2024-08-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नमस्कार, सर्वेभ्यः शुभसंध्या अहं शांगमेई स्पेस डिजाइनतः चेन् गोङ्गः अस्मि अहं भवद्भिः सह एकस्य विशालस्य समतलस्य तलस्य वास्तविकजीवनस्य अलङ्कारस्य सेट् साझां कर्तुं बहु प्रसन्नः अस्मि city.अस्य गृहस्य अलङ्कारः अतीव भव्यः, उच्चस्तरीयः च दृश्यते इति वयं द्रष्टुं शक्नुमः ।
अतिथि भोजनालय
वस्तुतः यदा अहं अधुना एव नूतनगृहं प्रविष्टवान् तदा तस्यैव समुदायस्य बहवः प्रतिवेशिनः तस्य भ्रमणार्थं, नवीनीकरणाय च आगतवन्तः तथापि प्रतिवेशिनः अपि अतीव आगामिनि आसन्, केवलं सद्विषयाणि एव आसन् यथा, तेषां प्रवेशमात्रेण ते अवदन् यत् अस्य गृहस्य अलङ्कारः वास्तवमेव सुन्दरः अस्ति, अस्य कृते लक्षशः व्ययः अभवत्, तेषां कृते अलङ्कारः अतीव उच्चस्तरीयः इति अनुभूतम्! एतत् श्रुत्वा सा सौन्दर्यं चाटुकारिता अभवत्, "यथा भवतः इच्छा अस्ति तथा पश्यतु, वयं सर्वे इतः परं प्रतिवेशिनः भविष्यामः" इति अवदत् । अद्य अहं भवद्भ्यः प्रत्येकस्य अन्तरिक्षस्य विवरणं दर्शयिष्यामि।
भोजनालयस्य स्थानं
गृहं एकस्मिन् नगरे स्थितम् अस्ति यत् मम बहु रोचते, पर्वतीयनगरं चोङ्गकिंग् यतः अहं सिचुआन्-नगरे महाविद्यालयं गतः, अहं महाविद्यालयस्य समये बहुवारं चोङ्गकिंग-नगरं गतः। अहं चोङ्गकिङ्ग् विश्वविद्यालयं, सिचुआन् ललितकला अकादमी च अपि गतः। अस्य गृहस्य भवनक्षेत्रं १६९ वर्गमीटर् अस्ति, अन्तःभागः अपि तथैव अस्ति, अलङ्कारः अपि अतीव सुन्दरः अस्ति ।
भोजनालयस्य स्थानं
सौन्दर्यं सुखेन स्वस्य नूतनगृहे प्रविष्टा अलङ्कारः अर्ध-पैक्ड् आसीत् डिजाइनरः अद्यावधि अत्यन्तं भयानकः अस्ति।अद्यापि कतिपयान् मासान् यावत् अलङ्कारस्य विषये अतीव सावधानः आसम्❤,अन्ते मया तस्याः स्वप्नगृहस्य अलङ्कारार्थं सौन्दर्यस्य साहाय्यं कृतम् ।
भोजनालयस्य स्थानं
वासगृहक्षेत्रम्
वासगृहक्षेत्रं सरलं, आरामदायकं, भव्यं च अस्ति यत् अहं केवलं न रोचते यत् प्रत्येकं विवरणं स्थाने अस्ति।
वासगृहस्य स्थानं
वासगृहे टीवीपृष्ठभूमिभित्तिः जिप्समफलकेन निर्मितः अस्ति, येन टीवी सम्यक् निहितः भवति । समग्रं वस्तु अस्मान् वातावरणीयं सरलं च भावं ददाति।
वासगृहस्य स्थानं
वासगृहस्य स्थानं
वासगृहक्षेत्रे धूसरवर्णीयं ऋजुपङ्क्तियुक्तं सोफां चिनुत, तस्य पार्श्वे एकः सोफा, मध्ये च कृष्णवर्णीयं कॉफीमेजं, यत् कालीनैः हरितवनस्पतैः च सह युग्मितं कृत्वा स्थानं समृद्धतरं न्यून एकरसतां च कर्तुं शक्यते
वासगृहस्य स्थानं
वासगृहस्य स्थानं मुख्यप्रकाशं विना डिजाइनं स्वीकुर्वति, यत् सरलं आरामदायकं च भवति, मुख्यतया समग्रसपाटछतस्य, चकाचौंधविरोधी-स्पॉटलाइट्-इत्यस्य च माध्यमेन
वासगृहस्य स्थानं
वासगृहस्य स्थानं
आवासीय कक्षं
वासगृहस्य स्थानं
भोजनालयक्षेत्रम्
भोजनालयक्षेत्रस्य नवीनीकरणं अत्यन्तं विचारणीयं, अतीव साहसिकं, सृजनात्मकं च अस्ति ।
भोजनालयः
भोजनक्षेत्रं पाकशालास्थानं च समग्ररूपेण सम्बद्धम् अस्ति, अधः अवलोकयामः!
भोजनालयः
भोजनालयस्य स्थानं
भोजनालयः
भोजनकक्षः पाकशाला च स्थानं सम्बद्धम् अस्ति, भोजनालयः पाकशाला च एकीकृतः अस्ति, येन स्थानं उज्ज्वलं विशालं च भवति भोजनमेजस्य द्वीपमेजस्य च संयोजनं भव्यं आकर्षकं च अस्ति तुल्यकालिकरूपेण विशालः ।
भोजनालयः
भोजनमेजस्य उपरि स्थितं तरबूजं वास्तवमेव रुचिकरं भवति यत् अस्माकं भोजनं अधिकं वातावरणीयं कर्तुं उपरि एकं लघु झूमरं चिनोमः।
भोजनालयः
भण्डारणं वर्धयितुं साइडबोर्डं शीर्षं प्राप्तुं डिजाइनं कृतम् अस्ति, तथा च मध्यभागं खोखलं कृत्वा संचालनपृष्ठं वर्धयति ।
भोजनालयस्य स्थानं
भोजनालयस्य स्थानं
भोजनालयः
पाकशालाक्षेत्रम्
पाकशाला
पाकशालायाः अलमारयः एल-आकारस्य विन्यासः भवति, यत्र अन्धकारमयस्य मन्त्रिमण्डलद्वाराणि अतीव दागप्रतिरोधी भवन्ति, विशालः एकटङ्कीयः कलशः च अस्ति ।
पाकशालास्थानम्
बालकनी स्थानं
बालकनी स्थानं
बालकनी न पिहितः, बहिः दृश्यानि अतीव उत्तमाः, वायुः च अतीव ताजा अस्ति! बालकोनीयां प्रकृतेः समीपस्थत्वस्य भावः भवति ।
शय्यागृहक्षेत्रम्
शय्यागृहस्य पर्दाः ठोसवर्णपर्दाः सन्ति, पर्दापेटिकाभिः सह डिजाइनं कृतम्, समग्रवर्णयोजना च उष्णा भवति । शय्यागृहस्य स्थानस्य अत्यधिकं विशालत्वस्य आवश्यकता नास्ति, समग्रं स्थानं च उष्णम् अस्ति । ठीकम्, अहम् अद्य अत्र एतत् सुन्दरं वास्तविकं दृश्यं साझां करोमि यदि भवतः किमपि प्रश्नं अस्ति तर्हि कृपया @shangmeispacedesignstudio अनुसरणं कुर्वन्तु।
शयनकक्ष