समाचारं

स्नैपड्रैगन 8 Gen4 QRD अभियांत्रिकी यन्त्रस्य प्रथमः बेन्चमार्क स्कोरः प्रकाशितः अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य ५ दिनाङ्के ज्ञातं यत् Geekbench इत्यत्र Manufacturer Model मॉडल् इत्यनेन सह एकः मोबाईल-फोनः प्रादुर्भूतः, यः १२GB मेमोरी इत्यनेन सुसज्जितः अस्ति, एण्ड्रॉयड् १५ सिस्टम् च चालितः अस्ति ।२ ४.०९GHz तथा ६ २.७८GHz कोरयोः संयोजनस्य उपयोगेन


ब्लोगर @digitalchatstation इत्यनेन अद्य प्रकाशितं यत् एतत् मॉडलं Snapdragon 8 Gen4 QRD अभियांत्रिकी यन्त्रम् अस्ति, यत्र Qualcomm इत्यस्य स्वविकसितस्य Nuvia CPU आर्किटेक्चरस्य एकीकृतस्य Adreno 830 GPU इत्यस्य च उपयोगः भवतिTSMC 3nm प्रक्रियायाः उपयोगेन, सामूहिकरूपेण उत्पादितानां मॉडलानां प्रदर्शनविमोचनं अधिकं प्रबलं भविष्यति।


IT House इत्यनेन पूर्वं ज्ञातं यत् Snapdragon Summit 2024 इत्यस्य आयोजनं हवाई-देशस्य Maui-नगरे अक्टोबर्-मासस्य २१ दिनाङ्कात् अक्टोबर्-मासस्य २३ दिनाङ्कपर्यन्तं भविष्यति, सम्मेलने Qualcomm Snapdragon 8 Gen4 प्रोसेसर-इत्यनेन सुसज्जितानां नूतनानां फ़ोनानां अनावरणं भविष्यति इति अपेक्षा अस्ति