समाचारं

प्रतिष्ठा अतीव उत्तमः अस्ति तथा च बक्स् आफिसः १० कोटिः न अतिक्रान्तवान् किम् एतत् चलच्चित्रं वास्तवमेव उत्तमम्?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किमपि न भवतु, ग्रीष्मकालस्य ऋतौ एतत् सर्वाधिकं अद्वितीयं चीनीभाषायाः चलच्चित्रं भवितुम् अर्हति ।

भवेत् तत् विविधानि प्रदर्शनानि, परीक्षणप्रदर्शनानि, अग्रिमप्रदर्शनानि, सामाजिकमाध्यमेषु विविधाः प्रशंसाः वा ये कतिपयान् दिनानि यावत् चलितवन्तः, सर्वे अस्य चलच्चित्रस्य अपेक्षाभिः परिपूर्णाः सन्ति। डौबन् इत्यत्र सहितम् अद्यापि ७.६ इति स्कोरं धारयति, यत् उत्तमः स्कोरः इति मन्यते ।

यद्यपि, यथा पूर्वं उक्तं, अत्यधिकं निचे इति कारणतः, एतत् चलच्चित्रं कदापि प्रदर्शनानां लोकप्रियतां बक्स् आफिसरूपेण परिवर्तयितुं न शक्तवान्, तथापि तस्य बक्स् आफिस प्रदर्शनं अद्यापि १० कोटिभ्यः अधिकं न अभवत्

तथापि एतत् सर्वथा ग्रीष्मकालस्य अतीव दुर्लभं नाट्यचलच्चित्रम् अस्ति ।

सः "21 शताब्द्याः सुरक्षितनिष्कासनम्" इति ।



अहं पश्यामि यत् Douban इत्यस्य प्रायः एकलक्षं रेटिंग् अस्ति, अतः बहवः मित्राणि अवश्यमेव तत् अवलोकितवन्तः।

ली याङ्गः अपि अतीव अद्वितीयः निर्देशकः अस्ति सः मध्यमवयस्कः पुरुषः अस्ति यः मध्यमवयस्कः अपि अद्यापि विनोदं कर्तुं प्रीयते ।

तथा च दशवर्षेभ्यः अधिकेभ्यः अनन्तरम् अपि सः "द एडवेञ्चर्स् आफ् ली ज़ियान्जी" इत्यस्य समये यत् आवेगं आसीत् तत् अद्यापि निर्वाहयति ।

"21st Century इत्यस्मात् सुरक्षितं निष्कासनम्" इति अपि एतादृशः चलच्चित्रः यस्य सारांशः कठिनः अस्ति अवश्यं यदि भवान् चलच्चित्रस्य प्रशंसकः अस्ति यः बहु चलच्चित्रं पश्यति तर्हि चलच्चित्रस्य शैल्याः आश्चर्यं न भविष्यति।

सरलतया वक्तुं शक्यते यत् एषः एव प्रकारः चलचित्रः यः अतीव लीलामयः भवति ।



वस्तुतः विगतकेषु वर्षेषु एतादृशाः चलच्चित्राः कानिचन आसन्, विशेषतः विज्ञापननिर्देशकानां (अथवा एम.वी.निर्देशकानां) समूहः ये चलच्चित्रनिर्मातृत्वेन परिणमन्ति स्म, तथैव कार्याणि च आसन्

विशेषतः जापानदेशे एतस्याः शैल्याः एतावन्तः चलच्चित्राः सन्ति, यथा "वाइफ किलर", "First Contact in the Jungle" इत्यादयः ।


"अनर्थस्य वनम्" ।

सम्भवतः तानि चलच्चित्राणि यत्र भवन्तः सर्वान् नियमान् सम्पूर्णतया अवहेलयन्ति, यथा इच्छन्ति तावत् उच्चं प्राप्नुवन्ति, यावत् भवन्तः उड्डीयन्ते तावत् यावत् क्रीडन्ति। परन्तु वस्तुतः अन्तिमेषु वर्षेषु, अथवा लघु-वीडियो-माध्यमानां उदयात् सर्वे अपि लघु-वीडियो-मध्ये मूर्खताम् अपि उत्सुकाः सन्ति तद्विपरीतम्, पारम्परिक-चलच्चित्रेषु औपचारिकतायां गम्भीरतायां च पुनः आगतानि सन्ति

अतः, एतादृशाः चलच्चित्राः वस्तुतः इदानीं तावत् सामान्याः न सन्ति।

अतः "21st Century तः सुरक्षितं निष्कासनम्" इत्यादिकं चलच्चित्रम् अद्यत्वे अतीव दुर्लभम् अस्ति ।



प्रतीतिदृष्ट्या च .एतत् अतीव नूतनं चलच्चित्रम् अस्ति, परन्तु अतीव पुरातनं चलच्चित्रम् अपि अस्ति ।

यत् नवीनं तत् मुख्यतया रूपम् अस्ति यत् ली याङ्गः सर्वोत्तमः अस्ति यत् सम्पूर्णं चलच्चित्रं यथासम्भवं आडम्बरपूर्णं करणीयम्। बहुविधमाध्यमानां, मनमाना परिवेशस्य च मिश्रणं कृत्वा एतत् चलच्चित्रं युवानां कृते तथाकथितं यौवनभावं प्रस्तुतुं प्रयतते।

विशेषतः सम्पूर्णविश्वस्य चलच्चित्रेषु वर्तमानप्रवृत्तिः तुल्यकालिकरूपेण स्थिरः अस्ति, मया पूर्वं उक्ताः सदृशाः विशेषतया रोमाञ्चकारीः चलच्चित्राः अत्यल्पाः सन्ति अतः अयं चलच्चित्रः न्यूनातिन्यूनं नवीनतां व्याप्नोति

अन्येषु शब्देषु, स्वं नूतनं अद्वितीयं च दृश्यमानं कर्तुं प्रयत्नः इति उच्यते ।



परन्तु वस्तुतः, एतत् अन्यत् अतीव पुरातनं चलच्चित्रम् अस्ति।

अत्र विशेषतया अपरिहार्यपरिस्थितिः भवेत् अर्थात् कार्यमेव कियत् अपि कठिनं भवन्तं नूतनं मन्यते, परन्तु मुख्यनिर्माता सर्वथा मध्यमवयस्कः इति कारणतः तस्य चिन्तनं, रुचिः, अनुभवाः च सर्वदा तस्य एव भविष्यन्ति him स्वस्य जडतायाः कारणात् सः किमपि चिन्तयति चेदपि सः अद्यापि स्वलोकात् पलायितुं न शक्नोति।

अहं मध्यमवयस्कः इति नाम्ना एतत् असहायतां अवगन्तुं शक्नोमि ।

अवलोकनम्‌:

उपरिष्टात् "21 शताब्द्याः सुरक्षा" इति चलच्चित्रं युवानां विषये अस्ति, शैली अपि अतीव नौटंकी अस्ति, सर्वविधयुक्तिभिः युक्तिभिः च

परन्तु यदा भवन्तः कथानकस्य मूलं, तानि भावाः, भवन्तः व्यक्तं कर्तुम् इच्छन्ति विषयाः च केन्द्रीभवन्ति तदा ते वस्तुतः अतीव पुराणाः भवन्ति ।



सरलतया वक्तुं शक्यते यत् एतत् अन्यत् चलच्चित्रम् अस्ति यस्य मध्यमवयस्कस्य निर्देशकस्य "वसन्तरोगः" अस्ति, अथवा एतत् विषादपूर्णं युवानां चलच्चित्रम् इति वक्तुं शक्यते ।

कथायाः मूलं वस्तुतः तेषां जनानां विषये चलच्चित्रम् अस्ति ये मध्यमवयस्कं प्राप्नुवन्ति परन्तु तदपि स्वस्य यौवनं विस्मर्तुं नकारयन्ति तथा च स्वयौवने पुनः गन्तुम् इच्छन्ति स्मृतौ ते स्वयौवने उन्मत्त-छिद्रकं आभां च योजयन्ति

अतः छानकस्य अधः यौवनं विशेषतया सुन्दरं सुखदं च भवति, जीवनस्य च सिद्धतमः चरणः तथापि प्रौढतायाः अनन्तरं सर्वविधाः वेदना, विश्वासघातः, विस्मरणं च भवति।

अन्तिमविश्लेषणे "अहं" यौवनस्य सुसमयान् बहु स्मरामि, यद्यपि अहं कदापि पुनः गन्तुं न शक्नोमि।



वस्तुतः तदानीन्तनस्य मध्यमवयस्कनिर्देशकेन निर्मितस्य प्रत्येकस्य युवाचलच्चित्रस्य विषयः अपि तथैव आसीत्, यौवनं कियत् महान् अस्ति, प्रौढजगत् कियत् भयंकरं च इति कथा आसीत्

केवलं एतत् यत् एतत् चलच्चित्रं विशेषतया आडम्बरपूर्णरूपेण वेष्टितम् अस्ति, येन इदं न्यूनं स्पष्टं भवति, परन्तु मूलं तथैव तिष्ठति।

अद्यापि एतत् मध्यमवयस्कं हुआइचुन्-चलच्चित्रं यत्र मध्यमवयस्काः जनाः स्वस्य यौवनं, मैत्रीं, प्रथमप्रेमं च स्मर्यन्ते ।

एतेन चलच्चित्रे वास्तविकं यौवनभावना अपि नास्ति, यत् वस्तुतः अत्यन्तं दुःखदम् अस्ति ।

यथा वास्तविकयुवकचलच्चित्रं, ते वस्तुतः अपव्ययम्, मूर्खताम्, यत् इच्छन्ति तत् कर्तुं च भवेयुः प्रत्युत ते तत् न त्यक्तुम् इच्छन्ति, ते च कदापि तत् न त्यजन्ति, ते च सर्वदा अग्रे गच्छन्ति।



परन्तु एतानि जीवनस्य विभिन्नेषु चरणेषु भिन्नानि दृष्टिकोणानि सन्ति, तेषां सामान्यरूपेण भागं कर्तुं कोऽपि उपायः नास्ति ।

अन्यत् अतीव पुरातनं वस्तु अस्ति यत् एतत् अद्यापि अतीव मध्यमवयस्कं ऋजुं च चलच्चित्रम् अस्ति यद्यपि प्रारूपं कियत् अपि नवीनं प्रतीयते तथापि चलच्चित्रस्य मूलगुणः अद्यापि सुपर मध्यमवयस्कस्य ऋजुस्य च स्वभावः एव।

पतिताः महिलासहपाठिनः, प्रथमप्रेमकन्यायाः उद्धारः च अनेकैः बालकैः इत्यादयः विषयाः समाविष्टाः । भवद्भिः बहुवर्षपूर्वं स्थापयितव्यं भवति, सम्भवतः कालस्य सीमायाः कारणात् ।

परन्तु अधुना अतीव नवीनं अतीव युवा च इति कथ्यमानस्य अस्य चलच्चित्रस्य अद्यापि एतादृशः कोरः अस्ति, नूतनतायाः सह सम्बद्धं कर्तुं कठिनम् अस्ति ।



एषः अपि चलच्चित्रस्य सर्वाधिकं खेदजनकः भागः अस्ति यद्यपि एतत् नूतनं भवितुं प्रयतते इव दृश्यते तथापि वस्तुतः एतत् अद्यापि हृदयेन अतीव पुरातनम् अस्ति।

अन्ते अतीव विचित्रः, विकृष्यमाणः भावः यः एकस्मिन् समये पुरातनः नूतनः च अनुभूयते।

अथवा, एतदपि कारणं यत् चलच्चित्रं कदापि बक्स् आफिस-मध्ये बृहत्तरं सफलतां प्राप्तुं न शक्तवान्, अन्ते च अटत् ।

दुःखदम् ।

अवश्यं येषां मित्राणां कृते एतादृशं चलच्चित्रं रोचते ते अद्यापि तत् द्रष्टुं शक्नुवन्ति।

किन्तु अस्मिन् ग्रीष्मकालस्य ऋतौ एतत् अतीव अद्वितीयं चीनीभाषायाः चलच्चित्रम् अस्ति ।