समाचारं

एनवीडिया जुलैमासे ३२० मिलियन अमेरिकीडॉलर् अधिकं विक्रीतवान्!हुआङ्ग रेन्क्सन् इत्यनेन मासद्वयं यावत् क्रमशः सर्वाधिकं कैश-आउट् इति अभिलेखः स्थापितः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे, अगस्तमासस्य ५ दिनाङ्के यथा प्रौद्योगिकी-स्टॉक्स् तथा एआइ-स्टॉक्स् इत्यनेन यूरोपीय-अमेरिकन-शेयर-बजारेषु क्षयः अभवत्, तथैव नवीनतम-वार्तायां ज्ञातं यत् "ए.आइ जुलैमासे ३२३ मिलियन डॉलर मूल्यस्य कम्पनी-समूहस्य राशिः ।

एकदा वालस्ट्रीट् न्यूज इत्यनेन उल्लेखितम् यत् जूनमासे हुआङ्ग रेन्क्सन् इत्यनेन एनवीडिया इत्यस्य भागाः प्रायः १७ कोटि अमेरिकीडॉलर् मूल्ये विक्रीताः, येन एकस्मिन् मासे सर्वाधिकं नकदनिष्कासनस्य व्यक्तिगतः अभिलेखः स्थापितः अन्येषु शब्देषु अगस्तमासे डुबकीपूर्वं हुआङ्ग रेन्क्सन् इत्यनेन जून-जुलाई-मासेषु एनवीडिया-शेयरेषु कुलम् प्रायः ५० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणि विक्रीताः ।

एनवीडिया इत्यस्य शेयरस्य मूल्यं जूनमासस्य १८ दिनाङ्के १३५.५८ डॉलर इति अभिलेखात्मकं समापनम् अकरोत् ततः १० जुलै दिनाङ्के तस्य मूल्यं १३५ डॉलरं यावत् बन्दं जातम्, ततः परं सः न्यूनतां प्राप्नोति, अधुना च अस्ति जुलैमासस्य अपेक्षया अधिकं १० दिनाङ्के २६% न्यूनीकृतम् ।

सोमवासरे एनवीडिया सत्रस्य आरम्भे एआइ स्टॉक्स् इत्यस्य न्यूनतायाः नेतृत्वं कृतवान्, ततः १५.५% न्यूनतां प्राप्य ९१ डॉलरात् अधः पतितः, ततः प्रतिशेयरं १०० डॉलरात् उपरि स्थिरतां प्राप्तुं प्रयतितवान् सार्धद्वयमासेषु न्यूनतमस्तरः अपि ५२ सप्ताहस्य उच्चतमं आर्धं कर्तुं समीपे अस्ति, तकनीकीऋक्षविपण्ये प्रवेशं कृतवान् ।


ब्लूमबर्ग् अरबपतिसूचकाङ्कः दर्शयति यत् ६१ वर्षीयस्य हुआङ्गस्य व्यक्तिगतसम्पत्तिः जुलैमासे संक्षेपेण १०० अरब अमेरिकीडॉलर् अतिक्रान्तवती अधुना ८८.८ अरब अमेरिकीडॉलर् यावत् पतिता अस्ति अगस्तमासस्य प्रथमेषु व्यापारदिनद्वयेषु एनवीडिया इत्यस्य शेयरमूल्ये ८.३% न्यूनता अभवत्, येन तस्य शुद्धसम्पत्तौ ८.५ अरब अमेरिकीडॉलर् इत्येव संकुचिता अभवत् ।

अमेरिकी-शेयर-बजारे अष्टौ बृहत्तमाः विपण्यमूल्यानां पतनानि जुलै-मासे अभवन्, तेषु अर्धं भागं एनवीडिया-संस्थायाः कृते अभवत् । ३१ जुलै दिनाङ्के एन्विडिया इत्यस्य शेयर् एकस्मिन् दिने प्रायः १३% अधिकं जातम्, येन कम्पनीयाः विपण्यमूल्यं ३२९ अरब डॉलरं अभिलेखात्मकं वर्धितम्, हुआङ्ग जेन्सेन् इत्यस्य धनं च प्रायः १२ अरब डॉलरं योजितम् अन्येषु शब्देषु, हुआङ्ग रेन्क्सुनस्य शुद्धसम्पत्त्या मूलतः अगस्तमासस्य प्रथमत्रिषु व्यापारदिनेषु जुलैमासस्य अन्ते एकदिवसीयस्य वृद्धिः मेटिता अस्ति ।

जेन्-ह्सुन् हुआङ्ग् एकमात्रः अन्तःस्थः कार्यकारी नासीत् यः जुलैमासे नकदं कर्तुं कम्पनी-समूहस्य विक्रयं कृतवान् । नियामकदाखिलेषु ज्ञायते यत् टेस्ला-निदेशकः मार्क स्टीवेन्स् तस्मिन् मासे प्रायः १२५ मिलियन डॉलरमूल्यं स्टॉकं विक्रीतवान्, तथा च कम्पनीयाः वैश्विकक्षेत्रसञ्चालनस्य कार्यकारी उपाध्यक्षः जे पुरी इत्यनेन प्रायः एककोटिडॉलर् मूल्यस्य स्टॉकः विक्रीतवान्

कुलतः एनवीडिया-अन्तःस्थैः वर्षस्य आरम्भात् एकबिलियन-डॉलर्-अधिकं मूल्यस्य स्टॉकं नगदं कृतम् . हुआङ्ग रेन्क्सुनस्य होल्डिङ्ग्-कमीकरण-योजना अस्मिन् वर्षे मार्च-मासे प्रकटिता आसीत्, जुलै-मासे नवीनतम-विक्रय-आँकडानां गणनायां सः २०२० तमस्य वर्षस्य आरम्भात् प्रायः १.४ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि नगदं कृतवान् अगस्तमासे सः यथानियोजितं एनवीडिया-शेयर-धारणं न्यूनीकरिष्यति, अस्मिन् वर्षे जुलै-मासात् आगामिवर्षस्य मार्च-मासपर्यन्तं कुलम् ५.२८ मिलियन-शेयर-विक्रयं करिष्यति