समाचारं

ए-शेयर्स् १० गुणाः तेजीः सन्ति, अर्धवार्षिकं रिपोर्ट् रिपोर्ट् कार्ड् च अत्र अस्ति!शीर्ष १० व्यापारयोग्यभागधारकाणां बृहत् शेकअप

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


५ अगस्तदिनाङ्के सायं झेङ्गडान् शेयर्स् (३००६४१) इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकटितम् अस्मिन् वर्षे प्रथमार्धे कम्पनी १.३८२ अरब युआन् इत्यस्य परिचालन आयः प्राप्तवती, यत् वर्षे वर्षे ८६.५२% शुद्धवृद्धिः अभवत् मूलकम्पन्योः कारणं लाभः २८६ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १०१५.५१% वृद्धिः अभवत् ।


सिक्योरिटीज टाइम्स·ई कम्पनी रिपोर्टर इत्यनेन ज्ञातं यत् अस्मिन् वर्षे प्रथमार्धे Zhengdan Co., Ltd’s इत्यस्य मुख्योत्पादस्य TMA इत्यस्य मूल्यवृद्धेः कारणेन लाभप्रदतायां महती वृद्धिः अभवत् तस्मिन् एव काले यथा यथा स्टॉकस्य मूल्यं तीव्ररूपेण वर्धितम् तथा तथा कम्पनीयाः शीर्षदशव्यापारयोग्यभागधारकाणां द्वितीयत्रिमासे प्रमुखः परिवर्तनः अभवत् ।

मुख्योत्पादानाम् सकललाभे महती वृद्धिः अभवत्

Zhengdan Co., Ltd.’s मुख्यव्यापारे उत्तम रासायनिक उद्योगः पर्यावरणस्य अनुकूलः नवीनसामग्री उद्योगः च सम्मिलितः अस्ति अस्य वर्तमान मुख्योत्पादाः ट्राइमेलिटिक एनहाइड्राइड (TMA), ट्राइओक्टाइल ट्राइमेलिटेट् (TOTM), विनाइल टोल्यूइन (VT), पाइरोमेलिटिक टोल्यूइन इत्यादयः सन्ति

टीएमए एकः महत्त्वपूर्णः बहुलककार्बनिकः यौगिकः अस्ति तथा च उत्तमरासायनिक-उद्योग-खण्डे उच्च-स्तरीयः उत्पादः अस्ति तेषु टीएमटी इत्यस्य उपयोगेन ट्राइओक्टाइल ट्राइमेलिटेट् (TOTM) इति उत्पादनं भवति ।

TOTM एकः अविषाक्तः पर्यावरणस्य अनुकूलः च प्लास्टिसाइजरः अस्ति, यस्य उपयोगः मुख्यतया उच्चस्तरीयपीवीसीतारानाम् केबलानां च प्लास्टिसाइजररूपेण उच्चस्तरीयस्नेहकमिश्रकरूपेण च भवति यथा यथा जनानां पर्यावरणसंरक्षणस्य आवश्यकताः वर्षे वर्षे वर्धन्ते, ताराणां केबलानां च मानकानि सुधरन्ति, तथैव प्लास्टिसाइजर-उद्योगे TOTM इत्यस्य अनुपातः निरन्तरं वर्धते

Zhengdan Co., Ltd. इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने उक्तं यत्, रिपोर्टिंग अवधिमध्ये, विदेशेषु TMA निर्मातृभ्यः अस्थिरस्य कठिनस्य च आपूर्तिस्य कारणात्, विदेशेषु बाजारेषु चीनी TMA इत्यस्य माङ्गलिकायां महती वृद्धिः अभवत् The sales volume and sales unit price of the कम्पनीयाः मुख्योत्पादः TMA द्वौ अपि गतवर्षस्य समानकालस्य अपेक्षया अधिकौ आस्ताम् अत्र महती वृद्धिः अस्ति।

तस्मिन् एव काले टीओटीएम-उत्पादानाम् विक्रय-मात्रायां विक्रय-एकक-मूल्यं च गतवर्षस्य समानकालस्य तुलने किञ्चित्पर्यन्तं वर्धितम्, तथा च कम्पनीयाः टीएमए-टीओटीएम-उत्पादनक्षमतायाः कारणात् कम्पनीयाः परिचालन-आयः वर्षे वर्षे महतीं वृद्धिं प्राप्नोत् निरन्तरं मुक्तः अभवत्, क्रमेण स्केलप्रभावः उद्भूतः, व्ययव्ययस्य दरः च महतीं न्यूनीकृतः । सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभस्य महती वृद्धिः अभवत् ।

आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे अम्ल-एन्हाइड्राइड्-एस्टर-इत्यस्मात् झेङ्गडान्-कम्पनी-लिमिटेड्-संस्थायाः राजस्वं १.०१६ अरब-युआन् आसीत्, यत् वर्षे वर्षे १००.५% वृद्धिः अभवत्, यदा तु गतवर्षस्य तस्मिन् एव काले अस्य उत्पादस्य सकललाभमार्जिनं केवलं ५.८९% एव आसीत् ।

भागधारकसूचिकायाः ​​अर्धं भागं नूतनानि मुखाः सन्ति

यः विशेषतया "विदेशीय-टीएमए-निर्मातृणां अस्थिर-आपूर्तिं" निर्दिशति, झेङ्गडान्-कम्पनी-लिमिटेड्-इत्यनेन स्वस्य अर्धवार्षिक-प्रतिवेदने नाम न कृतम् । अस्मिन् वर्षे एप्रिलमासे टीएमए-संस्थायाः विदेशकम्पनी इनेओस् इत्यनेन उत्पादनस्य स्थायिनिलम्बनस्य विषये अफवाः वृत्तपत्रेषु प्रादुर्भूताः ।

टीएमए उद्योगस्य एकाग्रतायाः उच्चः डिग्री अस्ति जनसूचनानुसारं वैश्विकटीएमए उत्पादनक्षमतायां मुख्यतया पञ्च कम्पनयः सन्ति: संयुक्तराज्यसंस्थायाः इनेओस्, इटलीदेशस्य बर्लिन, झेंगडान् कम्पनी लिमिटेड, बैचुआन् कम्पनी लिमिटेड, तथा च टेडा नवीन सामग्री। २०२३ तमे वर्षे उत्पादनक्षमता क्रमशः ७०,००० टन, ३०,००० टन, ८५,००० टन, ४०,००० टन, ३०,००० टन च भविष्यति, यस्य कुलम् प्रायः २५५,००० टन भविष्यति

इनेओस् इत्यनेन स्वस्य त्रिमेलिटिक एन्हाइड्राइड् उत्पादन-एककं स्थायिरूपेण बन्दं करिष्यति इति मार्केट्-अफवाः विषये झेङ्गडान्-कम्पनी लिमिटेड् इत्यनेन बहुवारं प्रतिक्रिया दत्ता यत् वर्तमानकाले कम्पनीयाः प्रत्यक्षतया अमेरिका-देशस्य इनेओस्-संस्थायाः घोषणा न प्राप्ता यत् स्वस्य स्थायिरूपेण बन्दीकरणस्य घोषणां करोति त्रिमेलिटिक एनहाइड्राइड उत्पादन इकाई।

यद्यपि सकारात्मकप्रतिक्रिया नास्ति तथापि अस्मिन् वर्षे टीएमए-मूल्यानां तीव्रवृद्धिः अभवत् । सनसर्स् इत्यस्य आँकडानुसारम् अस्मिन् वर्षे जूनमासस्य अन्ते यावत् टीएमए मार्केट् कोटेशनं ४९,००० युआन् तः ५०,००० युआन्/टनपर्यन्तं आसीत् । अस्मिन् वर्षे फेब्रुवरीमासे अस्य उत्पादस्य मूल्यं १७,३०० युआन्/टनतः न्यूनम् आसीत्, मूल्यं च द्विगुणं जातम् ।

टीएमए-मूल्यानां तीव्रवृद्ध्या चीनदेशे टीएमए-उत्पादने संलग्नाः झेङ्गडान्-कम्पनी-लिमिटेड्, बैचुआन्-कम्पनी-लिमिटेड् च पूंजी-बाजारेण अनुकूलाः अभवन्

तेषु अस्मिन् वर्षे फरवरीमासे झेङ्गडान्-शेयरस्य न्यूनतमं मूल्यं २.८१ युआन्/शेयरः आसीत्, ततः अस्मिन् वर्षे जूनमासस्य १३ दिनाङ्कपर्यन्तं कम्पनीयाः शेयरमूल्यं एकदा ३६.६५ युआन्/शेयरं यावत् अभवत्, यत्र सर्वाधिकं वृद्धिः १२ गुणा अभवत् , अस्मिन् वर्षे प्रथमः ए-शेयर-स्टॉकः अभवत् केवलं बृहत्-वृषभ-स्टॉकः यः १० गुणाधिकं वर्धितः अस्ति । अस्मिन् वर्षे बैचुआन्-शेयरस्य बृहत्तमा वृद्धिः २.७४ गुणा अभवत्, परन्तु कम्पनीयाः शेयर-मूल्यं अद्यैव सम्यक् अभवत् ।


भिन्न-भिन्न-राजस्व-संरचनानां कारणात् अस्मिन् वर्षे प्रथमार्धे उपर्युक्तयोः वृषभ-समूहयोः लाभः किञ्चित् भिन्नः अस्ति । पूर्वं, Baichuan Co., Ltd. इत्यनेन स्वस्य प्रदर्शनस्य पूर्वानुमानं प्रकटितम् अस्ति यत् 2024 तमस्य वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणीभूतः शुद्धलाभः 80 मिलियन युआनतः 120 मिलियन युआनपर्यन्तं भविष्यति, यत् गतस्य समानकालस्य 62.9038 मिलियन युआनपर्यन्तं हानिः अभवत् वर्ष;कटौतीं कृत्वा गैर-शुद्धलाभः 60 मिलियन युआन् तः 100 मिलियन युआन् यावत् अपेक्षितः अस्ति, गतवर्षस्य समाने अवधिः 62.9038 मिलियन युआन् हानिः अभवत्।

स्टॉकमूल्यानां तीव्रवृद्ध्या सह प्रचलने झेङ्गडान्-शेयरस्य भागधारकाणां संख्यायां महती वृद्धिः अभवत् ।

अस्मिन् वर्षे जूनमासस्य अन्ते ५८,८०० भागधारकाणां संख्या आसीत्, प्रतिगृहे औसतभागधारकाः ९,०६० भागाः यावत् न्यूनाः अभवन्, अस्मिन् वर्षे मार्चमासस्य अन्ते १८,५०० भागधारकाः आसन्, प्रतिगृहे औसतभागधारकाः आसन् २६,५०० भागाः । तदतिरिक्तं कम्पनीयाः शीर्षदशव्यापारयोग्यभागधारकाणां द्वितीयत्रिमासे प्रमुखपरिवर्तनानि अभवन् ।

प्रतिवेदनस्य अन्ते यावत्, निम्नदहलीजस्य पृष्ठभूमितः, झेङ्गडान् कम्पनी लिमिटेड् इत्यस्य षष्ठतः दशमपर्यन्तं बृहत्तमानां व्यापारयोग्यानां भागधारकाणां सर्वेषां नूतनानि मुखानि आसन् तेषु सूचीयां प्रवेशं कुर्वन्तः नूतनाः भागधारकाः ३ संस्थाः २ प्राकृतिकव्यक्तिभागधारकाः च सन्ति । सूचीतः निवृत्ताः भागधारकाः ४ प्राकृतिकव्यक्तिभागधारकाः एकः संस्था च सन्ति ।


तदतिरिक्तं, प्रतिवेदनकालस्य अन्ते यावत्, झेङ्गडान् कम्पनी लिमिटेडस्य प्रथमः, द्वितीयः, चतुर्थः च बृहत्तमाः परिसञ्चारितभागधारकाः कम्पनीयाः वास्तविकनियंत्रकस्य नियन्त्रणे स्थापिताः कम्पनयः सन्ति, तेषां भागधारकतायां पञ्चमस्य परिवर्तनं न जातम् largest circulating shareholder of Zhengdan Co., Ltd. is the first phase of the employee stock ownership plan , रिपोर्टिंग् अवधिस्य अन्ते धारितानां भागानां संख्या 2.5093 मिलियनं भागं आसीत्, यत् 460,000 भागानां न्यूनता अस्ति अस्य वर्षस्य प्रथमत्रिमासे।


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : यांग लिलिन्