समाचारं

Redmi K80, OnePlus Ace 5 कोर पैरामीटर्स् पूर्वमेव उजागरितं बेन्चमार्किंग्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतवर्षद्वये घरेलुस्मार्टफोनस्य विषये सर्वाधिकं रोमाञ्चकं वस्तु हुवावे-संस्थायाः दृढं पुनरागमनं वा घरेलुस्मार्टफोन-परिदृश्ये आकस्मिकं परिवर्तनं वा न भवेत् वनप्लस्-रेडमी-योः मध्ये शब्दयुद्धं भवितुमर्हति, विशेषतः गतवर्षस्य अन्ते अस्य वर्षस्य प्रथमत्रिमासिकपर्यन्तं यः कोऽपि अङ्कीयवृत्ते ध्यानं ददाति सः तत् जानाति, परन्तु इदानीं तत् शान्तं जातम् इति दृश्यते।



तथापि, नेटिजन्स् अद्यापि स्वयमेव एतयोः ब्राण्ड्-माडलयोः तुलनायै एकत्र स्थापयन्ति यथा यदा "डिजिटल चैट् स्टेशन" इत्यनेन अगस्त-मासस्य ५ दिनाङ्के नूतनस्य OnePlus मॉडलस्य वार्ता प्रकाशिता, तथैव नेटिजनाः स्वाभाविकतया Redmi K80 इत्यस्य विषये चिन्तयिष्यन्ति स्म यतो हि एषः नूतनः OnePlus फ़ोनः OnePlus Ace श्रृङ्खलायाः प्रतिस्थापनं उत्पादः भवितुम् अर्हति, तथा च उद्योगः वदति यत् अस्य नाम OnePlus Ace 5 इति भवितुम् अर्हति, तर्हि तस्य स्थितिः Redmi K80 इत्यस्य समाना भवितुमर्हति। मम विश्वासः अस्ति यत् गतवर्षे OnePlus Ace 3 तथा Redmi K70 इत्येतयोः कथायाः विषये अद्यापि सर्वे प्रभाविताः सन्ति। परन्तु Redmi K80 श्रृङ्खलायाः विषये अद्यापि कोऽपि वार्ता नास्ति, केवलं OnePlus Ace 5 प्रथमं दृश्यते इति एव । मम विश्वासः अस्ति यत् अस्मिन् वर्षे द्वयोः ब्राण्ड्योः शब्दयुद्धं न भविष्यति, OnePlus Ace 5 इत्यस्य प्रकटीकरणात् पूर्वं Redmi K80 श्रृङ्खलायाः आधिकारिकविमोचनं न प्रतीक्षते।



"डिजिटल चैट् स्टेशन" इत्यनेन प्रदत्तायाः सूचनायाः अनुसारं वनप्लस् ऐस् ५ क्वालकॉम स्नैपड्रैगन ८जेन् ३ मोबाईल् प्लेटफॉर्म इत्यस्य आधारेण निर्मितं भविष्यति, यत्र ६.७८-इञ्च्, १.५के रिजोल्यूशन, ८टी सामग्री, नित्यगहनतायाः सूक्ष्म-वक्र-स्क्रीनस्य उपयोगः भविष्यति अन्तर्निर्मितं बैटरी 3000 mAh*2 इति रेटेड् अस्ति, यत् 6000 mAh अस्ति, परन्तु सः अपि अवदत् यत् विशिष्टं मूल्यं प्रायः 6200 mAh अस्ति, तथा च 100W तारयुक्तं द्रुतचार्जिंग् समर्थयति अस्य पृष्ठभागे पारम्परिकः 5000 mAh आउटसोल् त्रिगुणितः कॅमेरा अस्ति , यस्य अर्थः मुख्यः छायाचित्रणं उत्तमम् अस्ति, अन्यौ च... त्रिचरणीयबटनैः अपि सुसज्जितौ स्तः, यत् OnePlus इत्यस्य बृहत्तमेषु विशेषतासु अन्यतमम् अस्ति । आधिकारिकविमोचनसमयस्य विषये तु पूर्वपीढीयाः अपेक्षया पूर्वं भवितुम् अर्हति इति वयं केवलं आधिकारिकघोषणायाः प्रतीक्षां कर्तुं शक्नुमः।



परन्तु OnePlus Ace 5 इत्यस्य विन्यासं दृष्ट्वा मम एकः प्रश्नः अस्ति यत् स्क्रीन आकारं विहाय OnePlus Ace 3 Pro इत्यस्मात् कियत् भिन्नम् अस्ति? ये मित्राणि किञ्चित् जानन्ति ते जानन्ति यत् ते किं वदन्ति। भवन्तः अवश्यं जानन्ति यत् OnePlus Ace 3 Pro इत्येतत् अधुना एव व्यावसायिकरूपेण प्रक्षेपणं कृतम् अस्ति, अधुना OnePlus Ace 5 इत्यस्य वार्ता बहिः आगता यद्यपि व्यावसायिकीकरणाय मासत्रयाधिकं समयः स्यात् इति कथ्यते, तथापि मूलमापदण्डाः न खलु बहु भिन्नाः।