समाचारं

क्षियान्बिन्-प्रस्तरस्य खतरनाकः दृश्यः : फिलिपिन्स्-देशस्य दर्जनशः जहाजाः प्रवेशं कर्तुं प्रयत्नं कृतवन्तः, परन्तु चीन-तट-रक्षकाः सर्वं मार्गं तेषां अनुसरणं कृतवन्तः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेकेण्ड् थोमस शोल् इत्यस्य समीपे जले उपद्रवं न प्रेरयिष्यामि इति प्रतिज्ञां कृत्वा एव फिलिपिन्स्-देशः पुनः स्वस्य रणनीतिं परिवर्तयति स्म । फिलिपिन्स-जापान-देशयोः संयुक्तसैन्य-अभ्यासस्य आयोजनं कृतम् ।

चतुर्थे दिने रात्रौ विलम्बेन चीनतटरक्षकजालस्थलेन वार्ता प्रकाशिता यत् फिलिपिन्स्-देशस्य जहाजाः "कष्टं जनयितुं" एकत्रिताः अभवन्, तस्य प्रतिक्रियारूपेण फिलिपिन्स्-तट-रक्षकस्य जहाजस्य समीपे बहवः कानून-प्रवर्तन-नौकाः एकत्रिताः अभवन् , the China Coast Guard "पर्यवेक्षणस्य अनुसरणं कुर्वन्तु तथा च प्रभावीरूपेण कानूनानुसारं प्रबन्धनं नियन्त्रणं च कुर्वन्तु।" चीनतटरक्षकदलेन बोधितं यत् ज़ियान्बिन् रीफ् सहितं नान्शाद्वीपाः तेषां समीपस्थं जलं च चीनस्य क्षेत्रस्य अभिन्नः भागः अस्ति दक्षिणचीनसागरे दलानाम् आचरणम् , दक्षिणचीनसागरे शान्तिं स्थिरतां च नाशयति। चीनतटरक्षकः राष्ट्रियप्रादेशिकसार्वभौमत्वस्य समुद्रीयअधिकारस्य हितस्य च दृढतया रक्षणं करोति ।

[चियान्बिन् रीफ् इत्यत्र चीनस्य फिलिपिन्स्-देशस्य च सङ्घर्षः] ।

चीनतटरक्षकस्य वक्तव्यात् न्याय्यं चेत्, फिलिपिन्स्-देशेन "उपद्रवं कर्तुं जनसमूहं सङ्ग्रहः" इति घटना अतीव आकस्मिका आसीत्, परन्तु चीनतटरक्षकदलेन शीघ्रमेव प्रतिक्रिया दत्ता, अनुवर्तनं च कृत्वा कानूनानुसारं प्रभावीरूपेण नियन्त्रणं कृतम् दक्षिणचीनसागरस्य स्थितिः चीनदेशस्य नियन्त्रणं वर्तते इति दर्शयति यदा कदापि फिलिपिन्सदेशः उत्तेजितुं आगच्छति तदा दक्षिणचीनसागरस्य स्थितिः न वर्धते तदा चीनदेशः शीघ्रमेव प्रतिक्रियां दातुं शक्नोति।

फिलिपिन्स्-देशस्य मते एतत् कदमः तथाकथितः "समुद्रीवीरता" इति क्रियाकलापः आसीत्, येन ज़ियान्बिन्-रीफ्-समीपे जले तैलं वितरितुं आधिकारिक-कानून-प्रवर्तन-जहाजाः प्रेषिताः, येन अनेके फिलिपिन्स्-देशस्य मत्स्य-नौकाः अत्र एकत्रितुं आकर्षिताः the Philippines “संख्यायां शक्तिः” इति मुद्रां निर्मातुं प्रयतते। यद्यपि फिलिपिन्स्-दलः विशालः आसीत् तथापि चीन-तट-रक्षकस्य १०,००० टन-भारस्य तट-रक्षकस्य जहाजः ५९०१ क्रमाङ्कः दूरं नासीत्, सः सम्पूर्णे प्रक्रियायां स्थितिं निरीक्षयति स्म, सौभाग्येन उभयतः दुर्घटनाः न अभवन्

फिलिपिन्स्-देशः एतावत् अभिमानी भूत्वा पुनः क्षियान्बिन्-रीफ्-समीपे उपद्रवं जनयति इति कारणं मुख्यतया अस्ति यत् तस्य मतं यत् अमेरिका-जापानयोः समर्थनेन यत् इच्छति तत् कर्तुं शक्नोति इति कतिपयदिनानि पूर्वं अमेरिकीविदेशसचिवः ब्लिङ्केन्, अमेरिकी रक्षासचिवः ऑस्टिन् च फिलिपिन्स्-देशेन सह "२+२" इति समागमं कृतवन्तौ अमेरिकादेशः एतस्य कदमस्य उपयोगेन फिलिपिन्स्-देशं दक्षिणचीनसागरे स्वस्य उत्तेजनं निरन्तरं कर्तुं प्रोत्साहयति स्म

[जापान-फिलिपिन्स संयुक्त सैन्य अभ्यासः]

न केवलं, जापान-फिलिपीन्स-देशयोः अद्यैव संयुक्तसैन्य-अभ्यासस्य आयोजनं कृत्वा दक्षिण-चीन-सागरे तथाकथिते "अनन्य-आर्थिक-विकास-क्षेत्रे" लाइव-फायर-अभ्यासः कृतः अमेरिका-जापानयोः समर्थनेन फिलिपिन्स्-देशः आनन्दितः अभवत् अधुना फिलीपीन्स-देशस्य ज़ियान्बिन्-रीफ्-समीपे जलेषु "उपद्रवं कर्तुं जनानां समागमः" इति फिलिपिन्स्-देशस्य अमेरिका-जापानयोः प्रति सर्वाधिकं सहजं प्रतिक्रिया अस्ति

अमेरिका-जापानयोः वाक्पटुतायाः कारणात् फिलिपिन्स्-देशः चकाचौंधं कृतवान् इति वक्तुं शक्यते किन्तु फिलिपिन्स्-सर्वकारे अमेरिका-जापान-देशयोः हेरफेरः कृतः अस्ति । फिलिपिन्सदेशः चीनस्य द्वीपान्, चट्टानान् च तत्सम्बद्धान् जलं च जब्धयितुम् इच्छति, अमेरिका-जापान-देशयोः क्रमशः गतिशील-सौदामिकी-चिप्स्-इत्येतत् बहिः क्षिप्तवन्तः येन फिलिपिन्स्-देशः दक्षिण-चीन-सागरे उत्तेजनं निरन्तरं कर्तुं प्रलोभयितुं शक्नोति, येन ते लाभं लब्धुं शक्नुवन्ति |. एषा सामरिकव्यवस्था दर्शयति यत् अमेरिकादेशः दक्षिणचीनसागरविषये चीनदेशस्य सामना कर्तुं शक्नोति इति सर्वथा निश्चितः नास्ति, परन्तु सः पराजयं स्वीकुर्वितुं न इच्छति, अतः फिलिपिन्स्-देशं "एजेण्ट्" इति रूपेण विकसितवान् यत् फिलिपिन्स्-देशं निरन्तरं कर्तुं शक्नोति चीनस्य सम्मुखीभवन्तु।

अमेरिकादेशस्य इच्छाशक्तिः अतीव चतुरः अस्ति, परन्तु चीनदेशः अपि निष्क्रियः नास्ति। चीन-फिलिपिन्स-देशयोः मतभेदस्य विषये चीनदेशः सर्वदा वार्ताद्वारा विवादानाम् समाधानं कर्तुं दक्षिणचीनसागरस्य संयुक्तरूपेण विकासं कर्तुं च आग्रहं कृतवान् अस्ति तस्मिन् एव काले चीनस्य तट रक्षकः नूतनानां नियमानाम् उन्नयनं निरन्तरं कुर्वन् अस्ति, फिलिपिन्स्-देशाय यत् इच्छति तत् कर्तुं अवसरं न ददाति । यदा फिलिपिन्स्-देशः "कष्टं कर्तुं जनान् सङ्गृहीतवान्" तदा चीनस्य तट रक्षकस्य जहाजं दूरं न "पश्यन्" आसीत्, यत् चीनस्य कठोरवृत्तेः प्रकटीकरणम् अस्ति ।

[चीन तट रक्षकस्य जहाजः ५९०१ क्षियान्बिन् रीफ् इत्यत्र कार्यं करोति] ।

विश्लेषकाणां मतं यत् फिलिपिन्स्-देशस्य "उपद्रवं जनयितुं जनानां सङ्ग्रहः" चीनदेशं अग्रणीं कर्तुं बाध्यं कर्तुं शक्नोति एवं प्रकारेण फिलिपिन्स्-देशस्य अमेरिका-देशं जले कर्षितुं कारणं भविष्यति, येन दक्षिण-चीन-सागरस्य विषयः पूर्णतया वर्धते | . परन्तु चीनदेशः फिलिपिन्स्-देशस्य षड्यंत्रस्य माध्यमेन दृष्टवान् यद्यपि फिलिपिन्स्-देशस्य उत्तेजनेन चीन-देशः अतीव क्रुद्धः भवति तथापि अस्माभिः एतस्याः अकथनीयस्य युक्तेः विषये शान्ताः एव स्थातव्याः अन्यथा वयं सहजतया फिलिपिन्स्-देशस्य जाले पतिष्यामः |.

यद्यपि चीनदेशः प्रथमशूटस्य अग्रतां न गृह्णीयात् तथापि यत् निश्चितं तत् अस्ति यत् चीनस्य धैर्यस्य सीमाः सन्ति यदि फिलिपिन्सदेशः चीनस्य सद्भावनायाः दुर्बलता इति भ्रमितुं आग्रहं करोति तर्हि चीनदेशस्य अन्ये उपायाः सन्ति यत् तेन फिलिपिन्स्-देशस्य प्रतिकारः कृतः, मूल्यं यत् प्रतीक्षते फिलिपिन्स् सम्भवतः असह्यः भविष्यति।