समाचारं

२,६९९ युआन् तः आरभ्य OPPO Reno12 इत्यस्य नूतनं "Morning Mist Blue" इति वर्णयोजना अस्ति वा?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवगम्यते यत् अनेके मोबाईलफोननिर्मातारः नूतनानि फ़ोनानि विमोचयित्वा नूतनानि विक्रयपरिक्रमं प्राप्तुं नूतनानि वर्णाः अथवा भण्डारणसंस्करणं योजयिष्यन्ति।

नवीनतमवार्ता दर्शयति यत् OPPO Reno12 श्रृङ्खलायां नूतनं वर्णमाडलं प्रारब्धम्, यत् श्वः विक्रयणार्थं प्रस्थास्यति। उत्पादपृष्ठे मूल्यसूचना २,६९९ युआन् तः आरभ्यते, परन्तु वास्तविकमूल्यं आधिकारिकघोषणायाः अधीनम् अस्ति ।


प्रचारचित्रेभ्यः न्याय्यं चेत्, नूतनवर्णमेलनस्य नाम "मॉर्निंग मिस्ट ब्लू" इति अस्ति, यत् तुल्यकालिकरूपेण ताजाः हल्के नीले रंगः अस्ति । नूतनं वर्णप्रतिरूपं केवलं OPPO Reno 12 मानकसंस्करणात् भिन्नं भविष्यति इति अपेक्षा अस्ति, तथा च कोरविन्यासः समानः एव तिष्ठति इति संभावना वर्तते

सन्दर्भार्थं, OPPO Reno 12 श्रृङ्खला मोबाईलफोनाः अस्मिन् वर्षे मेमासे विमोचिताः आसन् मानकमाडलं 6.7-इञ्च् 2412×1080 OLED चतुर्-वक्र-सीधा-पर्दे सुसज्जितम् अस्ति, यत् MediaTek Dimensity 8250 Star Speed ​​प्रोसेसरेण सुसज्जितम् अस्ति, यत् निर्मितम् अस्ति -5000mAh बैटरीमध्ये, तथा च 80W fast Charge समर्थयति।

अस्मिन् पृष्ठभागे 50MP मुख्यकॅमेरा + 8MP अल्ट्रा-वाइड-एङ्गल् + 50MP पोर्ट्रेट् टेलिफोटो ट्रिपल्ल् कैमरा, अग्रे 50MP सेल्फी लेन्सः च अस्ति यः Live Photo शूटिंग् प्रकाशनं च समर्थयति


अधुना एव ब्लोगर @digitalchat.com इत्यनेन वार्ता भग्नं यत् “Dimensity 9400 पीढी मुख्यतया ऊर्जा-उपभोगस्य, AI-प्रदर्शनस्य च उन्नयनस्य विषये वर्तते, तथा च NPU कम्प्यूटिंग्-शक्तिः प्रायः 40% वर्धिता अस्ति, अक्टोबर्-मासे नूतनेन Snapdragon 8G4-इत्यनेन सह स्पर्धां करिष्यति तथा च यन्त्रस्य प्रथमे विमोचने मॉडल् लाइनअपस्य दृष्ट्या अपि ब्लोगरः अजोडत् यत् "vivo X200 त्रिभिः कपैः आरभ्यते, तदनन्तरं OPPO Find X8 इति द्वयोः कपयोः सह।

अन्येषु शब्देषु, OPPO Find X8 तथा X8 Pro नूतनानां फ़ोनानां vivo X200 श्रृङ्खलायाः पश्चात् द्वितीयस्थाने प्रदर्शिताः भविष्यन्ति, अक्टोबर् मासे एव पदार्पणं भविष्यति इति अपेक्षा अस्ति।


विद्यमानवार्तायाः आधारेण MediaTek Dimensity 9400 TSMC इत्यस्य 3nm प्रक्रियाप्रौद्योगिकी, Cortex-X5, Cortex-X4 तथा Cortex-A7xx पूर्ण-कोर-डिजाइनस्य उपयोगं करिष्यति, यत् पूर्वपीढीयाः Dimensity 9300 चिप् इत्यस्य आर्किटेक्चरस्य सदृशम् अस्ति

Dimensity 9300 (48 TOPS) इत्यनेन सह तुलने एनपीयू कम्प्यूटिंग् शक्तिः 40% वर्धिता, LPDDR5X संचरणदरः 10.7Gbps, कार्यक्षमता 25% वर्धिता, तथा च विद्युत्-उपभोगः 25% न्यूनीकृतः अस्ति कम्प्यूटिंग्-शक्तिः उन्नता भवति ।

अस्य अर्थः अस्ति यत् Dimensity 9400 जटिलकार्यं अधिककुशलतया सुचारुतया च नियन्त्रयितुं, बृहत्-स्तरीय-अनुप्रयोगानाम्, क्रीडाणां च संचालनं कर्तुं, बैटरी-जीवनं विस्तारयन् स्मार्टफोनानां समग्र-प्रदर्शन-स्तरं सुधारयितुम्, उपयोक्तृभ्यः उत्तमं नियन्त्रणं वास्तविक-समय-AI-अनुभवं च आनेतुं समर्थः भवितुम् अर्हति .


परन्तु यद्यपि डायमेन्सिटी ९४०० इत्यस्य कार्यक्षमतायाः महती उन्नतिः अभवत् तथापि कार्यकाले तस्य उच्चप्रदर्शनकोरस्य उच्चशक्ति-उपभोगस्य कारणात् ताप-उत्पादनं, विद्युत्-उपभोगः च गम्भीरः भविष्यति एतदर्थं स्मार्टफोननिर्मातृभ्यः बैटरीजीवने तापविसर्जननिर्माणे च अधिकं अनुकूलनं नवीनतां च कर्तुं आवश्यकम् अस्ति ।

द्वितीयं, मीडियाटेक इत्यस्य नवीनतमस्य आधिकारिकवक्तव्यस्य अनुसारं डायमेन्सिटी ९४०० चिप् इत्यस्य औसतविक्रयमूल्यं पूर्वपीढीयाः अपेक्षया अधिकं भविष्यति । अस्य अर्थः भवितुम् अर्हति यत् उपभोक्तृभ्यः तस्य मूल्यं दातुं आकर्षयितुं निर्मातृभ्यः मोबाईलफोनस्य मूल्यस्य विक्रयमूल्यस्य च मध्ये सन्तुलनं स्थापयितव्यं भवति ।


प्रासंगिकसूचनायाः आधारेण OPPO Find X8 श्रृङ्खलायाः मानकं Pro च संस्करणं Dimensity 9400 प्रोसेसर + नूतनं Glacier बैटरी, IP68 जलरोधकं धूलरोधकं च समर्थनं भविष्यति, तथा च नूतन ColorOS 15 प्रणाल्या सह पूर्वं स्थापितं भविष्यति इति अपेक्षा अस्ति

तेषु OPPO Find X8 1.5K स्क्रीन इत्यनेन सुसज्जितम् अस्ति तथा च ऑप्टिकल् फिंगरप्रिण्ट् इत्यनेन सुसज्जितम् अस्ति, पृष्ठतः त्रयः कॅमेरा सोनी IMX882 मिड्-सोल् पेरिस्कोप् टेलिफोटो लेन्सः समाविष्टः इति अपेक्षा अस्ति, मुख्यः कॅमेरा च 1/1.4-इञ्च् अस्ति कॅमेरा।

OPPO Find X8 Pro इत्यस्मिन् प्रायः 5700mAh क्षमतायाः अन्तर्निर्मितं बैटरी अस्ति तथा च 100W-स्तरस्य तारयुक्तं चार्जिंग् समर्थयति तथा च अल्ट्रासोनिक-अङ्गुलि-चिह्न-परिचय-प्रौद्योगिक्याः समर्थनं करोति, यत्र सोनी-द्वयं सहितम् अस्ति IMX882 पेरिस्कोप्स् तथा 50-मेगापिक्सेल १/१.४-इञ्च् सेंसर मुख्यकॅमेरा च ।


वर्तमानवार्तानुसारं नूतनं OPPO Find X8/X8 Pro इत्यस्य प्रदर्शनस्य दृष्ट्या उत्तमं प्रदर्शनं भविष्यति, इमेजिंग्, बैटरी जीवनं च केन्द्रीकृत्य, मूल्यं च परिवर्तयितुं शक्नोति। यथा यथा Dimensity 9400 चिप् इत्यस्य विमोचनसमयः समीपं गच्छति तथा तथा अधिकानि वार्तानि क्रमेण दृश्यन्ते, अतः सर्वे स्थातुं शक्नुवन्ति ।