समाचारं

प्रथमं M4 Mac आगच्छति, तथा च रूपे नूतनाः परिवर्तनाः भवितुम् अर्हन्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे WWDC इत्यस्मिन् एप्पल् इत्यनेन १८ मासानां अनन्तरं iPad Pro इत्येतत् अपडेट् कृतम् । इतिहासस्य पतलातमः iPad इति अतिरिक्तं, एतत् नूतनं iPad प्रथमवारं अपि अस्ति यत् एप्पल् इत्यनेन गैर-मैक-यन्त्रे M4 डेस्कटॉप्-प्रोसेसर-प्रक्षेपणं कृतम् अस्ति ।

अधुना च, M4 चिप्स् इत्यनेन सुसज्जिताः Macs इत्यस्य प्रारम्भः भवितुं प्रवृत्ताः सन्ति।


ब्लूमबर्ग् इत्यस्य मार्क गुर्मन् इत्यस्य मते एप्पल् इत्यनेन अस्मिन् वर्षे अन्ते M4 चिप् इत्यनेन सुसज्जितं मैकबुक् प्रो इत्येतत् प्रक्षेपणं कर्तुं शक्यते । फलतः M3 एप्पल्-कम्पन्योः अल्पायुषः चिप्-मध्ये अन्यतमः भवितुम् अर्हति, तस्य स्थाने M4 चिप्-इत्यस्य विमोचनात् एकवर्षात् न्यूनेन समये एव स्थापितः ।


▲ एप्पल एम श्रृङ्खला चिप रिलीज समय

अस्मिन् वर्षे अन्ते iMac इत्येतत् M4 चिप् इत्यनेन अपि सुसज्जितं भविष्यति पूर्वपीढीयाः iMac इत्येतत् M3 चिप् इत्यनेन सुसज्जितम् आसीत्, गतवर्षस्य अक्टोबर् 31 दिनाङ्के M3 MacBook Pro इत्यनेन सह मिलित्वा प्रदर्शितम् आसीत्


प्रोसेसर-उन्नयनं विहाय, द्वयोः अपि उपकरणयोः बहु परिवर्तनं न भविष्यति ।

तदतिरिक्तं Mac mini अस्मिन् वर्षे अन्ते पुनरावृत्तेः आरम्भं करिष्यति अस्य अन्तिमः अपडेट् जनवरी २०२३ तमे वर्षे विमोचितः M2 Pro मॉडलः आसीत् ।एतत् अपडेट् प्रत्यक्षतया M3 चिप् त्यक्त्वा नवीनतमेन M4 चिप् इत्यनेन सुसज्जितं भविष्यति ।

MacBook Air, Mac Studio, Mac Pro इत्येतयोः उन्नयनार्थं २०२५ पर्यन्तं प्रतीक्षा कर्तव्या भवेत् ।


रोचकं तत् अस्ति यत् अस्मिन् प्रकाशने गुर्मन् अपि वार्ताम् आनयत् यत् न्यूनातिन्यूनम् एकं यन्त्रं अधिकं स्पष्टं परिवर्तनं प्राप्स्यति।

मैक-श्रृङ्खला-यन्त्राणां स्वरूपं दृष्ट्वा २०२० तमे वर्षे एप्पल्-संस्थायाः M1-चिप्-इत्यस्य विमोचनानन्तरं अधिकांशरूपस्य पुनः परिकल्पना कृता अस्ति :

व्यावहारिकतायाः समस्यायाः कारणात् मैकबुक् प्रो, मैकबुक एयर च "वेज" शरीरं त्यक्त्वा, टचबारं रद्दं कृत्वा, बेजलं न्यूनीकृत्य, नोच्स् अपि प्रतीयते स्म; पृष्ठवक्रं च रद्दं कृत्वा विविधाः वर्णाः योजिताः।


▲ "कील-आकारः" धडः अन्तर्धानं भवति

एतावता केवलं Mac Pro तथा Mac mini इत्येतयोः मूलविन्यासः निर्वाहितः अस्ति Mac Pro इत्यस्य अन्तिमरूपस्य अद्यतनं २०१९ तमे वर्षे आसीत्, यदा तु Mac mini इत्यस्य प्रक्षेपणात् परं कदापि परिवर्तनं न दृष्टम् ।


▲ एतत् लघुपेटी प्रक्षेपणात् परं परिवर्तनं न जातम्

अस्मात् सूचकात् न्याय्यं चेत्, ग्रुमनः येषां "अधिकस्पष्टपरिवर्तनानां" उल्लेखं करोति, ते Mac Pro तथा Mac mini इत्यत्र दृश्यन्ते तथापि MacBook Pro इत्यस्य डिजाइनस्य उपयोगः प्रायः चतुर्वर्षेभ्यः भवति, प्रतिस्थापनस्य सम्भावना च न निराकर्तुं शक्यते .

अस्य प्रकाशनस्य अनुसारं M4 चिप् इत्यस्य विशेषविशेषताः द्रष्टुं कठिनं न भवति: एकतः एप्पल् इत्येतत् सुनिश्चितं कर्तुम् इच्छति यत् M3 चिप् इत्यस्य आयुः न्यूनातिन्यूनं विस्तारितः भवतु, तथा च द्रुतगतिः आकस्मिकः च परिवर्तनः उपयोक्तृनिष्ठां प्रभावितं करिष्यति

अपरपक्षे वर्तमानस्य AI PC इत्यनेन समग्रं कम्प्यूटिंग् शक्तिः 30-40 TOPS स्तरं यावत् स्तम्भितः अस्ति केवलं 18 TOPS TOPS कम्प्यूटिंग पावर समर्थनं प्रदाति - एतत् AI PC इत्यस्य सशक्तस्य कम्प्यूटिंग् शक्तिस्य खतराणां सामना कर्तुं प्रायः असम्भवम् अस्ति, तथा च Apple Intelligence क्लायन्ट्-साइड् AI बृहत् मॉडल् इत्यस्य भविष्यस्य परिनियोजनाय अनुकूलं नास्ति


आन्तरिकबाह्यक्लेशानां मध्ये दीर्घकालं यावत् अद्यतनं न कृतं iPad-परिवारं जीवनरक्षकं तृणं जातम् ।

iPad इत्यस्मिन् M4 चिप् इत्यस्य प्रक्षेपणस्य कदमः वास्तवमेव प्रभावी अस्ति यत् नूतनस्य iPad इत्यस्य प्रक्षेपणेन अस्मिन् वर्गे विक्रयणं २५% वर्धयितुं साहाय्यं कृतम्, तस्मिन् एव काले नूतनस्य iPad इत्यस्य प्रदर्शनं उपभोक्तृभ्यः अपि आकर्षितवान् ' attention, giving M3 चिप् किञ्चित्कालं यावत् स्थापितं, यद्यपि केवलं अर्धवर्षं यावत् आसीत्।

iPad Pro "क्रयणपूर्वं उत्पादकता, क्रयणानन्तरं iQiyi" इत्यस्य शर्मनाकस्थित्याः भिन्नः, Mac परिवारः सर्वदा मूलप्रयोक्तृणां कृते विश्वसनीयः उत्पादनसाधनः अभवत् तथा च उपयोक्तृभ्यः बहु ध्यानं आकर्षितवान् शीघ्रमेव, M4 चिप् यत् 38 TOPS प्रदातुं शक्नोति, तत् अन्ततः Mac इत्यत्र एप्पल् इत्यस्य AI PC इत्यस्य मार्गः अधुना एव आरब्धः स्यात्।