समाचारं

एतत् मया दृष्टं सर्वाधिकं सन्तोषजनकं गृहम् अस्ति : वासगृहे लघुटीवीपृष्ठभूमिभित्तिः असंख्यजनैः अनुकरणं कृता अस्ति, तस्य च उच्चस्तरीयः भावः अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वस्तुतः अलङ्कारः अस्माकं वस्त्राणां इव एव अस्ति, तेषां सर्वेषां भिन्नाः शैल्याः सन्ति, येन अस्मान् चयनकाले मेलयितुम् अनेकाः शैल्याः अपि प्राप्यन्ते । सा अवदत्-तत् उक्त्वा तस्याः अपि चयनस्य समानः कष्टः अस्ति, ते सर्वे स्वं सुन्दरं मन्यन्ते।

अतः भवन्तः अद्यापि शान्ताः भूत्वा सम्पूर्णस्य अपार्टमेण्टस्य समग्रमेलनविवरणनियन्त्रणे उत्तमं कार्यं कर्तुं प्रवृत्ताः सन्ति यथा भवन्तः अन्येषां अलङ्कारात् अपि अधिकं ज्ञातव्यं सन्दर्भरूपेण, तथा च अन्धरूपेण मेलनं न कुर्वन्तु it according to your own living habits and athetics, and more importantly, अपार्टमेण्ट् प्रकारस्य आधारेण उचितं विन्यासं कुर्वन्तु, अन्ते च भवन्तः सन्तुष्टाः गृहं प्रतिबिम्बयन्ति।



मम गृहस्य आकारः अतीव विशालः नास्ति, अपार्टमेण्टे केवलं प्रायः ७० वर्गमीटर् अस्ति शय्यागृहद्वयस्य संरचना अपि अन्तरिक्षस्य विचारं कुर्वन् अस्ति, अतः अहं तस्य रूपस्य अलङ्कारार्थं एतावन्तः शैल्याः न योजयामि सरलं, स्फूर्तिदायकं च उच्चस्तरीयस्य स्पर्शः अस्ति ।

परन्तु वर्तमानगृहप्रकारेषु वासगृहस्य एकस्मिन् पार्श्वे बालकनी भवितुं बहु सामान्यं भवति, अतः बहवः जनाः तत् वासगृहे विलीनयन्ति, तलतः छतपर्यन्तं बृहत् खिडकयः स्थापयन्ति येन सम्पूर्णं स्थानं मुक्ततायाः भावः भवति तथा च गृहं अधिकं विशालं कुर्वन्तु।



"उपरितन"वयं सम्पूर्णस्य अन्तरिक्षस्य सौन्दर्यं वर्धयितुं लम्बमानं छतम् अपि विचारितवन्तः केचन जनाः वदन्ति यत् लम्बमानं छतम् विना प्रतीयमानं तलस्य ऊर्ध्वता विस्तृतं भविष्यति, परन्तु मया यत् विचारितं तत् आसीत् यत् ऊर्ध्वतां यथोचितपरिधिमध्ये स्थापयित्वा केचन लम्बितानि छतानि व्यवस्थापितव्याः रूपरेखां निर्वाहयितुम् इदं प्रकाशस्य वातावरणं अपि प्रतिबिम्बयति।

अतः तस्य परितः एकरूपोच्चतायाः पार्श्वछतानां स्तरः निर्मितः, यस्य आकारः द्विपक्षीयः आसीत्, मध्ये समतलछतस्य उपयोगेन दीपाः निहिताः भवितुम् अर्हन्ति, येन प्रकाशस्य परिष्कृतः उच्चस्तरीयः च भावः प्राप्यते



"भित्ति"मया बहवः मित्राणां गृहाणि दृष्टानि यत्र सिरेमिक-टाइल्स्, भित्ति-आच्छादनं च सन्ति, परन्तु अहं केवलं लेटेक्स-रङ्गस्य एषा पद्धतिः चिनोमि, या सरलं सुलभं च प्रयोक्तुं शक्यते ।

"भूमि"मया सिरेमिक टाइल्स् इत्यस्य उपयोगः विचारः कृतः किन्तु तस्य पालनं सुकरं भवति यदि दहलीजस्य उपरि दहलीजशिलाः न सन्ति तर्हि तलस्य बहुवर्णाः संयोजनाः च न भविष्यन्ति, येन तत् स्फूर्तिदायकं आरामदायकं च भविष्यति।



"टीवी पृष्ठभूमि"।सम्पूर्णस्य वासगृहस्य दृश्यभावस्य अलङ्कारार्थं सरलः आकारः निर्मितः यतः सम्पूर्णस्य खातस्य परिमाणं बहु दीर्घं नास्ति, अतः सर्वत्र भित्तिषु मन्त्रिमण्डलानां विचारस्य आवश्यकता नास्ति उदारः च ।

मध्ये विशालः क्षेत्रः लम्बितरूपेण चित्रितः आसीत्, उपरितनतलयोः लेटेक्सरङ्गेन चित्रितं भवति स्म यदा प्रकाशाः प्रज्वलिताः भवन्ति तदा तस्य त्रिविमप्रभावः भवति





वामे भागः कतरनीभित्तिः अस्ति यत् पृष्ठभूमिभित्तिं अनुपातेन बृहत्तरं दृश्यते इति कृत्वा तस्याः विस्तारः कृतः, चापप्रक्रियारूपेण कृता, येन सा अधिकं गोलरूपेण आरामदायकं च दृश्यते

अधः आधारमन्त्रिमण्डलानां पङ्क्तिः व्यवस्थापिता अस्ति, यत्र कृष्णा ओकद्वारपटलाः, काउण्टरटॉप् च सन्ति, ये सर्वे स्वस्य कार्यक्षमतायाः विचारार्थं दराजरूपेण भवन्ति

टीवी भित्तिमध्ये एकः टीवी आलापः स्थापितः अस्ति आकारः मुख्यतया तस्मिन् निर्भरं भवति यत् भवन्तः स्वगृहे कियत् टीवी लम्बयितुं योजनां कुर्वन्ति टीवी टीवी भित्तिषु सम्यक् निहितः भवितुम् अर्हति, येन इदं अधिकं एकीकृतं दृश्यते स्वच्छतां निर्वाहयितुं सुकरम्।



सोफापृष्ठभूमिभित्तिस्य वामदक्षिणपार्श्वयोः द्वाराणि सन्ति, अतः वयं तस्य अलङ्कारार्थं बहुसामग्रीणां वर्णानाञ्च उपयोगं न विचारयामः किन्तु अन्तरिक्षं केवलम् एतावत् विशालम् अस्ति

इदं पूर्णतया लेटेक्स-रङ्गेन चित्रितम् अस्ति, भित्तिषु आधुनिकं सरलं च अलङ्कारिकं चित्रं लम्बितम् अस्ति

सोफा एकपङ्क्तिः न्यूनतमशैली अस्ति, अत्यधिकं आकारं वर्णं च विना इदं चापकॉफीमेजं कालीनेन च सह युग्मितम् अस्ति, येन सम्पूर्णं वासगृहं सरलं उच्चस्तरीयं च दृश्यते



सम्पूर्णस्य स्थानस्य अलङ्कारप्रभावं दृष्ट्वा एतादृशी गृहविन्यासः अलङ्कारशैली च भवद्भ्यः रोचते वा? कृपया स्वविचाराः टिप्पणीक्षेत्रे त्यजन्तु, धन्यवादः! यदि लेखः भवतः कृते सहायकः अस्ति तर्हि कृपया मम अनुसरणं कुर्वन्तु तथा च डिजाइनर एसडी भविष्ये अधिकानि सजावटसामग्रीणि भवतः समक्षं प्रस्तुतानि भविष्यन्ति!