समाचारं

ली त्सुङ्ग-दाओ इत्यस्य निधनं जातम्, परन्तु तस्य जीवनं न केवलं भौतिकशास्त्रस्य नोबेल् पुरस्कारेण पूरितम् आसीत् ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अद्य अपराह्णे ओलम्पिकक्रीडासम्बद्धेषु विषयेषु अयं उष्णसन्धानस्य प्रवृत्तिः अभवत् यत् -

भौतिकशास्त्रस्य नोबेल् पुरस्कारविजेता त्सुङ्ग-दाओ ली इत्यस्य ९८ वर्षे निधनम् अभवत् ।

किञ्चित्कालं यावत् देशे विदेशे च विविधाः माध्यमाः भौतिकशास्त्रक्षेत्रे अस्याः आख्यायिकायाः ​​स्मृतौ लेखान् प्रकाशयन्ति स्म ।


लेखस्य अन्तर्गतं भवन्तः अनेकेषां नेटिजनानाम् स्वतःस्फूर्तं शोकं अपि द्रष्टुं शक्नुवन्ति ।


यः कोऽपि भौतिकशास्त्रस्य विषये किञ्चित् जानाति सः ज्ञातव्यः यत् ली झेङ्गदाओ, अन्यः भौतिकशास्त्रस्य स्वामी याङ्ग झेनिङ्गः च उभौतौ पाठ्यपुस्तकस्तरस्य पात्रौ स्तः।

सः ३१ वर्षे भौतिकशास्त्रस्य नोबेल् पुरस्कारं प्राप्तवान्, समता-असंरक्षणस्य सिद्धान्तं प्रस्तावितवान्, कोलम्बिया विश्वविद्यालयस्य २०० वर्षाणाम् अधिककालस्य इतिहासे कनिष्ठतमः पूर्णप्रोफेसरः अभवत्, कनिष्ठवर्गस्य निर्माणस्य प्रस्तावम् अयच्छत्, तथा च चीनस्य कृते भौतिकशास्त्रस्य प्रतिभाः। . . .

एतानि उपलब्धयः योगदानं च केवलं कतिपयेषु शब्देषु एव लिखितानि भवेयुः, परन्तु ते मिलित्वा ली झेङ्गदाओ इत्यस्य भौतिकशास्त्रस्य षष्टिवर्षाधिकस्य जीवनस्य निर्माणं कुर्वन्ति ।

१९२६ तमे वर्षे शङ्घाई-नगरस्य विद्वान्-कुटुम्बे ली झेङ्गदाओ-महोदयस्य जन्म यदा सः युवा आसीत् तदा गणित-भौतिकशास्त्रयोः असाधारणप्रतिभाः प्रदर्शिताः ।


परन्तु ली झेङ्गदाओ इत्यस्य शैक्षणिकयात्रायाः प्रथमार्धं विशेषतया सुचारुरूपेण नासीत् इति अपि वक्तुं शक्यते स्मअतीव रूक्षम्.

तत्कालीनस्य घरेलुस्थितेः कारणात् ली झेङ्गदाओ प्राथमिकविद्यालयं मध्यविद्यालयं च पूर्णतया न समाप्तवान् अस्मिन् काले सः शरणार्थम् अनेकस्थानेषु गतः ।

परन्तु झेजियांग विश्वविद्यालये ली झेङ्गदाओ प्रायः युवा अभियानसेनायाः सदस्यः अभवत्, परन्तु तस्य शिक्षकः शु क्षिङ्गबेइ (तस्मिन् समये क्वाण्टम् यान्त्रिकं सापेक्षता च अध्ययनं कृतवन्तः कतिपयेषु घरेलुभौतिकशास्त्रज्ञेषु अन्यतमः) तं निवारयित्वा अवदत् यत्चीनदेशे एतावन्तः युवानः सन्ति, कोऽपि सैनिकः भवितुम् अर्हति, परन्तु भवान् ली झेङ्गदाओ न शक्नोति” इति ।

पश्चात् शु क्सिङ्ग्बेइ इत्यस्य अनुशंसया ली झेङ्गदाओ दक्षिणपश्चिमसम्बद्धविश्वविद्यालयं गतः, तत्र सः अन्येन मार्गदर्शकेन वु दायोउ इत्यनेन सह मिलितवान् ।


१९४६ तमे वर्षे वु दायो ली झेङ्गदाओ इत्यस्य अमेरिकादेशं नीतवान् । महाविद्यालयात् स्नातकपदवीं अपि न प्राप्तवान् ली झेङ्गदाओ इत्यनेन शिकागोविश्वविद्यालये प्रवेशयोग्यतां, छात्रवृत्तिः च स्वयमेव प्राप्ता ।

तस्मिन् वर्षे ली झेङ्गदाओ केवलं २० वर्षीयः आसीत् ।

डॉक्टरेट्-उपाधिं प्राप्य ली झेङ्गदाओ चेन् निङ्ग् याङ्ग् इत्यस्य पदचिह्नानि अनुसृत्य प्रिन्स्टन्-नगरस्य उन्नत-अध्ययन-संस्थायाः कार्यं कर्तुं आगतः ।

एवं तयोः मध्ये शैक्षणिकसहकार्यस्य संक्षिप्तः प्रसिद्धः च कालः आरब्धः ।


सः केवलं आरम्भं कुर्वन् आसीत् अपि तस्य कार्यकालस्य प्रथमवर्षस्य शरदऋतौ ली झेङ्गडाओ, याङ्ग झेनिङ्ग च सांख्यिकीययान्त्रिकविषये लेखं प्रकाशितवन्तौ, येन आइन्स्टाइनः आकर्षितवान्

कथ्यते यत् तस्मिन् समये आइन्स्टाइनः स्वयमेव तेषां कृतेषु संशोधनेषु रुचिं प्रकटितवान्, तेषां सह दीर्घकालं यावत् गपशपमपि कृतवान् ।

तथ्यैः अपि तत् सिद्धम् अभवत्वृद्धस्य दृष्टिः खलु दुष्टा अस्ति।

समयः १९५६ इति निर्धारितः आसीत् ।तस्मिन् समये याङ्ग झेनिङ्गः ली झेङ्गदाओ च किञ्चित्कालं यावत् गहनं शोधं कृत्वा अमेरिकन "भौतिकसमीक्षा" इति पत्रिकायां मिलित्वा एकं पत्रं प्रकाशितवन्तौ, "समता न संरक्षिता भवति” परिकल्पना ।


प्रथमदृष्ट्या एतत् शब्दं श्रुत्वा भवतः तस्य विषये बहु विचारः न स्यात्, परन्तु सैद्धान्तिकभौतिकशास्त्रस्य जगति एतत् नियमरूपेण गणयितुं शक्यते ।बोधं चुनौतीं ददातुविधि।

भवन्तः जानन्ति, अस्मात् पूर्वं वैज्ञानिकाः सर्वदा "समतासंरक्षणम्" इति विचारयन्ति स्म । अर्थात् कणस्य दर्पणप्रतिमा वा स्वयं वा गुणाः समानाः ।

ली-याङ्गयोः पत्रस्य शूलशिरः अस्य नियमस्य "बम-प्रहारं" करोति ।दुर्बलपरस्परक्रियावातावरणे कणानां कणदर्पणानाञ्च गतिनियमाः सम्यक् समानाः न भवन्ति इति कथ्यते ।


एतत् यथा भवतः वामहस्तस्य दक्षिणहस्तस्य, वामपादस्य दक्षिणपादस्य च गतितन्त्राणि भिन्नानि सन्ति ।

अतः आरम्भे बहवः वैज्ञानिकाः एतां परिकल्पनां विश्वासयितुं न साहसं कृतवन्तः । यदि ली, याङ्ग च "θ - τ" कणानां प्रमाणं प्रस्तुतवन्तौ अपि (येषां लक्षणं समानं किन्तु क्षयविधिः भिन्ना अस्ति), तथापि बहवः जनाः अद्यापि एतत् अपवादम् इति मन्यन्ते

तदनन्तरं वर्षे एव भौतिकशास्त्रज्ञः वु जियान्सिओङ्ग् इत्यनेन कोबाल्ट् ६० इत्यस्य उपयोगेन "पैरिटी नॉन-संरक्षणम्" इति प्रत्यक्षतया पुनरुत्पादनं कृतम् । इति,परिकल्पना सम्पूर्णतया लोहवस्त्रयुक्तः नियमः अभवत् ।

फर्मी इत्यस्य मते समता-असंरक्षणस्य नियमेन यदि परग्रहीयाः आगच्छन्ति तर्हि वयं तेभ्यः मनुष्याणां नियन्त्रणं व्याख्यातुं शक्नुमः ।

भवान् तस्य यूरेनियम-२३९ बीटाक्षयप्रयोगं कर्तुं शक्नोति, ततः भवान् एलियनैः सह सहमतः भवितुम् अर्हति यत् उत्सर्जितानां इलेक्ट्रॉनानां स्पिनदिशा "वाम" इति उच्यते

वैसे फेनमैन् इत्यनेन अपि उक्तं यत् यदि अस्माकं अभिप्रायः अवगत्य हस्तप्रहारकाले गलतहस्तं प्रसारयति तर्हि अस्माभिः सावधानता भवितव्या, यतः एतत् प्रतिपदार्थेन निर्मितं भवितुम् अर्हति।


तस्मिन् वर्षे त्सुङ्ग-दाओ ली, चेन् निङ्ग याङ्ग इत्येतौ अपि भौतिकशास्त्रस्य नोबेल् पुरस्कारं प्राप्तवन्तौ ।सः द्वितीयविश्वयुद्धस्य अनन्तरं कनिष्ठतमः नोबेल् पुरस्कारविजेता अभवत् ।

अधुना अनुमानं भवति यत् बहवः जनाः पी.एच्.डी. स्वाभाविकतया अस्य नोबेल् पुरस्कारस्य सुवर्णसामग्रीविषये डींगं मारयितुं आवश्यकता नास्ति ।


परन्तु चेन् निङ्ग याङ्ग इत्यनेन सह तस्य सहकार्यस्य समये क्रमाङ्कनविषयेषु वादविवादाः अभवन्, तदनन्तरं नोबेल् पुरस्कारेण केवलं अग्निः वर्धितः, येन प्रत्यक्षतया द्वयोः...अंशमार्गाः

अस्मिन् विषये कः सम्यक् इति वर्तमानदृष्ट्या विवादस्य आवश्यकता नास्ति।

यथा ली त्सुङ्ग-दाओ "Broken Parity" इत्यस्मिन् उक्तवान् ।समता-असंरक्षणं भौतिकशास्त्रे एकस्याः पीढीयाः उत्पादः आसीत्, ते च बहुषु प्रतिभागिषु केवलं द्वौ एव आसन् ।


अवश्यं ते एव वदन्ति, परन्तु शैक्षणिकजगति ली झेङ्गदाओ इत्यस्य योगदानस्य अवहेलना कर्तुं न शक्यते।

नोबेल् पुरस्कारस्य अतिरिक्तं लघु-बृहत्-पुरस्काराः, सम्मानाः च बहु सन्ति, यथा अल्बर्ट् आइन्स्टाइन-पुरस्कारः, गैलिलियो-पदकं, न्यूयॉर्क-विज्ञान-अकादमी-पुरस्कारः इत्यादयः

यदि वयं ली झेङ्गदाओ इत्यस्य जीवनस्य प्रथमार्धस्य विषये वदामः तर्हि तस्य व्यक्तिगतम् एव आसीत्भौतिकशास्त्र अनुसन्धानतस्य शेषजीवनस्य बृहत् भागः सघनीकृतः इति वक्तुं शक्यतेशिक्षाअन्तः।

१९७० तमे दशके अनन्तरं ली झेङ्गदाओ व्याख्यानानि दातुं बहुवारं चीनदेशं प्रत्यागतवान्, अपि च सः घरेलुशैक्षणिकसंशोधनस्य पोषणार्थं स्वमार्गान् अपि परिवर्तयति स्म ।

सः चीनस्य विज्ञान-प्रौद्योगिकीविश्वविद्यालये किशोरवर्गस्य स्थापनायाः प्रस्तावम् अयच्छत्, पोस्टडॉक्टरेल्-व्यवस्थायाः स्थापनायाः सुझावम् अयच्छत्, राष्ट्रिय-प्राकृतिक-विज्ञान-प्रतिष्ठानस्य स्थापनायाः कृते धक्कां दत्तवान्, तथा च चीन-अमेरिका-संयुक्तस्य स्नातकोत्तर-प्रवेश-परीक्षा-कार्यक्रमस्य अध्यक्षतां च भौतिकी (CUSPEA)।


केवलं चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य जूनियरवर्गस्य विषये चर्चां कुर्वन्तु, कति प्रतिभाः संवर्धिताः। तथ्याङ्कानि दर्शयन्ति यत् USTC इत्यस्य कनिष्ठवर्गे ५ शिक्षाविदः उत्पन्नाः, स्नातकपूर्वविद्यार्थीनां प्रायः ९०% जनाः आन्तरिकविदेशीयशिक्षासंशोधनसंस्थासु प्रवेशं कृतवन्तः (२०१८ दत्तांशः) २.

अत्र CUSPEA परीक्षा अपि अस्ति यत् एतस्याः परियोजनायाः प्रादुर्भावात् पूर्वं यदि भवान् विदेशे अध्ययनं कर्तुम् इच्छति तर्हि सर्वकारीयवित्तपोषणात् परं भवतां पारिवारिकपृष्ठभूमिः अवलम्बितव्या आसीत्। चीनदेशे TOEFL, IELTS इत्यादीनि अद्यापि न प्रारब्धानि।

CUSPEA कृत्वा विदेशे अध्ययनं कर्तुम् इच्छति चेत् अपि परीक्षां दातव्यं, यावत् साक्षात्कारे उत्तीर्णः भवति तावत् विदेशे सफलतया अध्ययनं कर्तुं शक्यते।

तत्कालीनस्य चीनीयछात्राणां दृष्टौ एषः उपायः विदेशे अध्ययनार्थं “हुआशान् मार्गः” इति अपि वक्तुं शक्यते स्म ।


अपि च, यदा सः निवृत्तेः वयः प्राप्तवान् तदा अपि ली झेङ्गदाओ अद्यापि किमपि अवकाशं ग्रहीतुं न शक्तवान् ।

२०१० तमे वर्षे पूर्वमेव अष्टादशवर्षीयः वृद्धः अद्यापि शैक्षणिक-अग्रपङ्क्तौ सक्रियः आसीत्, वर्षद्वये सप्त-पत्राणि प्रकाशितवान् च ।

२०१४ तमे वर्षे यदा शङ्घाई जियाओ टोङ्ग विश्वविद्यालये त्सुङ्ग-दाओ ली पुस्तकालयस्य स्थापना अभवत् तदा ली त्सुङ्ग-दाओ इत्यनेन अपि एकं विडियो लिङ्क् प्रदत्तं तथा च स्वजीवने संगृहीतं सर्वं वैज्ञानिकसाहित्यं शोधपाण्डुलिपिं च दानं कृतम्, यत्र मूलनोबेल् पदकं अपि अस्ति


अन्तिमेषु वर्षेषु एव ली झेङ्गडाओ इत्यस्य विषये क्रमेण न्यूनाः वार्ताः अभवन् ।

अतः शैक्षणिकसाधनानां दृष्ट्या वा शिक्षायाः दृष्ट्या वा ली झेङ्गदाओ उत्तमः वैज्ञानिकः सक्षमः शिक्षकः च इति गणयितुं शक्यते ।

अवश्यं अस्माभिः लिखितः लेखः ली झेङ्गडाओ इत्यस्य जीवनस्य एकः भागः एव ।इतिहासे बहवः महान् जनाः इव पुस्तके वयं यत् पृष्ठं परिवर्तयामः तत् तेषां भव्यं जीवनं भवेत्।

सर्वं सर्वं, RIP.

लेखं लिखत:सोंगकी&Xixi

सम्पादन: जियांग जियांग एवं नूडल्स

कला सम्पादक:Xuanxuan

चित्राणि, स्रोतः

विकिपीडिया, फेनमैन व्याख्यान

आधुनिक भौतिकशास्त्रज्ञानपत्रिका, ली झेङ्गदाओ इत्यस्य शैक्षणिकयात्रा

Sanlian Life Weekly, Li Zhengdao and CUSPEA: अहम् आशासे यत् अधिकान् युवानां कृते अवसराः आगमिष्यन्ति

चीनी विज्ञान अकादमी, ली झेङ्गदाओ : शिक्षणं मम आजीवनं कार्यम् अस्ति

ली झेंगदाओ, टूटी समता