समाचारं

शताब्द्याः न्यासविरोधी प्रकरणं हारितवान्! गूगलस्य अन्वेषणविपण्ये एकाधिकारः इति निर्णयः कृतः, किं तत् भग्नं भविष्यति वा महत् दण्डस्य सामनां करिष्यति वा?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : शताब्दस्य न्यासविरोधी प्रकरणं नष्टम् अभवत्! गूगलस्य अन्वेषणविपण्ये एकाधिकारः इति निर्णयः कृतः। किं तस्य भङ्गः भविष्यति वा महत् दण्डः वा?)

गूगलअमेरिकीन्यायालयेभ्यः आव्हानं करिष्यति इति वदतिएकाधिकारःनिर्णयस्य अपीलं कृतम्।

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये कोलम्बियामण्डलस्य अमेरिकीजिल्लान्यायालयस्य संघीयन्यायाधीशः गूगलस्य अन्वेषणव्यापारेण अमेरिकीविश्वासविरोधीकायदानानां उल्लङ्घनं कृतम् इति निर्णयः घोषितः, अन्तर्जालयुगे प्रौद्योगिकीविशालकायस्य विरुद्धं प्रथमः न्यासविरोधीनिर्णयः अभवत् अस्य अर्थः अस्ति यत् वादी अमेरिकी न्यायविभागः प्रकरणं जित्वा अस्ति, अन्वेषणविपण्ये गूगलस्य दशकशः वर्चस्वं च उल्लिखितं भवितुम् अर्हति

कोलम्बियामण्डलस्य अमेरिकीजिल्लान्यायालयस्य न्यायाधीशः अमित पी. ​​मेहता इत्यनेन प्रायः ३०० पृष्ठीयनिर्णये लिखितम् यत् "गूगलः एकाधिकारवादी अस्ति तथा च स्वस्य एकाधिकारस्थानं निर्वाहयितुम् कार्यं करोति" इति निर्णये उक्तं यत् गूगलेन ब्राउजर् विकासकैः सह Exclusive distribution agreements पारितम् , स्मार्टफोननिर्मातारः वायरलेस् वाहकाः च सामान्यसन्धानसेवाः सामान्यपाठविज्ञापनं च इति द्वयोः विपण्ययोः एकाधिकारं निर्वाहयन्ति ।

गूगलेन सामाजिकमञ्चे X इत्यत्र प्रकाशितेन वक्तव्ये उक्तं यत् सः निर्णयस्य अपीलं कर्तुं योजनां करोति। गूगलस्य वैश्विककार्याणां अध्यक्षः केन्ट् वाकरः एकस्मिन् वक्तव्ये अवदत् यत्, "निर्णयेन गूगलः उत्तमं अन्वेषणयन्त्रं प्रदाति इति स्वीकुर्वति, परन्तु अस्माकं कृते तस्य सुलभप्रवेशः न भवेत् इति निष्कर्षः अस्ति... यावत् मुकदमानां प्रक्रिया निरन्तरं वर्तते तथापि वयं निरन्तरं करिष्यामः ये उत्पादाः जनाः उपयोगिनो सुलभाः च मन्यन्ते तेषां विकासे ध्यानं ददातु” इति ।

मुकदमे हारस्य निर्णयस्य घोषणायाः अनन्तरं गूगलस्य मूलकम्पन्योः अल्फाबेट् इत्यस्य शेयरमूल्यं विस्तारितम्, एकस्मिन् समये ५% अधिकं न्यूनीकृतम्, अन्ततः ४.६% न्यूनीकृत्य प्रतिशेयरं १६०.६४ अमेरिकीडॉलर् इति मूल्ये बन्दं जातम्, एप्रिलमासात् आरभ्य न्यूनतमं समापनमूल्यं प्राप्तवान् २५, यस्य कुलविपण्यमूल्यं २.०२ खरब अमेरिकीडॉलर् अस्ति ।

अयं प्रकरणः २०२० तमे वर्षे आरब्धः ।अमेरिकनन्यायविभागः ५२ राज्यानां न्यायक्षेत्राणां च महान्यायवादीः संयुक्तरूपेण गूगलस्य विरुद्धं मुकदमान् कृतवन्तः, गूगलस्य उपरि आरोपं कृतवन्तः यत्...सेवफलसैमसंग, स्मार्टफोननिर्मातारः, वायरलेस् प्रदातारः च इत्यादयः टेक् समवयस्काः गूगलस्य अन्वेषणं फ़ोनेषु जालपुटेषु च पूर्वनिर्धारितं विकल्पं कर्तुं अरबौ डॉलरं ददति यदि ते गूगलस्य अन्वेषणराजस्वस्य कटौतीं कर्तुं चयनं कुर्वन्ति तर्हि भवान् प्रतिस्पर्धीनां अन्वेषणयन्त्राणां पूर्वस्थापनं प्रचारं च कर्तुं न शक्नोति।

उपर्युक्तपद्धतिभिः गूगलस्य कृते ऑनलाइन अन्वेषणविपण्यस्य ९०% भागः, स्मार्टफोनविपण्यस्य ९५% भागः च अस्ति । न्यायाधीशः मेहता इत्यनेन अपि निर्णये दर्शितं यत् गूगलेन केवलं २०२१ तमे वर्षे मोबाईलफोननिर्मातृभ्यः २६.३ अर्ब अमेरिकीडॉलर्-रूप्यकाणि दत्तानि येन ते गूगलं नूतनमोबाइलफोनानां पूर्वनिर्धारितसर्चइञ्जिनरूपेण स्थापयन्ति इति सुनिश्चितं भवति।

परन्तु गूगलेन न्यासविरोधीकायदानानां उल्लङ्घनं कृतम् इति निर्णयानन्तरं न्यायाधीशः मेहता पृथक् न्यायालयस्य सुनवायी व्यवस्थापयिष्यति यत् गूगलस्य उपरि किं दण्डं दातव्यम् इति निर्णयः भविष्यति। अधुना गूगलः अपि अपीलं कर्तुं चितवान् अस्ति । अतः मुकदमेन निराकरणाय कतिपयवर्षेभ्यः समयः भवितुं शक्नोति ।

गूगलस्य मुकदमे हारस्य अनन्तरं मेहता सैद्धान्तिकरूपेण गूगलस्य विच्छेदस्य आदेशं दातुं शक्नोति, परन्तु कानूनी उद्योगे विश्लेषकाः मन्यन्ते यत् गूगलस्य व्यापारस्य मार्गे नूतनानि प्रतिबन्धानि आरोपयितुं अधिका सम्भावना वर्तते, यथा गूगलस्य एप्पल् , भुक्तिं कर्तुं प्रतिबन्धः। सैमसंग इत्यादयः स्वफोनेषु पूर्वनिर्धारितं अन्वेषणयन्त्रं भवितुं भुङ्क्ते ।

यद्यपि एप्पल् इत्यस्य नामकरणं प्रतिवादीरूपेण न कृतम् अस्ति तथापि गूगल इत्यनेन सह बहुकोटिरूप्यकाणां साझेदारी अस्मिन् प्रकरणे प्रमुखविषयेषु अन्यतमः अस्ति । इदं प्रकाशितं यत् गूगलः एप्पल् इत्यस्मै वर्षे अरबौ डॉलरं ददाति यत् सः आईफोन्, आईपैड्, मैक् इत्यत्र पूर्वनिर्धारितसर्चइञ्जिनरूपेण तिष्ठति। २०२२ तमे वर्षे एव गूगलः एप्पल् इत्यस्मै २० अरब डॉलरं दास्यति ।

न्यायाधीशस्य मेहता इत्यस्य निर्णयेन स्पष्टं जातं यत् एप्पल् इत्यादिभिः कम्पनीभिः सह गूगलस्य सम्झौताः प्रतिस्पर्धाविरोधिनः सन्ति। गूगलः केषां दण्डानां सामना करिष्यति, एप्पल्-सङ्गठनेन सह गूगलस्य सहकार्यस्य विषये निर्णयस्य विशिष्टः प्रभावः च अद्यापि न निर्धारितः ।

एकदा गूगलः एतत् मुकदमा हारयति तदा तस्य भागीदारस्य एप्पल् इत्यस्य कृते अपि एतत् प्रमुखं जोखिमं भविष्यति। एप्पल् स्वस्य वर्धमानसेवाव्यापारस्य ईंधनार्थं गूगलस्य राजस्वस्य उपरि अवलम्बते, यत् २०२४ तमस्य वर्षस्य तृतीयत्रिमासे २४.२ अरब डॉलरस्य अभिलेखं प्राप्तवान् । यदि एप्पल्-गुगल-योः साझेदारी-समायोजनाय बाध्यता भवति तर्हि एप्पल्-उपरि महत्त्वपूर्णः प्रभावः भवितुम् अर्हति ।

विश्लेषणेन सूचितं यत् एषः निर्णयः एकः स्थलचिह्नः अस्ति। १९९८ तमे वर्षे अमेरिकीन्यायविभागःमाइक्रोसॉफ्टन्यासविरोधी मुकदमा दाखिलः, यः २००१ पर्यन्तं यावत् चलितवान् ।अन्ततः माइक्रोसॉफ्ट् इत्यनेन १.८ अब्ज डॉलरस्य निपटनं दत्तम्, प्रतियोगिनां हानिः भवितुम् अर्हति इति अनन्यव्यवहारेषु भागं ग्रहीतुं निषिद्धम्, किञ्चित् स्रोतसङ्केतं उद्घाटयितुं च आवश्यकम् आसीत्

गूगलस्य निर्णयस्य बहिः आगत्य वैण्डर्बिल्ट् विश्वविद्यालयस्य विधिविद्यालये न्यासविरोधी प्राध्यापिका रेबेका हॉ एलेन्सवर्थ इत्यस्याः कथनमस्ति यत् "एषः शताब्द्याः महत्त्वपूर्णः न्यासविरोधी प्रकरणः अस्ति तथा च गूगलविरुद्धः महत्त्वपूर्णः न्यासविरोधी प्रकरणः अस्ति। अस्य श्रृङ्खलायां प्रथमः cases against big tech companies "एतत् महत् मोक्षबिन्दुः अस्ति।"

सम्प्रति गूगलस्य अतिरिक्तं एप्पल्,अमेजन, मेटा इत्यादयः प्रौद्योगिक्याः दिग्गजाः सर्वे गोदीयां उपविष्टाः सन्ति: अमेजन इत्यस्य आरोपः आसीत् यत् गतवर्षस्य सितम्बरमासे ऑनलाइन-खुदरा-विक्रयणस्य अवैधरूपेण एकाधिकारः कृतः, अस्मिन् वर्षे मार्चमासे, अमेरिकी-न्यायविभागः, एकदर्जनाधिकराज्यानां क्षेत्राणां च महान्यायिकैः सह अमेरिकादेशे, एप्पल्-विरुद्धं सिविल-प्रति-आक्रमणं कृतवान्, स्मार्टफोन-विपण्ये एकाधिकारं कृतवान् अथवा एकाधिकारं कर्तुं प्रयतते इति आरोपं कृतवान्; वर्गीकृतविज्ञापनविपणनम्।

अधुना एव अमेरिकीन्यायविभागेन एनवीडिया-विषये न्यासविरोधी अन्वेषणं आरब्धम् इति वार्ता अस्ति, मुख्यतया एनवीडिया-प्रतियोगिनां शिकायतया यत् एनवीडिया कृत्रिमबुद्धि (AI) चिप्स्-विक्रये स्वस्य विपण्य-प्रभुत्वस्य दुरुपयोगं कर्तुं शक्नोति इति

तदतिरिक्तं विदेशीयमाध्यमानां समाचारानुसारं गूगलस्य मुकदमेन हारस्य अनन्तरं माइक्रोसॉफ्ट बिङ्ग्-कार्यकारी अतीव उत्साहितः आसीत् यत् बिङ्ग् गूगलस्य स्थाने एप्पल्-प्रणालीनां पूर्वनिर्धारितं अन्वेषणयन्त्रं भवितुम् अर्हति इति

परीक्षणकाले माइक्रोसॉफ्ट-सङ्घस्य मुख्यकार्यकारी सत्य नाडेल्ला साक्ष्यं दत्तवान् यत् प्रतिद्वन्द्वी गूगलस्य वर्चस्वेन "गूगल-जालम्" निर्मास्यति इति चिन्तितः अस्ति तथा च एप्पल्-सङ्गठनेन सह माइक्रोसॉफ्टस्य सम्बन्धः "अल्पतन्त्रः" इति नडेल्ला इत्यनेन उक्तं यत् यदि गूगलः एवं निरन्तरं भवति तर्हि एआइ विकासदौडस्य उपरि तेषां वर्चस्वं भवितुं शक्यते।

अमेरिकी-शेयर-बजारस्य स्थानीयसमये जुलै-मासस्य २३ दिनाङ्के बन्दीकरणानन्तरं गूगलस्य मूलकम्पनी अल्फाबेट्-इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य वित्तीयप्रतिवेदनं ३० जून-मासपर्यन्तं प्रकाशितम् वित्तीयप्रतिवेदने ज्ञायते यत् अल्फाबेट् इत्यनेन द्वितीयत्रिमासे ८४.७४२ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे १४% वृद्धिः अभवत्, यत् विश्लेषकाणां ८४.१९ अरब अमेरिकी-डॉलर्-अपेक्षया अधिकम् अस्ति; -वर्षे २८.५९ अरब अमेरिकी डॉलरस्य वृद्धिः % १.८९ अमेरिकीडॉलर् आसीत्, यत् पूर्वत्रिमासे समाना आसीत् तथा च बाजारस्य १.८५ अमेरिकीडॉलरस्य अपेक्षायाः अपेक्षया अधिका आसीत्।