समाचारं

फॉर्च्यून ५०० इत्यस्मिन् ५० सर्वाधिकं लाभप्रदकम्पनयः घोषिताः, एतौ औषधकम्पनीद्वयं च अस्मिन् सूचौ स्तः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वे सर्वाधिकं लाभप्रदं औषधकम्पनी कः अस्ति ? २०२४ तमस्य वर्षस्य फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनस्य घोषणया अगस्तमासस्य ५ दिनाङ्के उत्तरं प्रकाशितं भविष्यति।

समाचारानुसारं २०२३ तमे वर्षे विश्वस्य शीर्ष ५०० कम्पनीनां कुललाभः ३ खरब अमेरिकीडॉलर्-समीपे भविष्यति, यत् पूर्ववर्षस्य तुलने २.३% अधिकम् अस्ति तेषु ५० सर्वाधिकलाभप्रदकम्पनीषु औषधकम्पनयः सन्ति, यथा अमेरिकादेशस्य जॉन्सन् एण्ड् जॉन्सन्, स्विट्ज़र्ल्याण्ड्देशस्य नोवार्टिस् च २०२३ तमे वर्षे एतयोः कम्पनीयोः लाभः क्रमशः ३५.१५३ अरब अमेरिकीडॉलर्, १४.८५० अरब अमेरिकीडॉलर् च भविष्यति

विगत २०२३ तमे वर्षे जॉन्सन् एण्ड् जॉन्सन्, नोवार्टिस् इत्येतयोः द्वयोः अपि लाभवृद्धेः दराः वर्षे वर्षे ९०% अधिकं वर्धिताः, नोवार्टिस् इत्यस्य लाभवृद्धिः ११३.५% यावत् अभवत्

उभयकम्पनीभिः व्यापारिकं स्पिन-ऑफ् कृतम् अस्ति । जॉन्सन् एण्ड् जॉन्सन् इत्यनेन २०२३ तमे वर्षे उपभोक्तृस्वास्थ्यसेवाव्यापारस्य स्पिन-ऑफ्-कार्यं सम्पन्नं कृत्वा चिकित्साप्रौद्योगिक्याः औषधनिर्माणस्य च प्रमुखव्यापारद्वये केन्द्रितम् अस्ति २०२३ तमे वर्षे जॉन्सन् एण्ड् जॉन्सन् इत्यस्य औषधव्यापारः ५४.७५९ अरब अमेरिकी डॉलरस्य राजस्वं प्राप्स्यति, यत् वर्षे वर्षे ४.२% वृद्धिः भविष्यति;


जॉन्सन् एण्ड् जॉन्सन् इत्यस्य औषधव्यापारः मुख्यतया स्वप्रतिरक्षा, ऑन्कोलॉजी, तंत्रिकाविज्ञान, संक्रमणं, फुफ्फुसस्य उच्चरक्तचापः, हृदयरोगः, चयापचयः च इति क्षेत्रेषु केन्द्रितः अस्ति तेषु स्वप्रतिरक्षा-ऑन्कोलॉजी-व्यापाराः समानरूपेण मेलिताः सन्ति, येन क्रमशः १८.०५२ अरब-अमेरिकीय-डॉलर्-१७.६६१ अमेरिकी-डॉलर्-राजस्वस्य योगदानं भवति, येन जॉन्सन्-एण्ड्-जॉन्सन्-इत्यस्य कार्यप्रदर्शन-वृद्धेः मूल-स्तम्भः भवति

नोवार्टिसः २०२३ तमे वर्षे स्वस्य जेनेरिक औषधव्यापारं सैण्डोज् इत्यस्य अपि सफलतया स्पिनं करिष्यति, अतः कम्पनी पञ्चसु प्रमुखेषु हृदयरोगविज्ञानं, प्रतिरक्षाविज्ञानं, ठोसट्यूमरं, रक्तविज्ञानं च केन्द्रीक्रियते , अर्थात् हृदय-गुर्दा-चयापचय, प्रतिरक्षाविज्ञान, तंत्रिकाविज्ञान तथा ऑन्कोलॉजी।

हृदयरोगक्षेत्रे २०२३ तमे वर्षे नोवार्टिस्-संस्थायाः ६.३९१ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं भविष्यति, यत् वर्षे वर्षे ३६% वृद्धिः भविष्यति । हृदयरोगक्षेत्रे परिनियोजनाय नोवार्टिसस्य रणनीतिः अस्ति यत् अधिकानि न अपितु अधिकानि अभिजातसैनिकाः भवितुं केन्द्रीक्रियन्ते इति कम्पनीयाः तारका-उत्पादः, Sacubitril Valsartan Sodium Tablets (Entresto) इति कम्पनीयाः सर्वाधिकविक्रयित-उत्पादः अस्ति, यस्य राजस्वं २०२३ तमे वर्षे ६.०३५ अरब-अमेरिकीय-डॉलर्-पर्यन्तं भवति इदं उत्पादं नूतनप्रकारस्य हृदयविफलताविरोधी औषधं विश्वस्य प्रथमं एंजियोटेन्सिन् रिसेप्टर्-नेप्रिलिसिन् इन्हिबिटर् च अस्ति ।

पश्चात् पश्यन् २०२४ तमे वर्षे फॉर्च्यून ग्लोबल ५०० हानिकारककम्पनीषु ३३ लाभप्रदतां प्राप्तुं असफलाः अभवन्, तेषु एकस्य जर्मनीदेशस्य बायरसमूहस्य नाम औषधकम्पनयः अपि सन्ति २०२३ तमे वर्षे कम्पनीयाः लाभहानिः ३.१७९ अब्ज अमेरिकीडॉलर् आसीत् । बायरस्य त्रयः प्रमुखाः विभागाः सन्ति : औषधनिर्देशाः, सस्यविज्ञानं, उपभोक्तृस्वास्थ्यपदार्थाः च सस्यविज्ञानं कम्पनीयाः कार्यप्रदर्शनस्य कुञ्जी अस्ति । २०२४ तमे वर्षात् अस्य कम्पनीयाः पुनर्गठनं, परिच्छेदः च भवति ।

समग्रतया २०२४ तमे वर्षे फॉर्च्यून ग्लोबल ५०० मध्ये कुलम् १४ औषधकम्पनयः अस्मिन् सूचौ सन्ति, येषु अमेरिकादेशस्य एली लिली एण्ड् कम्पनी, डेन्मार्कदेशस्य नोवो नॉर्डिस्क् च नूतनाः सन्ति, पुनः सूचीयां प्रविष्टाः च

२०२३ तमे वर्षे एतयोः कम्पनीयोः परिचालन-आयः क्रमशः ३४.१२४ अमेरिकी-डॉलर्, ३३.७०३ अमेरिकी-डॉलर् च भविष्यति; तेषु एली लिली इत्यस्य लाभः वर्षे वर्षे १६.१% न्यूनः अभवत्;

यद्यपि एली लिली, नोवो नोर्डिस्क च सूचीस्थेषु १४ औषधकम्पनीषु उद्योगक्रमाङ्कनस्य तलस्थाने सन्ति तथापि एतयोः कम्पनीयोः शीर्षदशवैश्विक औषधकम्पनीषु सम्मिलितत्वं अपेक्षितं यतः तेषु प्रत्येकं ब्लॉकबस्टरं GLP-1 Diet गोली उत्पादं धारयति। नोवो नॉर्डिस्कस्य सेमाग्लुटाइड् विश्वस्य प्रथमं दीर्घकालीनं वजनं न्यूनीकर्तुं औषधं विपणनार्थं अनुमोदितं, एली लिली इत्यस्य टिल्पोटाइड् च विश्वस्य प्रथमं द्वयलक्ष्यं वजनं न्यूनीकर्तुं औषधं विपणनार्थं अनुमोदितम् अस्ति ज्ञातव्यं यत् एतौ औषधौ अपि एतादृशौ औषधत्वेन गण्यते येषु भविष्ये वैश्विक "नव औषधराज" इति स्थितिं आव्हानं कर्तुं क्षमता वर्तते। उभौ औषधौ नूतनानां संकेतानां विकासाय दौडं कुर्वतः सन्ति।

२०२३ तमे वर्षे नोवो नॉर्डिस्कस्य सेमाग्लुटाइड् इत्यस्य विक्रयः (वजनक्षयम्, हाइपोग्लाइसीमिकस्य संकेताः च समाविष्टाः) २१.२ अरब अमेरिकीडॉलर् यावत् भविष्यति, यत् कम्पनीयाः कुलराजस्वस्य ६०% अधिकं भागं भवति