समाचारं

उत्तरकोरियादेशस्य २५० नूतनानां सामरिकक्षेपणास्त्रप्रक्षेपकवाहनानां प्रसवसमारोहे किम जोङ्ग-उनस्य पुत्री भागं गृह्णाति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


लेखक/लिन हैडोंग


अगस्तमासस्य ४ दिनाङ्के उत्तरकोरियादेशेन एकस्मिन् समये नवनिर्मितक्षेपणास्त्रसेनायाः कृते २५० नूतनानि सामरिकक्षेपणास्त्रप्रक्षेपकवाहनानि प्रदातुं भव्यसमारोहः कृतः सैन्य आधुनिकीकरणम्।" समारोहः" "नवीन सामरिक बैलिस्टिक शस्त्रप्रणाली हस्तान्तरणस्मारकसमारोहः" इति अपि ज्ञायते;किम जोङ्ग-उन् तस्य पुत्री च दलस्य, सर्वकारस्य, सैन्यनेतृणां च सह मिलितवन्तौ लाओ समारोहे उपस्थितः भूत्वा महत्त्वपूर्णं भाषणं कृतवान् । एतत् अवलोकयामः।

एकम्‌,नूतनं सामरिकं क्षेपणास्त्रं किम् ?

उत्तरकोरियादेशेन "नवीन सामरिकक्षेपणास्त्रस्य" विशिष्टं प्रतिरूपं न घोषितम्, परन्तु उत्तरकोरियायाः माध्यमैः प्रकाशितानां चित्राणां आधारेण २५० प्रक्षेपकवाहनानि मञ्चस्य पार्श्वे प्रदर्शनस्थाने चतुर्गुणप्रक्षेपकैः सुसज्जितानि सन्ति, एकं आदर्शवाहनं विहाय । अहं शस्त्रैः बहु परिचितः नास्मि अतः अन्ते सैन्यनेतृणां मतानाम् अवलम्बनं करिष्यामि ।

गणनां कृत्वा परीक्षणं कृत्वा अस्मिन् चित्रे २४९ वाहनानि सन्ति ।


एतत् सहितं सम्यक् २५० काराः सन्ति ।यथा एते प्रक्षेपकवाहकाः सर्वे क्षेपणास्त्रैः पूरिताः सन्ति वा इति तथापि अहं न जानामि ।

केन्द्रीयसमितेः सचिवः गोलाबारूद-उद्योगमन्त्रालयस्य च मन्त्री झाओ चुनलोङ्गः किम जोङ्ग-उन् इत्यस्मै ज्ञापितवान् यत् "गोलाबारूद-उत्पादनस्य विशेषः आदेशः सफलतया सम्पन्नः अस्ति" तथा च उपस्थितेभ्यः सर्वेभ्यः "अनुरागेण" अवदत् यत् एतानि नवीन-रणनीतिक-क्षेपणास्त्र-प्रणाल्यानि सन्ति "कामरेड किम जोङ्ग-उन् व्यक्तिगतरूपेण परिकल्पितवान्, ऊर्जावानरूपेण च सफलसमाप्तेः मार्गदर्शनं कृतवान्, अस्माकं उत्तरकोरियाशैल्याः शक्तिशाली अत्याधुनिक-आक्रमण-शस्त्रम्।" उत्तरकोरिया-माध्यमेन प्रत्यक्षतया एतत् "निरपेक्ष-शस्त्रम्" इति उक्तम्, "ह्वासोङ्ग-तोप-१८" इत्यादिभिः अन्तरमहाद्वीपीय-क्षेपणास्त्रैः सह एतत् नाम साझां कृतम्

किम जोङ्ग उन् जनवरीमासे आरम्भे शस्त्रकारखानस्य निरीक्षणं करोति

किम जोङ्ग-उन् मे-मासस्य मध्यभागे सैन्यकारखानानां निरीक्षणं करोति



क्षेपणास्त्रसामान्यप्रशासनेन मेमासस्य मध्यभागे मार्गदर्शनप्रौद्योगिक्याः नूतनसंस्करणस्य उपयोगेन सामरिकबैलिस्टिकक्षेपणास्त्रस्य परीक्षणप्रक्षेपणं कृतम् अस्मिन् समये उल्लिखितः "नवीनः सामरिकक्षेपणास्त्रः" भवितुम् अर्हतिपरीक्षण-अग्नि-प्रहारः वोन्सान्-तटस्य समीपे एव कृतः इति शङ्का आसीत्, किम जोङ्ग-उन्-इत्यनेन घटनास्थले परीक्षण-अग्नि-प्रहारस्य अवलोकनं कृत्वा परीक्षण-अग्नि-प्रहारस्य सफलतायाः विषये बहु उक्तम्।

अस्मिन् वर्षे आरभ्य एषा नूतना सामरिक-क्षेपणास्त्र-व्यवस्था अस्माकं पुरतः बहुधा दृश्यते - जनवरी-मासस्य आरम्भे |किम जोङ्ग-उन् इत्यनेन निरीक्षिताः "केचन महत्त्वपूर्णाः सैन्यकारखानाः"मे-मासस्य मध्यभागे तस्य उत्पादनसंस्थानं सहितम्;किम जोङ्ग-उन् "द्वितीय आर्थिकआयोगेन सम्बद्धानां प्रासंगिकसैन्य औद्योगिक उद्यमानाम्" निरीक्षणं करोति। तस्मिन् एव काले वर्षस्य प्रथमार्धस्य उत्पादनयोजनायाः समाप्तिः, पश्चिमयुद्धसमूहस्य अग्निप्रहारसंयुक्तबलस्य स्थापनार्थं वर्षस्य प्रथमार्धे निर्यातितानि सामरिकक्षेपणास्त्रप्रणाली, तथा केन्द्रीयसैन्यआयोगेन निर्गतां सामरिकक्षेपणास्त्रनिर्माणयोजनां अस्मिन् वर्षे अन्ते यावत् पूर्णं कर्तुं आवश्यकता। झाओ चुनलोङ्गस्य "सैन्यनिर्माणविषये विशेषः आदेशः सफलतया सम्पन्नः" इति अस्य विषयस्य उल्लेखः भवितुं शक्नोति । वर्षस्य प्रथमार्धस्य उत्पादनयोजना मे-मासस्य मध्यभागे सम्पन्ना अभवत् तथा च सैनिकाः पश्चिममोर्चायां स्थापिताः वार्षिकयोजना सम्पन्ना अभवत् तथा च अगस्तमासस्य आरम्भे अग्रपङ्क्ति-क्षेपणास्त्र-सैनिकाः स्थापिताः उत्तरकोरियादेशस्य "नवयुगस्य चोलिमा आत्मा" यथा झाओ चुन्लोङ्गः अवदत्, एषा "एकः चमत्कारिकः उपलब्धिः यत् विश्वं स्तब्धं कृतवती।" एषा घटना उत्तरकोरियादेशस्य सैन्यनिर्माणक्षमतां बहिः जगति दर्शयति यदि सर्वे २५० लांचर ट्रकाः पूर्णतया भारिताः सन्ति तर्हि तस्य "समीपस्थतमाः निष्कपटाः च मित्राणि" सम्भवतः निश्चिन्ताः भवितुम् अर्हन्ति।
द्वि,हस्तान्तरणसमारोहे किं स्मरणं कृतम् ?

यतः "हस्तान्तरणस्मारकसमारोहः" इति उच्यते, अतः अस्य स्मारकतत्त्वानि भवितुमर्हन्ति, तत्र च मोटेन द्वौ -


प्रथमं, एषः समारोहः उत्तरकोरियादेशस्य "देशस्य सेनायाः च स्थापनायाः अनन्तरं प्रथमः शानदारः निवारणदृश्यः" अस्ति, तस्य "प्रमुखराजनैतिकसैन्यमहत्त्वम्" अस्ति फलतः उत्तरकोरियादेशस्य "सशस्त्रसेनानां केन्द्रीयशस्त्राणि उपकरणानि च" नूतनं "महान सैन्यरणनीतिकमूल्यं युक्तं रक्षासम्पत्तिं" योजितवन्तः, या अग्रपङ्क्तिसीमासैनिकानाम् पार्श्वे स्थापिता अस्ति उत्तरकोरिया-माध्यमेषु उक्तं यत् एषः हस्तान्तरण-स्मारक-समारोहः "ऐतिहासिक-घटनारूपेण इतिहासस्य माध्यमेन प्रकाशयिष्यति" इति । उपरि चित्रे किम जोङ्ग-उन् केन्द्रीयसैन्यआयोगस्य अध्यक्षात् जनरल् स्टाफ् री योङ्गजी इत्यस्मै, अग्रपङ्क्तिकोरस्य सेनापतयः च आदेशान् निर्गच्छन् दृश्यते।


द्वितीयं नूतनं क्षेपणास्त्रबलं निर्मितम् अस्मिन् समारोहे किम जोङ्ग-उन् स्वयमेव सैन्यध्वजं सैन्यध्वजप्रमाणपत्रं च प्रदत्तवान् । उपरि चित्रे किम जोङ्ग-उन् क्षेपणास्त्रसेनायाः सेनापतिं, राजनैतिकआयुक्तं, मुख्याधिकारीं च ध्वजान् प्रमाणपत्राणि च प्रदातुं दृश्यते। सैन्यध्वजः दर्शयति यत् एतत् यूनिट् २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के स्थापिता आसीत् ।गतवर्षस्य सितम्बरमासे किम जोङ्ग-उन्-उन्-महोदयेन रूस-देशं गत्वा स्वदेशं प्रत्यागत्य नीतिभाषणं कृत्वा सप्तमे विस्तारिते निर्णयेषु प्रमुखसैन्य-उपायेषु अन्यतमः इति भासते गतवर्षस्य अगस्तमासे अष्टमसैन्यआयोगस्य बैठकः। अस्मिन् समये २५० सामरिकक्षेपणास्त्रप्रक्षेपकैः सुसज्जितं क्षेपणास्त्रबलं केवलं अग्रपङ्क्तिक्षेपणास्त्रबलनिर्माणस्य प्रथमचरणम् एव अस्ति ।

सम्प्रति उत्तरकोरिया-दक्षिणकोरियायोः सीमायां उत्तरकोरियायाः अग्रपङ्क्तियुद्धक्षेत्रस्य विस्तारः जातः, अग्रपङ्क्तियुद्धसमूहस्य अपि पुनर्गठनं कृतम् अस्ति अस्मिन् समये २५० सामरिकक्षेपणास्त्रप्रक्षेपकवाहनानि अग्रपङ्क्तौ स्थापितानि, नूतनं क्षेपणास्त्रबलं च योजितम् अस्ति, अपरं १,००० योजयित्वा ए "मङ्गलतोप-११ डी" इति महत् निवेशः इति वक्तुं शक्यते । इदं दृश्यते यत् एतानि २५० वाहनानि अस्मिन् नूतने बलेन नियन्त्रितव्यानि, परन्तु अहं चिन्तयामि यत् पूर्वं पश्चिममोर्चा सेनायां स्थापिता सामरिकक्षेपणास्त्रव्यवस्था अपि अस्य बलस्य नाम्ना भविष्यति वा? उत्तरकोरियादेशस्य अग्रपङ्क्तिसैनिकानाम् संरचना मुख्यतया चतुर्भिः अग्रपङ्क्तिदलैः निर्मितम् अस्ति : प्रथमः, द्वितीयः, चतुर्थः, ५ च वर्तमानकाले प्रत्येकं दलं विविधप्रकारस्य अग्निप्रहार-एककैः सुसज्जितम् अस्ति, तथैव केचन अग्नि-प्रहार-एककाः अपि सन्ति, येषां नियन्त्रणं भवति the Missile General Administration सामान्यरूपरेखा स्पष्टा अस्ति, परन्तु अन्येषु यूनिटेषु उपकरणं किञ्चित् अव्यवस्थितम् अस्ति इति चिन्तयामि यत् अस्मिन् समये क्षेपणास्त्रबलस्य नवनिर्माणानन्तरं एकीकृतं भविष्यति वा? तदतिरिक्तं उत्तरकोरियायाः सामरिकसेनाः अद्यापि विद्यन्ते, परन्तु सामरिकक्षेपणास्त्राः सामरिकपरमाणुशस्त्राणि च सामान्यक्षेपणास्त्रप्रशासनस्य सन्ति, तेषां सामरिकबलेन सह किमपि सम्बन्धः नास्ति इति इदं नूतनं क्षेपणास्त्रबलं सामरिकबलानाम् अस्ति वा सामान्यक्षेपणास्त्रप्रशासनस्य? मम व्यक्तिगतं प्राधान्यं यत् एतत् क्षेपणास्त्रनिदेशालयस्य भवितुं शक्नोति।
त्रयः,किम जोङ्ग-उन् इत्यस्य निम्न-कुंजी पुत्री

उत्तरकोरियादेशस्य माध्यमैः अस्मिन् प्रतिवेदने किम जोङ्ग-उन्-पुत्र्याः उपस्थितेः उल्लेखः न कृतः, परन्तु उत्तरकोरिया-माध्यमेन प्रकाशितानां चित्राणां मध्ये वित्तीयस्वामिना ऐ उपस्थितः इति ज्ञातुं शक्यतेकेवलम्‌केसीएनए इत्यनेन यथासाधारणं छायाचित्रं न प्रकाशितम् वर्तमान-फोटोभ्यः न्याय्यं चेत्, वित्तीय-स्वामिना ऐ "पितृ-मार्शलस्य" पार्श्वे अपि न दृश्यते स्म, न च सः २५० ट्रकानां "प्रदर्शन-यात्रा"-काले अग्रपङ्क्तौ अपि न गतः . मञ्चः त्रीणि पङ्क्तयः विभक्तः अस्ति - प्रथमपङ्क्तौ किम जोङ्ग-उन् इत्यस्य वामभागे झाओ चुन्लोङ्ग्, किम देओक्-हुन्, जङ्ग चाङ्ग-हा च सन्ति; तथा री योङ्ग-गिल् द्वितीयपङ्क्तौ किम जोङ्ग-उन् इत्यस्य दक्षिणभागे सैन्यसेनापतयः सन्ति किम झू ए, किम यो जङ्ग, तथा को ब्युंग ह्युन् (द्वितीय आर्थिकसमितेः अध्यक्षः);

रक्तः बाणः सुवर्णस्वामिनः प्रेम इति प्रसिद्धः । वैसे, मञ्चस्य पृष्ठतः पृष्ठफलकरूपेण एतादृशं आदर्शभवनं भवति इति किम्?

वित्तीयस्वामिना चोई सन ही तथा किम यो जोङ्ग इत्येतयोः मध्ये स्थातुं बहु रोचते

पीतः बाणः सुवर्णस्वामिनः प्रेमं दर्शयति।श्वेतबाणाः झाओ योङ्गयुआन्, जिन् कैलोङ्ग् च दर्शयन्ति

पीतः बाणः सुवर्णस्वामिनः प्रेमं दर्शयति

मे १४ दिनाङ्के प्योङ्गयाङ्ग-नगरस्य वैनगार्ड-वीथि-समाप्ति-समारोहे स्वपित्रा सह भागं गृहीतवान् ततः परं वित्तपोषकः ऐ मासद्वयाधिकं यावत् सार्वजनिकरूपेण न उपस्थितःमासद्वयाधिकं यावत् वयं परस्परं न दृष्टवन्तः, अयं लघु मित्रम् भवान् बहु लम्बः अभवत् इव, विदेशमन्त्री चोई-उपमन्त्री किम-योः मध्ये उपविष्टः वा स्थितः वा प्रथमदृष्ट्या सः बालकः इव न दृश्यते, यथा नूतनः अधिकारी प्रादुर्भूतः अस्ति। केचन जनाः प्रश्नं कुर्वन्ति यत् दाता 12 वर्षाणाम् अधिकः अस्ति वा यतः सः एतावत् लम्बः अस्ति दाता सामान्यः अस्ति।

वित्तीयप्रायोजकः ऐ मासद्वयाधिकं यावत् न दर्शयति इति सामान्यम्, परन्तु अस्मिन् समये एतावत् निम्न-कुंजी भवितुं किञ्चित् असामान्यम् अस्ति। तस्याः सार्वजनिकरूपेण उपस्थितेः अनन्तरं प्रथमवारं सा एतावता निम्नस्तरीयः अस्ति, यद्यपि समारोहः सैन्यसम्बद्धः अवसरः अस्ति यः सा प्रतिनिधित्वं करोति "पीढीभिः" सम्बद्धः अस्ति यदा वस्तूनि असामान्यं भवन्ति तदा भेदाः अवश्यं भवन्ति परन्तु एतस्याः असामान्यतायाः अर्थः किम्, अहं तावत्पर्यन्तं निर्णयं कर्तुं न साहसं करोमि, अधिकानि अनुवर्तनसूचनाः प्रतीक्षामि च।

वैसे उत्तरकोरियादेशस्य संचारमाध्यमानां समाचारानुसारं २८ जुलै दिनाङ्के उद्धारिताः सिनुइजुनगरस्य निवासिनः अगस्तमासस्य २ दिनाङ्कात् आरभ्य क्रमेण गृहं प्रत्यागच्छन्ति।