समाचारं

"माइक्रोसॉफ्ट ब्लू स्क्रीन" इत्यनेन वैश्विकः आघातः, प्रौद्योगिकी-दिग्गजानां सुरक्षा-जोखिमः च चिन्ताजनकः अभवत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः- जनडाकदूरसञ्चारः


१९ जुलै दिनाङ्के स्थानीयसमये संयुक्तराज्ये Microsoft Corporation इत्यस्य स्वामित्वे केचन अनुप्रयोगाः सेवाश्च अनुपलब्धाः आसन्, यत्र प्रवेशविलम्बः, अपूर्णकार्यं, दुर्गमता वा अभवत्, उपयोक्तृसङ्गणकेषु बहुसंख्याकाः नीलपट्टिकाः प्रादुर्भूताः, यस्य परिणामेण विमानयानानां ग्राउण्डिंग् अभवत् अनेकाः देशाः क्षेत्राणि च चिकित्सा, बैंकिंग, होटेल् इत्यादयः उद्योगाः "निलम्बिताः", उद्योगेन च अस्य दुर्घटनायाः वर्णनं "इतिहासस्य बृहत्तमः सूचनाप्रौद्योगिकीविच्छेदः" इति ।

Microsoft इत्यनेन आधिकारिकतया पुष्टिः कृता यत् मध्यसंयुक्तराज्ये Microsoft इत्यस्य मेघसेवायाः Azure क्षेत्रीयदत्तांशकेन्द्रे एषा दोषः अभवत् कारणं यत् तस्य संजालसुरक्षासेवाप्रदातृणां CrowdStrike (Falcon) इत्यस्य सुरक्षासॉफ्टवेयरस्य "Falcon" इत्यस्य अद्यतनकाले गम्भीरदोषः अभवत् प्रक्रिया माइक्रोसॉफ्ट-प्रचालन-प्रणाल्याः असंगति-प्रतिक्रिया उत्पन्ना, येन विण्डोज-प्रणाल्याः आत्मरक्षण-तन्त्रं प्रवर्तते स्म केवलं साधारणप्रयोक्तृणां प्रभावः अभवत्, परन्तु विण्डोज सर्वर यन्त्रस्य उपयोगेन अनेकेषां मेघसेवानां अवकाशसमयः अपि अभवत्, प्रभावस्य व्याप्तिः अधिकं विस्तारिता अस्ति ।

एषा घटना अमेरिका, यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया, जर्मनी, फ्रान्स् इत्यादयः २० तः अधिकाः देशाः प्रभाविताः ।माइक्रोसॉफ्ट-अनुमानेन एषा घटना विश्वे प्रायः ८५ लक्षं उपयोक्तृ-टर्मिनल्-इत्येतत् प्रभावितवती विभिन्नेषु देशेषु गम्भीराः आधारभूतसंरचना उद्यमाः च क्रमेण प्रभाविताः अभवन्, येन व्यापकसेवाव्यत्ययः अभवत् । यथा यथा "माइक्रोसॉफ्ट ब्लू स्क्रीन" इति घटनायाः विस्तारः निरन्तरं भवति तथा तथा सहस्राणि विमानयानानि रद्दीकृतानि, केचन वित्तीयव्यवहाराः बाधिताः, अनेकेषु नगरेषु चिकित्सासेवासु विलम्बः अभवत्, टेस्ला इत्यादीनां बृहत् बहुराष्ट्रीयकम्पनीनां उत्पादनपङ्क्तयः अपि निरुद्धाः अभवन् . तदतिरिक्तं नेदरलैण्ड्, स्पेन, पोलैण्ड्, बेल्जियम, चेक् गणराज्य, जापान, सिङ्गापुर, आस्ट्रेलिया, न्यूजीलैण्ड्, इजरायल्, दक्षिण आफ्रिका इत्यादिषु देशेषु केचन विमानस्थानकानि, स्टेशनाः, टर्मिनल् तथा मीडिया, दूरसञ्चारः, बैंकिंग् इत्यादयः उद्योगाः ज्ञापिताः सन्ति "तकनीकीसमस्याः" ।

घरेलुजालसुरक्षानिर्मातृकम्पनी Qi'anxin इत्यनेन प्रदत्तानां आँकडानां अनुसारं चीनदेशे “Zhongdai” सॉफ्टवेयरस्य मुख्यग्राहकाः बीजिंग, शङ्घाई, ग्वांगझू, शेन्झेन् इत्यत्र विदेशीयकम्पनीभिः स्थापिताः शाखाः संयुक्तोद्यमाः च सन्ति अत्र प्रायः १०० गृहाणि सन्ति , तथा च सॉफ्टवेयरस्य स्थापिता क्षमता १०,००० दशके अस्ति मुख्याः प्रभाविताः सन्ति बीजिंग यूनिवर्सल स्टूडियो तथा शङ्घाई डिज्नीलैण्ड् आगन्तुकाः खातानां निपटनं कर्तुं असमर्थाः सन्ति, चीनस्य हाङ्गकाङ्गविमानस्थानके यात्रिकाः स्वयमेव प्रवेशं कर्तुं असमर्थाः सन्ति यतो हि अस्माकं देशस्य सर्वकारः उद्यमाः संस्थाश्च स्वतन्त्राणि नियन्त्रणीयानि च संचालनप्रणालीं कृतवन्तः, अतः प्रमुखाः सर्वकारीयसंस्थाः, राज्यस्वामित्वयुक्ताः उद्यमाः च अस्मिन् दुर्घटनायाः प्रायः अप्रभाविताः अभवन् सामान्यतया अस्माकं देशे सङ्गणकेषु स्थापितानां घरेलुनिर्मितसुरक्षासॉफ्टवेयरस्य तुल्यकालिकरूपेण अधिकस्य अनुपातस्य, झोङ्गडाइकस्य न्यूननिर्भरतायाः च कारणात् अस्याः घटनायाः प्रभावः सीमितः आसीत्

"CrowdStrike" इत्यस्य कृते Microsoft इत्यस्य आपूर्तिशृङ्खलाप्रबन्धनस्य विफलता अस्य विफलतायाः मुख्यकारणम् आसीत् । त्रुटिपूर्णं "CrowdStrike" सॉफ्टवेयर सङ्गणकप्रचालनतन्त्रे कर्नेल् स्तरे चाल्यते, यत् साधारण-अनुप्रयोगानाम् अपेक्षया उच्चस्तरं भवति, महत्त्वपूर्णं अनुप्रयोगं च अस्ति एतादृशस्य महत्त्वपूर्णस्य अनुप्रयोगस्य कृते एतत् सुनिश्चितं कर्तव्यं यत् सः सर्वदा सुरक्षितः, प्रचालनतन्त्रेण सह सङ्गतः च भवति । अद्यतनीकरणाय सामान्यतया ऑपरेटिंग् सिस्टम् तः सर्वोच्चप्राधिकरणस्य आवश्यकता भवति तथा च आन्तरिकपरीक्षणम् - संगततापरीक्षणम् - सुरक्षापरीक्षणम् - कार्यप्रदर्शनपरीक्षणम् - उपयोक्तृस्वीकृतिपरीक्षणम् - ग्रेस्केलविमोचनं - आधिकारिकविमोचनं - निगरानीयता तथा समर्थनम् इत्यादीनां आवश्यकप्रक्रियाणां माध्यमेन गन्तव्यम् घटनायां "झोङ्गची"-माइक्रोसॉफ्ट-योः मध्ये सूचना-रिपोर्टिंग्-नियन्त्रण-तन्त्रं स्पष्टतया अप्रभावी आसीत् it to Microsoft इत्यस्य अनन्तरं Microsoft इत्यनेन अधिकं कार्यं न कृतम् ।

केषुचित् संस्थासु अपर्याप्तसुरक्षा-अतिरिक्तता-निर्माणं आपदा-उत्तर-पुनर्प्राप्तिम् कठिनं करोति । विभिन्नसङ्गठनानां सुरक्षाजोखिमअनुसन्धाने सङ्गणकप्रणाल्यां संगृहीतदत्तांशस्य बैकअपं ग्रहीतुं सामान्यं भवति, परन्तु अधिकांशसङ्गठनानां प्रचालनतन्त्रस्य बैकअपस्य आवश्यकता न भविष्यति अस्मिन् प्रसङ्गे केषुचित् संस्थासु स्वस्य प्रचालनतन्त्रस्य बैकअप-तन्त्रस्य अभावः आसीत्, यस्य परिणामेण विफलतायाः अनन्तरं स्वव्यापारप्रक्रियाः आद्यतः पुनः स्थापयितुं आवश्यकता आसीत् "Zhongdang" द्वारा प्रदत्तं समाधानं व्यापारस्य पुनर्प्राप्तिम् अधिकं कठिनं करोति "Zhongdang" इत्यस्य मरम्मतकार्यक्रमे प्रशासनिकाधिकारयुक्तानां जनानां कृते एकस्य पश्चात् अन्यस्य सङ्गणकस्य संचालनं भवति अतः घटनायाः त्रयः दिवसाः अनन्तरम् अपि विश्वस्य बहवः सूचनाप्रौद्योगिकी-व्यवस्थाः लकवाग्रस्ताः आसन् ।

प्रौद्योगिकी-दिग्गजानां पारिस्थितिकी-एकाधिकारः सुरक्षा-चिन्ता उत्पद्यते । अमेरिकी-जालस्थल-सांख्यिकीय-सेवा-प्रदातृ-प्रसिद्धस्य StatCounter-इत्यस्य आँकडानुसारं २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य अन्ते माइक्रोसॉफ्ट-संस्थायाः विण्डोज-प्रचालन-प्रणाली-बाजार-भागः ७२.७२% आसीत्, तस्मिन् एव काले विश्वस्य शीर्ष-५००-कम्पनीषु २७१ "Zhongdike" इति " ग्राहकाः । स्वस्य एकाधिकारस्थानं अधिकं सुदृढं कर्तुं प्रौद्योगिकी-अलिगार्क्-संस्थाः आपूर्तिशृङ्खला-व्यवस्थायाः माध्यमेन आपूर्तिकर्तान् स्वस्य मानकैः पारिस्थितिकी च दृढतया बद्धवन्तः सन्ति एकदा उपयोक्तारः तस्य पारिस्थितिकीतन्त्रे प्रविशन्ति तदा एकतः ते पारिस्थितिकीतन्त्रस्य संचालनस्य अभ्यस्ताः भवन्ति, अपरतः अन्यप्रणालीषु परिवर्तनं कुर्वन्तः ते उच्चव्ययस्य जटिलतां च तान्त्रिकविघ्नानां सामनां करिष्यन्ति like this, it will lead to carelessness and damage to key industries and आधारभूतसंरचनायाः आपत्कालीन-बैकअप-योजना नास्ति, तथा च यदा सुरक्षा-समस्याः उत्पद्यन्ते तदा सम्पूर्णस्य प्रौद्योगिकी-पारिस्थितिकीतन्त्रस्य सुरक्षितसञ्चालनाय प्रत्यक्षतया खतरान् जनयति |.

(लेखकस्य इकाई: चीन यूनिकॉम शोध संस्थानम्)