समाचारं

अमेरिकी-समूहानां हानिः संकुचिता, युआन्-मूल्यं च उच्छ्रितम्! अनेके देशाः तत्कालं घोषितवन्तः: विपण्यं उद्धारयन्तु!

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सोमवासरे स्थानीयसमये अमेरिकी-समूहस्य प्रमुखाः त्रयः सूचकाङ्काः तीव्ररूपेण न्यूनाः अभवन्, ततः तेषां हानिः संकुचिता । समापनसमये नास्डैक सूचकाङ्कः एकदा उद्घाटने ६% अधिकं न्यूनः अभवत् । इति


परन्तु यद्यपि क्षयः संकुचितः अभवत् तथापि अमेरिकी-समूहानां भण्डारः तीव्ररूपेण पतितः, अनेके भण्डाराः तीव्ररूपेण पतिताः ।

सामान्यतया प्रौद्योगिक्याः स्टॉकेषु तीव्रः न्यूनता अभवत् तेषु एनवीडिया, इन्टेल् च ६% अधिकं, एप्पल्, टेस्ला, गूगल च ४% अधिकं न्यूनीभूता, माइक्रोसॉफ्ट् च ३% अधिकं न्यूनीभूता ।

बहुमूल्यधातुः, अर्धचालकाः, विमानसेवाक्षेत्राणि च शीर्षस्थेषु क्षीणतां प्राप्तवन्तः, पैन अमेरिकन् रजतस्य ६% अधिकं न्यूनता, अमेरिकन गोल्ड कम्पनी, यूनाइटेड् कॉन्टिनेन्टल् एयरलाइन्स् च ५% अधिकं न्यूनीभूता, आर्म, सुपर माइक्रो कम्प्यूटर्, माइक्रोन् टेक्नोलॉजी च न्यूनीभूता २% अधिकम् ।

बैंकस्य स्टॉक्स् सर्वत्र पतितः, यत्र जेपी मॉर्गन चेस् २.११%, गोल्डमैन् सैच्स् २.४६%, सिटीग्रुप् ३.३३%, मोर्गन स्टैन्ले ३.९४%, बैंक् आफ् अमेरिका २.४५%, वेल्स फार्गो २.१२% च पतितः

लोकप्रिय चीनी अवधारणा स्टॉक्स् सामान्यतया पतितः, एनआईओ ४% अधिकं पतितः, एक्सपेङ्ग मोटर्स् ३% अधिकं पतितः, फ्यूटु होल्डिङ्ग्स्, बैडु, नेटईज् च २% अधिकं पतितः, ली ऑटो १% अधिकं पतितः, iQiyi, JD.com, अलीबाबा, वेइबो, टेन्सेण्ट् म्यूजिक् इत्यादीनां किञ्चित् पतनं जातम् । विप्शॉप्, बिलिबिली च ३% अधिकं वृद्धिः अभवत् ।

सुवर्णरजतस्य हानिः अपि संकुचिता अभवत् । COMEX सुवर्णस्य वायदा ०.८% न्यूनीकृत्य प्रति औंसं २,४५० अमेरिकीडॉलर्, तथा च COMEX रजतस्य वायदा ३.८३% न्यूनीकृत्य २७.३ अमेरिकीडॉलर् प्रति औंसः अभवत्, सत्रस्य कालखण्डे एकस्मिन् समये ६% अधिकं पतितम्

अमेरिकी बहु-परिपक्वता कोषागार-बाण्ड्-उपजः सर्वत्र पतितः, अमेरिकी-डॉलर-सूचकाङ्कः १०३ तः अधः पुनः पतितः, मार्च-मासस्य १४ दिनाङ्कात् आरभ्य नूतनं न्यूनतमं स्तरं प्राप्तवान् ।

उल्लेखनीयं यत् आरएमबी-विनिमय-दरः अगस्त-मासस्य ५ दिनाङ्के सायंकाले बीजिंग-समये अमेरिकी-डॉलरस्य विरुद्धं स्थलीय-आरएमबी-विनिमय-दरः सत्रस्य समये ७.११-अङ्कस्य समीपं गतः, अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-विनिमय-दरः च प्रबलतया पुनः उत्थापितवान् ७.१० अङ्कात् उपरि उत्थितः, दिवसे एव ६०० बिन्दुभ्यः अधिकं वर्धितः ।

व्यक्तिगत-समूहानां कृते विशिष्टं, अमेरिकी-समूहानां "बृहत्-सप्त" उद्घाटनसमये सम्पूर्णे बोर्ड्-मध्ये क्षीणतां प्राप्तवती, यत्र तेषां कुल-विपण्यमूल्यं प्रायः १.३ खरब-अमेरिकीय-डॉलर्-रूप्यकाणां न्यूनता अभवत् तदनन्तरं बृहत्सप्तानां क्षयः संकुचितः अभवत् ।

एनवीडिया १४% अधिकं न्यूनीकृत्य, ६.३६% हानिः च बन्दः अभवत्, यत्र ५४.०५ अमेरिकी-डॉलर्-अर्ब-रूप्यकाणां कारोबारः अभवत् ।

सोमवासरे मीडिया-रिपोर्ट्-पत्रेषु उक्तं यत् एनवीडिया तथा तस्य मुख्य-आपूर्तिकर्ता TSMC इत्यस्य बहुप्रतीक्षिताः अग्रिम-पीढीयाः सर्वाधिक-शक्तिशालिनः AI-चिप्सः उत्पादन-चुनौत्यस्य सामनां कुर्वन्ति, अस्मिन् वर्षे च प्रेषण-योजनासु विलम्बं कर्तुं शक्नुवन्ति।

एनवीडिया, यस्य अत्याधुनिकाः डिजाइनाः TSMC इत्यस्य नूतननिर्माणप्रक्रियायाः लाभं लभन्ते, तस्य बृहत् उत्पादनस्य सज्जतायै स्वस्य ब्लैकवेल् श्रृङ्खलायाः डाटा सेण्टर चिप्स् इत्यस्य कतिपयैः मॉडलैः सह कष्टानि अभवन् इति विषये परिचिताः जनाः अवदन्। एनवीडिया इत्यनेन टिप्पणीं कर्तुं अनागतं किन्तु पुनः उक्तं यत् "ब्लैक्वेल् उत्पादनं मार्गे अस्ति" तथा च २०२४ तमस्य वर्षस्य उत्तरार्धे सामूहिकनिर्माणं आरभ्यते इति । एनवीडिया इत्यनेन अजोडत् यत् विद्यमानस्य हॉपरचिप्सस्य माङ्गल्यं "अति प्रबलम्" एव अस्ति ।


एप्पल् ४.८५३% न्यूनीकृत्य २४.४०५ अब्ज अमेरिकीडॉलर्-रूप्यकाणां कारोबारः अभवत् ।

बर्कशायर हैथवे इत्यस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदने सद्यः एव प्रकाशितेन ज्ञातं यत् कम्पनी अप्रत्याशितरूपेण प्रौद्योगिकीविशालकाय एप्पल् इत्यस्मिन् स्वस्य धारणासु महत्त्वपूर्णतया न्यूनीकृतवती, प्रायः ५०%। द्वितीयत्रिमासिकस्य अन्ते तस्य एप्पल्-भागस्य मूल्यं ८४.२ अब्ज अमेरिकी-डॉलर् आसीत्, तस्य धारितानां भागानां संख्या ७९ कोटिभागात् ४० कोटिभागपर्यन्तं न्यूनीभूता

बर्कशायर हैथवे इत्यस्य एप्पल्-शेयरेषु न्यूनीकरणस्य व्याख्या तस्य वृद्धौ विश्वासस्य अभावः इति कृता । केचन वालस्ट्रीट्-आकृतयः निवेशकान् आग्रहं कृतवन्तः यत् ते तत् हृदये न गृहीत्वा शान्ताः भवन्तु इति। एप्पल्-शेयरेषु बफेट्-महोदयस्य न्यूनीकरणं केवलं जोखिम-प्रबन्धनार्थं एव अस्ति इति इन्टिग्रेटी-एसेट्-मैनेजमेण्ट्-संस्थायाः वरिष्ठः पोर्टफोलियो-प्रबन्धकः जो गिल्बर्ट् अवदत् । "यदि एप्पल् इत्यस्य दीर्घकालीनप्रकृतेः विषये किमपि चिन्ता आसीत् तर्हि बफेट् स्वस्य सर्वाणि पदस्थानानि बन्दं करिष्यति स्म। अन्येषु स्टॉकेषु बर्कशायर हैथवे इत्यस्य न्यूनीकरणस्य सदृशं बफेट् इत्यस्य महत्त्वपूर्णाः अवास्तविकाः लाभाः सन्ति।


टेस्ला-संस्थायाः अमेरिकी-शेयर-मूल्यं मार्केट्-उद्घाटनात् पूर्वं १०% अधिकं न्यूनीकृतम्, समापनसमये च न्यूनता ४% यावत् संकुचिता ।

टेस्ला-सङ्घस्य मुख्यकार्यकारी मस्कः सोमवासरे ओपनएआइ-सङ्घस्य मुख्यकार्यकारी-अल्ट्मैन्-इत्यस्य च विरुद्धं स्वस्य मुकदमान् पुनः उद्घाटितवान् । मस्कः पुनः दावान् अकरोत् यत् OpenAI इत्यनेन लाभं व्यावसायिकहितं च जनहितात् पूर्वं स्थापयति, अपि च कम्पनीयाः प्रौद्योगिकीं निःशुल्कं साझां कर्तुं वा मुक्तस्रोतं कर्तुं वा स्वस्य प्रतिबद्धतायाः उल्लङ्घनं कृतम्, Microsoft इत्यस्मै प्रौद्योगिक्याः अनन्यं अनुज्ञापत्रं प्रदातुं चयनं कृतम्


कालः एशिया-प्रशांत-शेयर-बजारस्य क्षयः जातः ततः परं बहवः देशाः तत्कालं प्रतिक्रियां दत्तवन्तः ।

रायटर्-पत्रिकायाः ​​अनुसारं जापानदेशस्य वित्तमन्त्री शुनिची सुजुकी इत्यनेन शेयरबजारस्य न्यूनतायाः विषये प्रबलचिन्ता प्रकटिता । स्टॉकमूल्यानि विपणेन निर्धारितानि भवन्ति, अतः सर्वकारेण शान्ततया निर्णयः करणीयः इति महत्त्वपूर्णम् ।

शुनिचि सुजुकी इत्यनेन उक्तं यत् शेयरबजारस्य क्षयस्य पृष्ठतः किम् अस्ति इति वक्तुं कठिनम्।

सः अपि अवदत् यत्, जापानस्य बैंकेन सह सर्वकारः सहकार्यं कुर्वन् अस्ति तथा च विपण्यस्य निकटतया निरीक्षणं निरन्तरं करिष्यति, विदेशीयविनिमयविपण्ये प्रवृत्तीनां निरीक्षणं च निरन्तरं करिष्यति। वर्तमान येन् स्तरः अत्यधिकः इति मन्यते वा इति विषये सः टिप्पणीं कर्तुं अनागतवान् । शुनिचि सुजुकी इत्यनेन उक्तं यत् विदेशीयविनिमयदराः स्थिररूपेण गच्छन्ति, आर्थिकमूलभूतं च प्रतिबिम्बयन्ति इति सर्वोत्तमम्।

रायटर इत्यनेन अपि ज्ञापितं यत् दक्षिणकोरियायाः नियामकप्राधिकारिणः निवेशकानां भावनां शान्तं कर्तुं अनेकाः टिप्पण्याः जारीकृतवन्तः, दक्षिणकोरियादेशस्य वित्तमन्त्रालयेन च आकस्मिकयोजनानुसारं विपण्यस्य अस्थिरतायाः वर्धनस्य प्रतिक्रिया भविष्यति इति उक्तम्। दक्षिणकोरियादेशस्य नियामकप्राधिकारिणः अपि अवदन् यत् सोमवासरे शेयरबजारस्य क्षयः अतिशयेन अस्ति तथा च विदेशीयविनिमयस्य शेयरबजारस्य च निकटतया निरीक्षणं करिष्यन्ति तथा च आवश्यके सति शीघ्रमेव विपण्यस्थिरीकरणस्य उपायाः करिष्यन्ति।

सिङ्गापुरस्य "THE BUSINESS TIMES" इति पत्रिकायाः ​​अनुसारं थाईलैण्ड्देशस्य वित्तमन्त्री पिचाई चुन्हवाजिरा सोमवासरे अवदत् यत् शेयरबजारस्य न्यूनता बाह्यकारकैः चालिता अस्ति, अतः थाईलैण्ड् शेयरबजारस्य समर्थनार्थं अक्टोबर् मासपर्यन्तं सर्वकारीयइक्विटीनिधिविस्तारं करिष्यति पिचाई चुन्हवाजिरा इत्यनेन पूर्वं उक्तं यत् स्टॉक्-मध्ये निवेशं कुर्वन्तः सर्वकारीय-निधिः १०० अरब-बाट्-रूप्यकाणां वृद्धिं कृत्वा १५० अरब-बाट्-पर्यन्तं भविष्यति इति ।


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : रण यांकिंग