समाचारं

"ब्लैक मिथ्" अथवा "स्टार वार्स्"?विदेशीयाः क्रीडकाः : वानराः कामुकतराः भवन्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ब्लैक् मिथ्: वुकोङ्ग्" तथा "स्टार वार्स्: आउटलाउस्" इति द्वौ अपि अस्मिन् मासे प्रदर्शितौ भविष्यतः, पूर्वं २० अगस्त दिनाङ्के उत्तरं च ३० अगस्त दिनाङ्के। एतौ द्वौ अपि राष्ट्रियस्तरस्य IPs "Jurney to the West" बनाम "Star Wars" इति, भवान् कस्य चयनं करोति?


विदेशीयाः क्रीडकाः : अहं मन्ये यत् वामपक्षीयः (वुकोङ्गः) दक्षिणस्य अपेक्षया बहु कामुकः दृश्यते, अतः वामपक्षीयं क्रीणीतव्यम्।


खिलाडी : वाम # fuckubisoft


खिलाडी : स्पष्टतया वामे, परन्तु "स्टारब्लेड्" मम वर्षस्य क्रीडा अस्ति


खिलाडी : कुञ्जी अस्ति यत् वानरः समलैङ्गिकः अस्ति वा?


खिलाडी : दुर्भाग्येन "Black Myth: Wukong" इत्यस्य केवलं डिजिटलसंस्करणम् अस्ति, एषः उपायः DEI इत्यस्मात् अपि दुष्टः अस्ति ।

गेमर: प्रतीयमानं कृष्णमिथ्या: वुकोङ्ग, परन्तु दुर्भाग्येन तेषां भौतिकचक्रं नास्ति। एतादृशानां भौतिकवस्तूनाम् संग्रहणं जनाः रोचन्ते । आशास्ति यत् ते स्वमनः कल्पयित्वा तस्य विमोचनात् पूर्वं पर्याप्तं यूनिट् विक्रेतुं शक्नुवन्ति, मम कोऽपि संदेहः नास्ति यत् एषः क्रीडा महान् भविष्यति! चीनीजनाः सामान्यतया यत् कुर्वन्ति तस्मिन् उत्तमाः सन्ति!