समाचारं

३ गृहाणि स्थापयित्वा अहं अवगच्छामि यत् “४ अस्थापिताः” वासगृहाणि सन्ति इति कियत् महान् अस्ति ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



गृहे अतिथिनां मनोरञ्जनं, विश्रामं, मनोरञ्जनं च कुर्मः यतः अत्र विशालः क्षेत्रः अस्ति, अतः अस्माभिः तस्य सम्यक् डिजाइनं करणीयम् ।

अलङ्कारकाले केवलं रूपे एव ध्यानं न कुर्वन्तु, व्यावहारिकतायाः अवहेलनां च कुर्वन्तुभवन्तः दशकानि यावत् गृहे निवसितुं प्रवृत्ताः सन्ति यदि भवन्तः केवलं रूपे एव ध्यानं ददति तर्हि प्रथमं भवन्तः तत् उपन्यासं पश्यन्ति, परन्तु पश्चात् भवन्तः तस्य विषये पश्चातापं करिष्यन्ति।



एकस्य नवीनस्य कृते अलङ्कारः एव सुलभतमः जालः अस्ति यत् अहं केवलं त्रीणि गृहाणि अलङ्कृत्य एव एतत् अवगच्छामि स्म।वासगृहे "4 no-installations" कियत् मस्तम् अस्ति?तेषु प्रत्येकं ज्ञातुं योग्यम् अस्ति, वयं भवतः सहायतां कर्तुं आशां कुर्वन्तः विस्तृततया अवलोकयिष्यामः।




गृहे स्फटिकदीपः नास्ति

यदा वयं होटेलम् अथवा विशालं भण्डारं गच्छामः तदा भवन्तः मध्ये लम्बमानं सुन्दरं स्फटिकस्य झूमरं द्रक्ष्यन्ति ।

एतादृशः दीपः जनान् विलासपूर्णं उच्चस्तरीयं च भावं ददाति बहवः जनाः स्वगृहं अधिकं उच्चस्तरीयं कर्तुम् इच्छन्ति।सर्वे प्रवृत्तिम् अनुसृत्य स्फटिकदीपकाः क्रेतुं आरब्धवन्तः, व्यावहारिकं वा न वा इति न कृत्वा ।



यथा कश्चन अस्य अनुभवस्य माध्यमेन गतः, अहं भवन्तं निश्छलतया उपदेशं ददामि यत् प्रवृत्तिम् अनुसृत्य क्रयणं न कुर्वन्तु।

एतादृशः स्फटिकदीपः अतीव महत् अस्ति ।



सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् तत् वस्तुतः उत्तमं वा निरर्थकं वा दृश्यते।स्फटिकदीपकानां पतनस्य जोखिमः भवति अतः गृहे दीपस्थापनसमये सावधानाः भवन्तु ।



न केवलं स्फटिकदीपकानां घटकाः संरचना च तुल्यकालिकरूपेण जटिलाः सन्ति ।दीर्घकालं यावत् उपयोगानन्तरं तस्मिन् बहु रजः दृश्यते ।

अस्मिन् समये भवद्भिः स्वयमेव तत् मार्जयितुं आवश्यकं अन्यथा अवशिष्टं मलं मलिनं भविष्यति, भवतः उपयोगस्य अनुभवं च प्रभावितं करिष्यति ।



वासगृहे प्लवमानं टीवी-मन्त्रिमण्डलं नास्ति

अन्तिमेषु वर्षेषु अन्तर्जाल-प्रसिद्धानां प्लवमान-टीवी-मन्त्रिमण्डलानि अतीव लोकप्रियाः अभवन्, तेषां अद्वितीय-विन्यासाः जनानां कृते अतीव प्रियाः सन्ति ।

एतादृशं मया मम प्रथमं गृहं अलङ्कृतम् आसीत् यत् एतत् एतावत् सुन्दरं मन्यते स्म तथा च एतेन वासगृहस्य गुणवत्तायाः उन्नतिः अभवत्।



परन्तु प्लवमानानां टीवी-मन्त्रिमण्डलानां दोषाः क्रमेण स्पष्टाः भवन्ति, यतः यदा इदानीं अधिकांशगृहाणि निर्मीयन्ते तदाअन्तः भित्तिः सर्वाणि खोटानि इष्टकाभिः निर्मिताः सन्ति, एतेषां इष्टकानां आश्रयः अतीव दुर्बलः अस्ति, ते पश्चात् स्फुटन्ति, पतन्ति च ।



यावत् समाना समस्या भवति तावत् पश्चात् तस्याः मरम्मतं कर्तुं अतीव कष्टं भविष्यति, पुनः तस्य निवारणं कर्तव्यं भविष्यति, यस्य मूल्यं एकं पैसां अधिकं भविष्यति ।

तस्मिन् समये एतस्याः समस्यायाः परिहाराय मम परिवारः टीवी-मन्त्रिमण्डले किमपि स्थापयितुं न साहसं कृतवान् ।



यदि अस्माकं धनं भवति तर्हि वयं तलस्थाने स्थितं टीवी-मन्त्रिमण्डलं अपि चिनोमः, यत् अधिकं सुलभं भवति, समस्यानां चिन्ता न भवति ।



गृहे विशालः काफीमेजः नास्ति

सामान्यतया, काफीमेजः गृहे अनिवार्यः फर्निचरः भवति, परन्तु अधुना,भवन्तः पश्यन्ति यत् बहवः परिवाराः विशालं काफीमेजं त्यक्तवन्तः।



तस्मिन् समये वयं चिन्तितवन्तः स्यात् यत् काफीमेजस्य अलङ्कारप्रभावः भवितुम् अर्हति, परन्तु वास्तविकप्रयोगे वयं पश्यामः यत् वयं सर्वदा काफीमेजस्य उपरि सर्वविधं विविधं द्रव्यं सञ्चयितुं रोचयामःक्रमेण कॉफी टेबल अव्यवस्थायाः सञ्चयक्षेत्रं भवति, यत् भवतः उपयोगस्य अनुभवं प्रभावितं करोति ।



तथा च यथा यथा आवासमूल्यानि वर्धन्ते तथा तथा जनाः लघु अपार्टमेण्टस्य चयनं प्राधान्यं दास्यन्ति सीमित अपार्टमेण्टप्रकारस्य कारणात् वासगृहक्षेत्रं अतीव लघु भवति।

यदि भवान् तत् गम्भीरतापूर्वकं न गृहीत्वा तस्मिन् प्रत्यक्षतया विशालं काफीमेजं स्थापयति तर्हि तत् कक्षं अतीव विषादजनकं करिष्यति।अस्य उपयोगः अपि असहजः भवति, काफीमेजः तुल्यकालिकरूपेण विशालः भवति इति कारणतः बालकाः गृहे धावन्तः कूर्दन्तः च सहजतया आहताः भवितुम् अर्हन्ति



अस्मिन् विषये अहं सुझावमिदं ददामि यत् भवन्तः केवलं वासगृहे काफीमेजं न स्थापयन्तु अधुना अधिकाधिकाः जनाः तस्य स्थाने पार्श्वमेजस्य उपयोगं कुर्वन्ति ।किन्तु यदा वयं तस्य उपयोगं कुर्मः तदा केवलं चायस्य कपाः, रिमोट् कण्ट्रोल् इत्यादीनि लघुवस्तूनि एव स्थापयामः ।



ततः भवन्तः गृहस्य मध्ये एकं विशालं कालीनम् अस्थापयितुं शक्नुवन्ति येन बालकाः इच्छानुसारं तस्मिन् क्रीडितुं शक्नुवन्ति।आन्तरिकस्थानं अधिकं पारदर्शकं कुर्वन्तु।

अलङ्कारप्रक्रियायां गृहस्य सुखं वर्धयितुं कालस्य तालमेलं कृत्वा उत्तमसज्जाविधिः चिन्वितव्या।



काष्ठतलं विना वासगृहम्

जीवने बहवः जनाः अलङ्कारकाले स्वगृहेषु काष्ठतलं स्थापयितुं रोचन्ते ।अहं मन्ये यत् एतादृशं तलम् उष्णं उच्चस्तरीयं च अस्ति यदि भवन्तः नग्नपदैः तस्मिन् स्थित्वा अपि भवन्तः शीतं न अनुभविष्यन्ति।



परन्तु यदा भवन्तः दीर्घकालं यावत् तस्य उपयोगं कुर्वन्ति तदा भवन्तः पश्यन्ति यत् काष्ठतलस्य लाभस्य अतिरिक्तं दोषाः अपि स्पष्टाः सन्ति ।

यथा - काष्ठतलं तुल्यकालिकरूपेण कृत्रिमरूपेण भवति यदा वयं बृहत् फर्निचरं चालयामः ।भूमौ खरचनानि वा उल्टानि वा भविष्यन्ति, पश्चात् तस्य मरम्मतं कर्तुं न शक्यते ।



अपि च काष्ठतलस्य नियमितरूपेण शोधनस्य आवश्यकता वर्ततेपरिपालनं, मोमकरणं च, अन्यथा तलम् शनैः शनैः जडं भवति, क्षीणं च भविष्यति।

अतः व्यावहारिकदृष्ट्या सिरेमिक टाइल्स् अधिकं स्थायित्वं, स्वच्छता च सुकरं भवति ।

यदा भवन्तः स्वस्य वासगृहं अलङ्करोति तदा भवन्तः ४ नो अलङ्काराः अवश्यं लप्यन्ते यदि भवन्तः तान् अनुसरणं कुर्वन्ति तर्हि भवतः गृहं स्वच्छतरं भविष्यति।