समाचारं

चीन एवरग्राण्डे : कम्पनी जू जियिन्, डिङ्ग युमेई इत्यादिभ्यः कुलम् प्रायः ६ अरब अमेरिकीडॉलर् लाभांशं पारिश्रमिकं च प्राप्तुं प्रयतते।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन एवरग्राण्डे इत्यनेन अगस्तमासस्य ५ दिनाङ्के सायं हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे घोषितं यत् २०२४ तमस्य वर्षस्य मार्च-मासस्य २२ दिनाङ्के परिसमापकेन हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रस्य (उच्चन्यायालयस्य) उच्चन्यायालये त्रयाणां विरुद्धं कम्पनीनाम्ना कानूनीकार्यवाही आरब्धा प्रतिवादी, अर्थात् जू जियिन्, कम्पनीयाः पूर्वमुख्यकार्यकारी अधिकारी ज़िया हैजुन् तथा कम्पनीयाः पूर्वमुख्यवित्तीयपदाधिकारी पान डारोङ्गः। मुकदमेषु क्रमेण शेषचत्वारः प्रतिवादीः, अर्थात् जू जियायिन् इत्यस्य पतिः अथवा पूर्वपत्नी डिङ्ग युमेई, जू जियिन्, डिङ्ग युमेइ च सम्बद्धाः त्रीणि संस्थाः च समाविष्टाः अभवन्

मुकदमे कम्पनी अन्येभ्यः सप्तप्रतिवादीभ्यः, 31 दिसम्बर, 2017 पर्यन्तं, 31 दिसम्बर, 2017 यावत् समाप्तस्य प्रत्येकस्य वित्तवर्षस्य कृते, यत् 31 दिसम्बर, 2017 यावत् समाप्तस्य प्रत्येकस्य वित्तवर्षस्य कृते, कम्पनीद्वारा दत्तं लाभांशं, पारिश्रमिकं च प्राप्तुं प्रयतते। 2020. कुलम् प्रायः 6 अरब अमेरिकी डॉलरः।

परिसमापकाः (कम्पनीयाः पक्षतः कार्यं कुर्वन्तः) कार्यवाहीयां स्वदावानां आधारेण अनेकाः निषेधाः प्राप्तवन्तः, येषु जू जियायिन्, डिङ्ग युमेई, ज़िया हैजुन् इत्येतयोः प्रत्येकं प्रासंगिकनिर्धारितसीमायाः परं स्वस्य वैश्विकसम्पत्त्याः निपटनं, विक्रयणं वा मूल्यं न्यूनीकर्तुं वा प्रतिबन्धः कृतः . एते निषेध-आदेशाः प्रथमवारं २०२४ तमस्य वर्षस्य जून-मासस्य २४ दिनाङ्के हाङ्गकाङ्ग-नगरे जू जियायिन्-जिया-हाइजुन्-योः विरुद्धं निर्गताः, क्रमेण च डिङ्ग-युमेइ-इत्यस्य समावेशार्थं विकसिताः मुकदमेन सह सम्बद्धाः रिट्-पत्राणि, हाङ्गकाङ्ग-निषेधाः च पूर्वं हाङ्गकाङ्ग-उच्चन्यायालयेन जारीकृतानां गोपनीयता-आदेशानां अधीनाः आसन् एते गोपनीयता-आदेशाः २०२४ तमस्य वर्षस्य अगस्त-मासस्य २ दिनाङ्के हृताः

मुकदमे कानूनी प्रक्रिया प्रचलति तथा च सम्प्रति सफलदावानां सम्भावनायाः विषये अनिश्चितता वर्तते तथा च अन्ततः कम्पनी कियत् राशिं पुनः प्राप्तुं शक्नोति इति विषये अनिश्चितता वर्तते। परिसमापकः सूचीनियमस्य प्रावधानानाम् अनुरूपं समये एव उपर्युक्तविषयेषु अधिकघोषणा निर्गमिष्यति।

कम्पनीयाः भागानां व्यापारः २०२४ जनवरी २९ दिनाङ्के (सोमवासरे) प्रातः १०:१८ वादनात् स्थगितः भविष्यति, निरन्तरं च भविष्यतिव्यापार निलम्बन, यावत् अग्रे सूचना न भवति।