा ठेकेदाराः वा स्वामिनः समीपं न गमिष्यन्ति, ते अवश्यमेव अस्माकं समीपं गमिष्यन्ति। वयं बहु धनं स्थापितवन्तः। विगतवर्षद्वये पूंजीसञ्चारसमस्यायाः कारणात् कम्पनी अनेकानि नेतृत्वपदानि सुव्यवस्थितं कृतवती अस्ति तथा च लघुपरिमाणस्य परिच्छेदाः अपि अभवन् प्रायः निर्धारितसमयात् पूर्वं अर्धमासपर्यन्तं विलम्बः भवति” इति । परियोजनास्वामिभिः भुक्तिविलम्बस्य कारणात् निर्माणकम्पनयः अधःप्रवाहस्य आपूर्तिकर्तानां भुक्तिं कर्तुं स्वकीयं वित्तीयदबावं स्थापयिष्यन्ति तथापि अन्तिमेषु वर्षेषु उद्योगप्रवृत्त्या निर्माणकम्पनयः निपटनार्थं अन्यधनस्य सहजतया उपयोगं न कुर्वन्ति, यस्य परिणामेण अधिकानि बकायानि मुकदमाः च अभवन् अन्ते सः बोधयति स्म यत् “किन्तु किमपि न भवतु, .प्रवासीश्रमिकाणां वेतनं कदापि बकायाः ​​न भविष्यति।。”

लियू क्यूई इत्यनेन उक्तं यत् सार्वजनिकसुविधासु आधारभूतसंरचनापरियोजनासु च मूल्यानि प्रायः जनकल्याणार्थं भवन्ति, तथा च यदा कदा निश्चितं हानिः भविष्यति, अपि च सामान्यतया परियोजनापक्षे धनस्य अभावः भवति चेत् तस्य पुनर्भुक्तिः मन्दः भवति कम्पनी तान् आग्रहयितुं। मम कम्पनी सम्प्रति चिकित्सालयस्य विद्यालयस्य च परियोजनां प्राधान्यं ददाति यतोहि एतादृशानां परियोजनानां कृते धनस्य उपयोगः मानकीकृतरूपेण भवति तथा च धनं तुल्यकालिकरूपेण शीघ्रं प्रत्यागच्छति।

पेकिङ्ग विश्वविद्यालयस्य प्राध्यापकः - त्रयः पक्षाः "शृङ्खलाऋणस्य" गठनं कुर्वन्ति।

यथाशीघ्रं धनं प्रतिदातुं समाधानम् अस्ति

पेकिङ्ग् विश्वविद्यालयस्य राष्ट्रियविकासविद्यालये प्राध्यापकः लिन् शुआङ्गलिन् पेकिङ्गविश्वविद्यालये चीनसार्वजनिकवित्तसंशोधनकेन्द्रस्य मानदनिदेशकः अस्ति सः राज्यपरिषदः चिकित्सासुधारविशेषज्ञपरामर्शसमितेः सदस्यत्वेन कार्यं कृतवान् अस्ति तथा च विस्तृतं शोधं कृतवान् अस्ति मम देशस्य वित्तकरऋणादिविषयेषु।

१७ जुलै, २३ जुलै च "दैनिक आर्थिकसमाचारः" इत्यस्य संवाददातारः वीचैट् मार्गेण लिन् शुआङ्ग्लिन् इत्यस्य साक्षात्कारं कृत्वा उपर्युक्तप्रतिवेदनेषु उल्लिखितानां चाइना रेलवे तथा चाइना रेलवे निर्माणस्य अप्रत्यक्षधारककम्पनीनां लघुआपूर्तिकर्तानां च खातानां विषये पृष्टवन्तः शुआङ्ग्लिन् इत्यस्य मतं यत् उपर्युक्ताः प्रकरणाः अस्माकं देशस्य अर्थव्यवस्थायाः सम्मुखे वर्तमानकाले एकां विशिष्टां समस्यां प्रतिबिम्बयन्ति - "शृङ्खलाऋणं" ।

"शृङ्खलाऋणम्" "त्रिकोणीयऋणम्" इत्यस्मात् भिन्नम् अस्ति

"'त्रिकोणीयऋणं' प्रतिपूर्तिः कर्तुं शक्यते। A B 100 युआन् ऋणं धारयति, B C 100 युआन् ऋणं धारयति, C च A 100 युआन् ऋणं धारयति; सर्वे मिलन्ति यत् ऋणं प्रतिपूर्तिः भवति, कोऽपि कस्यचित् ऋणी नास्ति। (उपर्युक्ते सन्दर्भे) यदि ऋणं न पूरयितुं शक्यते, स्वामिना ऋणं परिशोधयितुं शक्यते अन्ते लघु आपूर्तिकर्ता धनं प्राप्तवान्, परन्तु तत् 'त्रिकोणम्' नासीत् निर्माणपरियोजनायाः स्वामी स्थानीयसर्वकारः भवति, परियोजनायाः भुक्तिं न कृत्वा स्थानीयसर्वकारस्य ऋणस्य एकप्रकारस्य निर्माणं भवति ।

लिन् शुआङ्ग्लिन् इत्यनेन उक्तं यत् यद्यपि लघु आपूर्तिकर्ताः ऋणदातारः सन्ति तथापि ते दुर्बलस्थितौ सन्ति। स्वामिनः, केन्द्रीय उद्यमाः, लघु आपूर्तिकर्ताः च सक्रियरूपेण वार्तालापं कुर्वन्तु, पुनर्भुक्तियोजनां निर्मातव्याः, बकाया यथाशीघ्रं परिशोधयन्तु च।

सम्प्रति ऋणं क्षीणं कर्तुं केचन स्थानीयसरकाराः आर्थिकपुनरुत्थानस्य त्वरिततां कर्तुं उत्सुकाः सन्ति । स्वामिना ऋणानां परिशोधनार्थं अधिकसक्रियपरिहाराः कर्तुं शक्यते, यथा ऋणानां परिशोधनार्थं काश्चन सम्पत्तिः स्थानान्तरणम् ।

उद्योगस्य अन्तःस्थैः प्रकटितं यत् उद्योगसूचनाप्रौद्योगिकीमन्त्रालये लघुमध्यम-आकारस्य उद्यमानाम् पर्यवेक्षणार्थं मुक्तमार्गाः सन्ति येषां भुक्तिः ऋणी अस्ति, आपूर्तिकर्ताः च प्रत्यक्षतया प्रतिवेदनं कर्तुं शक्नुवन्ति।

संवाददातायाः अन्वेषणेन ज्ञातं यत् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य सर्वकारीयसेवामञ्चस्य मुखपृष्ठे "लघुमध्यम-उद्यमानां कृते चूकस्य बकाया च पञ्जीकरणं (शिकायत)", ये च बकाया सन्ति ते ऑनलाइन पञ्जीकरणं कर्तुं शक्नुवन्ति।

अन्तिमेषु वर्षेषु उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयः लघु-मध्यम-सूक्ष्म-उद्यमेषु वित्तीयदबावं न्यूनीकर्तुं निगम-लेखानां बकाया-सफाई-करणाय विशेष-कार्यक्रमानाम् आयोजनं कुर्वन् अस्ति २०२० तमस्य वर्षस्य जुलै-मासस्य ५ दिनाङ्के राज्यपरिषद्-सङ्ख्या ७२८ "लघुमध्यम-उद्यमेभ्यः भुगतानस्य गारण्टीकरणविषये नियमाः" इति घोषितवती मालस्य, परियोजनायाः, सेवायाः च वितरणस्य तिथ्याः आरभ्य यदि अनुबन्धे अन्यथा निर्धारितं भवति तर्हि भुक्तिकालः ६० दिवसाभ्यः अधिका न भविष्यति। "लघु-मध्यम-उद्यमानां भुक्ति-प्रतिश्रुतिविषये नियमाः" कार्यान्वितुं, ३० दिसम्बर् २०२१ दिनाङ्के उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयेन "लघु-मध्यम-उद्यमानां भुक्ति-प्रतिश्रुतिविषये शिकायतां निबन्धनार्थं अन्तरिम-उपायाः" जारीकृताः । आकारयुक्ताः उद्यमाः" इति । पूर्वोक्ताः उद्योगस्य अन्तःस्थजनाः अवदन् यत् लघु-मध्यम-सूक्ष्म-उद्यमेभ्यः बकाया-प्रकरणं सम्बद्धाः पक्षाः सक्रियरूपेण निबद्धाः सन्ति।

संवाददाता |जू शुआइ कोंग ज़ेसिप्रशिक्षु |लियू तियान्यु

सम्पादन|दुआन लियान, झांग हैनी, गै युआन्युआन

प्रूफरीडिंग |लियू सिकी

|दैनिक आर्थिक समाचार nbdnews original article|

अनुमतिं विना पुनर्मुद्रणं, उद्धरणं, प्रतिलिपिः, प्रतिबिम्बीकरणं च निषिद्धम् अस्ति ।