समाचारं

“उच्चं उड्डीयमानस्य” न्यून-उच्चतायाः अर्थव्यवस्थायाः बोधः (People’s Commentary)

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाषाणमृगः

स्वतन्त्रनवाचारं मुक्तनवाचारेन सह संयोजयन्तु, व्यक्तिगतनवाचारं एकीकृतनवाचारेन सह संयोजयन्तु, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां वास्तविक-उत्पादकतायां परिवर्तनं त्वरयन्तु च

"वायुटैक्सी उड्डयनम्" "उड्डयनबसं गृहीत्वा" च एतेषु चलच्चित्रेषु विज्ञानकथादृश्यानि क्रमेण वास्तविकतां प्राप्नुवन्ति । किञ्चित्कालपूर्वं विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानं गुआङ्गडोङ्ग-प्रान्तीय-सङ्ग्रहालय-हुआचेङ्ग्-चतुष्क-इत्यादीनां स्थलचिह्नानां उपरि उड्डीय स्वस्य परीक्षण-उड्डयनं सफलतया सम्पन्नवान् सिचुआन चेङ्गडु निम्न-उच्चतायातायात-प्रबन्धन-सेवा-मञ्चेन नगरीय-निम्न-उच्चता-मानव-युक्त-यात्रा-सत्यापन-विमानं सफलतया सम्पन्नम् । "निम्न-उच्चतायुक्तानां मानवयुक्तवाहनानां" विषये नूतनाः वार्ताः निरन्तरं प्रचलन्ति, येषु नगरीयनिम्न-उच्चतायाः परिवहनस्य अनन्तसंभावनाः, न्यून-उच्चतायाः आर्थिकविकासस्य व्यापकाः सम्भावनाः च दर्शिताः सन्ति

निम्न-उच्चता-अर्थव्यवस्था एकं व्यापकं आर्थिकरूपं यत् न्यून-उच्चता-वायुक्षेत्रस्य उपरि अवलम्बते, मुख्यवाहकरूपेण विमानस्य उपयोगं करोति, यत्र मानव-निर्वाहः, मालवाहन-इत्यादीनि विविधानि न्यून-उच्चता-उड्डयन-क्रियाकलापाः सन्ति निम्न-उच्चतायां अर्थव्यवस्थायां उच्चा वैज्ञानिक-प्रौद्योगिकी-सामग्री, दीर्घा औद्योगिकशृङ्खला, दृढवृद्धिः, चालकशक्तिः च अस्ति, एषा नूतनानां उत्पादकशक्तीनां विशिष्टप्रतिनिधिः, नूतनविकासगतिसंवर्धनार्थं च महत्त्वपूर्णा दिशा अस्ति आँकडानुसारं मम देशस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः परिमाणं २०२३ तमे वर्षे ५०५.९५ अरब युआन् यावत् भविष्यति, अस्य वर्षस्य प्रथमार्धे ३३.८% वृद्धि-दरेण सह, प्रायः ६०८,००० नवपञ्जीकृताः ड्रोन्-वाहनानि आसन्, तथा च ड्रोन्-वाहनानि धारा धारयन्ति स्म वैध नागरिक मानवरहितविमानसञ्चालनप्रमाणपत्रम् उद्यमानाम् कुलसंख्या १४,००० तः अधिका अस्ति । निम्न-उच्चता-अर्थव्यवस्थायाः सशक्त-विकासस्य बहुमूल्यः अनुभवः सामरिक-उदयमान-उद्योगानाम् संवर्धनाय, सुदृढीकरणाय च प्रेरणाम् अदातुम्, नूतनानां उत्पादकशक्तीनां विकासाय च त्वरिततां दातुं शक्नोति |.

न्यून-उच्चता-विमानानाम् नवीनता नूतन-ऊर्जा-प्रौद्योगिक्याः, मानवरहित-वाहन-प्रौद्योगिक्याः, नूतन-पीढी-सूचना-प्रौद्योगिक्याः च रक्षणात् पृथक् कर्तुं न शक्यते चीनी विज्ञान अकादमीयाः डालियान् इन्स्टिट्यूट् आफ् केमिकल फिजिक्स इत्यनेन ड्रोन्-इत्यस्य कृते उत्तम-गति-ऊर्जा प्रदातुं उच्च-विशिष्ट-ऊर्जा-युक्तं हाइड्रोजन-संकर-विद्युत्-आपूर्तिः विकसिता अस्ति; 70% यावत् निष्कासन उत्सर्जनं बहुभिः कम्पनीभिः वायरलेस् मानव-मशीनचिप्सः प्रक्षेपिताः सन्ति येन उड्डयनविश्वसनीयतायां जटिलवातावरणेषु अनुकूलनक्षमता च सुधारः भवति... वैज्ञानिकं प्रौद्योगिकी च नवीनता न्यून-उच्चतायां अर्थव्यवस्थायाः "उच्च-उड्डयनं" कर्तुं महत्त्वपूर्णं समर्थनम् अस्ति वैज्ञानिक-प्रौद्योगिकी-नवाचारेन सह अग्रणी औद्योगिक-नवीनीकरणाय विशेषतया विश्वविद्यालयानाम्, संस्थानां, अग्रणी-उद्यमानां इत्यादीनां सहकार्यस्य आवश्यकता वर्तते, येन स्वतन्त्र-नवीनीकरणं मुक्त-नवाचारेण सह संयोजयितुं, एकीकृत-नवीनीकरणेन सह एक-नवीनीकरणस्य संयोजनं कर्तुं, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनं त्वरितरूपेण कर्तुं च शक्यते वास्तविक उत्पादकता।

न्यून-उच्चता-अर्थव्यवस्थायाः विस्तारं प्रवर्तयितुं अस्माभिः प्रौद्योगिक्याः उपरि अवलम्ब्य आधारं सुदृढं कर्तुं औद्योगिकशृङ्खलां सुदृढं कर्तुं च भवितव्यम् | वसन्तपुष्पाणि प्रफुल्लितानि सन्ति, वुक्सी, जियाङ्गसुनगरस्य डिङ्गशुविमानस्थानकं चेरीपुष्पदर्शनार्थं विशेषरेखां प्रारब्धवान् आगन्तुकाः हेलिकॉप्टरेण अद्वितीयं दर्शन-अनुभवं भोक्तुं शक्नुवन्ति व्यस्तकृषि-ऋतौ हुआङ्गपु-नगरस्य एकस्मिन् कृषिक्षेत्रे प्रायः कोऽपि क्षेत्रं न गच्छति , Guangzhou.. बोवां प्रबन्धनं च ड्रोन-उपरि निर्भरं भवति... कृषि-उत्पादनात् आरभ्य रसद-परिवहनं यावत् , पर्यटनं चिकित्सा-उद्धारं च, "कम-उच्चता +" इत्यस्य व्याप्तेः निरन्तरं विस्तारं कृत्वा औद्योगिक-पारिस्थितिकी-शृङ्खलायाः निर्माणार्थं अनुप्रयोग-परिदृश्येषु ध्यानं दत्तवान्, यत् न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासं द्रुतमार्गे प्रवर्धयितुं साहाय्यं करिष्यति। जनसमूहस्य विविधाः व्यक्तिगताः च आवश्यकताः लक्ष्यं कृत्वा अधिकानि अनुप्रयोगपरिदृश्यानि अन्वेष्टुं वैज्ञानिक-प्रौद्योगिकी-नवाचार-उपार्जनानां कार्यान्वयनस्य महत्त्वपूर्णं कदमम् अस्ति

न्यून-उच्चता-अर्थव्यवस्थायाः औद्योगिक-प्रयोगाय स्पष्ट-क्रमस्य, सीमानां च आवश्यकता वर्तते । सुझोउ, जियांगसु इत्यनेन न्यून-उच्चतायां विमानयान-नियमाः (परीक्षणार्थं) जारीकृताः, शेन्झेन्, गुआङ्गडोङ्ग-नगरे न्यून-उच्चतायाः आर्थिक-उद्योग-प्रवर्धन-विनियमाः कार्यान्विताः, तथा च हैनान्-नगरे मानवरहितविमानानाम् उपयुक्तं वायुक्षेत्रस्य मानचित्रं प्रकाशितम् अस्ति... अनेकेषु स्थानेषु नीतयः प्रवर्तन्ते न केवलं न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासस्य समर्थनं प्रोत्साहनं च कर्तुं, अपितु न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासाय अवसरान् अपि प्रदातुं विधिराज्यस्य गारण्टी। न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासः विपण्यस्य नीतेः च "द्विचक्रचालकात्" पृथक् कर्तुं न शक्यते । अस्मिन् अर्थे सामरिक-उदयमान-उद्योगानाम् विकासाय समर्थनार्थं सर्वकारस्य भूमिकां उत्तमरीत्या कर्तुं, सुधारान् गभीरान् कर्तुं, शासनस्य अनुकूलनं कर्तुं, न केवलं नवीनतां उत्तेजितुं प्रतिस्पर्धां प्रवर्धयितुं औद्योगिकनीतीनां कार्याय पूर्णं क्रीडां दातुं आवश्यकम्, अपितु अपि च नवीनप्रौद्योगिकीनां, नवीनानाम् उत्पादानाम्, नवीनव्यापारस्वरूपाणां, नूतनानां उद्योगानां च कृते अनुकूलं वातावरणं निर्माति।

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "निर्णये" "नवक्षेत्रेषु नूतनपट्टिकासु च प्रणालीनां आपूर्तिं सुदृढां कर्तुं" "उदयमानानाम् उद्योगानां स्वस्थं व्यवस्थितं च विकासं मार्गदर्शनं कर्तुं" प्रस्तावः कृतः दूरं न दूरम्, भविष्यम् अत्र एव अस्ति। स्थानीयपरिस्थितौ उपायान् अनुकूल्य, तुलनात्मकलाभानां कृते पूर्णक्रीडां दत्त्वा, अद्वितीय "क्रीडाविधयः" निर्माय, अद्वितीयलक्षणैः, पूरकलाभैः, उचितसंरचनैः च सह रणनीतिक-उदयमान-उद्योग-वृद्धि-इञ्जिनस्य सङ्ख्यां निर्माय, चीनस्य आर्थिक-विकास-स्थानं व्यापकं भविष्यति तथा च तस्य जीवनशक्तिः अधिकं प्रबलं भविष्यति।

"जनदैनिक" (पृष्ठ ०५, अगस्त ०६, २०२४)