समाचारं

११ क्रमशः बृहत् वृषभस्य स्टॉकाः, परिणामाः प्रकाशिताः!कम्पनी जोखिमानां विषये चेतयति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


५ अगस्त दिनाङ्के टेण्डा टेक्नोलॉजी (००१३७९) इत्यनेन पुनः दैनिकसीमायां दृढतया प्रहारः कृतः, यत्र क्रमशः ११ बोर्डाः प्राप्ताः नवीनतमं समापनमूल्यं प्रतिशेयरं ३६.०४ युआन् आसीत्, यस्य विपण्यमूल्यं ७.२०८ अरब युआन् आसीत्


तस्मिन् दिने मार्केट् बन्दीकरणानन्तरं टेण्डा टेक्नोलॉजी इत्यनेन षष्ठी हाले एव स्टॉक् मूल्यपरिवर्तनस्य घोषणा कृता अस्ति यत् कम्पनीयाः मौलिकतायां महत्त्वपूर्णं परिवर्तनं न जातम्, अथवा तीव्रवृद्धेः अनन्तरं शेयर् मूल्यं पतति इति जोखिमः अस्ति।

शेयरस्य मूल्यं वन्यरूपेण वर्धमानं वर्तते यत् कम्पनीयाः प्रदर्शनं कियत् उत्तमम् अस्ति।

५ अगस्तस्य सायंकाले टेण्डा टेक्नोलॉजी इत्यनेन स्वस्य सूचीकरणात् परं प्रथमं प्रदर्शनप्रतिवेदनं प्रकाशितम् : वर्षस्य प्रथमार्धे प्रदर्शने न्यूनता अभवत्, यत्र ८५७ मिलियन युआन् परिचालन-आयः अभवत्, यत् वर्षे वर्षे ६.९६% न्यूनता अभवत् ३९.९५६८ मिलियन युआन् इत्यस्य, वर्षे वर्षे ११.९४% न्यूनता, लाभः २७.४०१५ मिलियन युआन्, वर्षे वर्षे ३६.८४% न्यूनता आसीत् ।

राजस्वस्य लाभस्य च आँकडानां न्यूनतायाः कारणं मुख्यतया विगतवर्षद्वये घरेलुबाजारे स्टेनलेस स्टीलस्य मूल्येषु बृहत् उतार-चढावः विशेषतः निकेल इत्यादीनां बल्ककच्चामालस्य मूल्येषु निरन्तरं पतनं भवति इति टेण्डा टेक्नोलॉजी इत्यनेन उक्तम् , क्रोमियम तथा लौह अयस्क, परिणामतः स्टेनलेस स्टील तारदण्डानां मूल्ये तीव्रः गिरावटः , यस्य परिणामेण कम्पनीयाः उत्पादानाम् विक्रयमूल्ये न्यूनता अभवत् तस्मिन् एव काले, तीव्रबाजारप्रतिस्पर्धायाः प्रभावेण, सकललाभस्तरस्य उत्पादानाम् अवनतिः अभवत्।

यद्यपि प्रदर्शने न्यूनता अभवत् तथापि कम्पनीयाः आदेशस्य स्थितिः उत्तमः अस्ति तथापि वर्षस्य प्रथमार्धे आदेशानां संख्यायां वर्षे वर्षे ३०.९१% वृद्धिः अभवत्, विक्रयस्य मात्रायां वर्षे वर्षे १३.९९% वृद्धिः अभवत् तेषु घरेलुबाजारे उत्पादविक्रये महती वृद्धिः अभवत्, यत्र घरेलुव्यापारिणां विक्रयः वर्षे वर्षे ५८.२% वर्धितः, घरेलुटर्मिनलविक्रयः च वर्षे वर्षे ४४.३५% वर्धितः

टेण्डा-प्रौद्योगिकी अधुना लोकप्रियतां प्राप्तवती यतः तस्य लेबलं विपणेन "व्यावसायिक-वायु-अन्तरिक्षम्" इति कृतम् अस्ति ।

अस्मिन् वर्षे फरवरी २९ दिनाङ्के टेण्डा टेक्नोलॉजी इत्यनेन अन्तरक्रियाशीलमञ्चे उक्तं यत् कम्पनीयाः उत्पादाः मुख्यतया स्टेनलेस स्टीलस्य फास्टनर् सन्ति, येषु उच्चतापमानस्य मिश्रधातुः विशेषमिश्रधातुबन्धकस्य च उत्पादानाम् उपयोगः एयरोस्पेस् अभियांत्रिकीयां भवति तदनन्तरं वाणिज्यिक-वायु-अन्तरिक्ष-अवधारणा-सञ्चयेषु कम्पनी समाविष्टा अभवत् । अद्यतनकाले वाणिज्यिक-वायु-अन्तरिक्ष-अवधारणा-भण्डारः पुनः पुनः सक्रियः अभवत्, तथा च टेण्डा-प्रौद्योगिक्याः मार्केट्-पूर्व-वायुस्य लाभं गृहीत्वा प्रबलतया वर्धते

समाचारानुसारं "सहस्रपालनक्षत्रस्य" ("G60 Starlink" योजना इति अपि ज्ञायते) प्रथमसमूहस्य संजालउपग्रहस्य प्रक्षेपणसमारोहः अगस्तमासस्य ५ दिनाङ्के ताइयुआन्-नगरे आयोजितः ।उपग्रहानां प्रथमसमूहः प्रक्षेपणं भविष्यति orbit with "18 satellites in one shot." एतेन स्टारलिङ्क् इत्यस्य चीनीयसंस्करणस्य व्यावसायिकीकरणस्य औद्योगिकीकरणस्य च विन्यासस्य आरम्भः भवति ।

अद्यैव एकः निवेशकः टेण्डा टेक्नोलॉजी इन्टरएक्टिव् मञ्चे पृष्टवान् यत्, "अफवाः अस्ति यत् भवतः कम्पनी G60 चाइना स्टारलिङ्क् इत्यस्य वाणिज्यिक एरोस्पेस् इत्यस्य विशेषसाझेदारः अस्ति, वाणिज्यिक एरोस्पेस् उपयोगाय भवतः कम्पनीयाः उत्पादाः प्रदाति। किं एतत् सत्यम्, टेण्डा टेक्नोलॉजी? said bluntly.

सिक्योरिटीज टाइम्स·ई कम्पनीयाः संवाददातारः अवलोकितवन्तः यत् हालदिनेषु जारीकृतेषु परिवर्तनघोषणासु टेण्डा प्रौद्योगिक्याः एकवारादधिकं वाणिज्यिकवायुक्षेत्रात् दूरीकृता अस्ति।

कम्पनीयाः कथनमस्ति यत् तस्याः वर्तमानः मुख्यव्यापारः स्टेनलेस स्टीलस्य फास्टनर-उत्पादानाम् अनुसन्धानं विकासं च, यथा बोल्ट्, नट्, स्क्रू, वॉशर इत्यादीनां सामान्यपदं भवति have a wide range of applications , "उद्योगस्य तण्डुल" इति नाम्ना प्रसिद्धम् । विक्रयप्रतिरूपस्य दृष्ट्या व्यापारिणां माध्यमेन विक्रयणस्य मुख्यतया उपयोगः भवति, अन्त्यप्रयोक्तृभ्यः प्रत्यक्षविक्रयणं च पूरकं भवति । अधुना वाणिज्यिक-वायु-अन्तरिक्ष-ग्राहकानाम् प्रत्यक्ष-आपूर्तिः नास्ति ।

बाजारस्य उष्णस्थानानि स्पष्टीकर्तुं अतिरिक्तं टेण्डा प्रौद्योगिक्याः अन्येषां विषयाणां सत्यापनम् अपि कृतम् अस्ति तथा च स्पष्टं कृतम् यत् एतादृशाः प्रमुखाः विषयाः नास्ति येषां प्रकटीकरणं कर्तव्यं किन्तु तेषां प्रकटीकरणं न कृतम्, योजनायाः चरणे च कोऽपि प्रमुखाः विषयाः नास्ति The information disclosed in प्रारम्भिकपदस्य संशोधनस्य पूरकस्य वा आवश्यकता नास्ति।

टेण्डा टेक्नोलॉजी इत्यस्य दृष्ट्या अल्पकालीनरूपेण कम्पनीयाः शेयरमूल्ये परिवर्तनं तस्मिन् एव अवधिमध्ये शेन्झेन् स्टॉक एक्सचेंज ए-शेयर सूचकाङ्कात् बहुधा विचलितं भवति, तथा च तर्कहीनाः अटकाः अपि भवितुम् अर्हन्ति उद्योगस्य अन्तःस्थजनाः अवदन् यत् अस्मिन् वर्षे जनवरीमासे टेण्डा टेक्नोलॉजी सूचीकृता आसीत्, तस्य अधिकांशः भागः सम्प्रति विक्रयप्रतिबन्धस्य अन्तर्गतः अस्ति तथा च गौणविपण्ये अटकलानां जोखिमः अधिकः अस्ति।

ड्रैगन-टाइगर-सूचिकायां विद्यमानानाम् आँकडानां आधारेण न्याय्यं चेत्, टेण्डा-प्रौद्योगिक्याः वर्तमान-उत्थान-विपण्ये हॉट्-मनी-खेलस्य घटना स्पष्टा अस्ति । अगस्तमासस्य २ दिनाङ्कात् अगस्तमासस्य ५ दिनाङ्कपर्यन्तं शीर्षपञ्च क्रयविक्रयासनानि सर्वाणि उष्णधनासनानि आसन्, "टोङ्गकै ल्हासा तिअन्तुआन्" इति अनेके आकृतयः अपि आसन् ।


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : यांग लिलिन्