समाचारं

पुनर्वित्तपोषणस्य विषये CSI Financial गम्भीरतापूर्वकं अफवानां खण्डनं करोति!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

"पुनर्वित्तपोषणदत्तांशः सर्वे काल्पनिकाः सन्ति, तथा च विक्रीतप्रतिभूतीनां राशिः वस्तुतः असीमितम्" इति वक्तव्यस्य प्रतिक्रियारूपेण CSI Financial इत्यनेन अगस्तमासस्य ५ दिनाङ्के गम्भीरं वक्तव्यं प्रकाशितं यत् प्रासंगिकं वक्तव्यं अफवाहः एव इति

प्रतिभूतिकम्पनीनां प्रतिभूतिऋणप्रदानव्यापारस्य कृते अपर्याप्तप्रतिभूतिस्रोतानां समस्यायाः समाधानार्थं २०१३ तमे वर्षे प्रतिभूतिपुनर्वित्तपोषणव्यवस्था आरब्धा ।ऋणदातारः सीएसआई फाइनेन्शियल इत्यस्मै प्रतिभूतिः ऋणं ददति, प्रतिभूतिकम्पनयः च सीएसआई फाइनेन्शियलतः प्रतिभूतिः ऋणं गृह्णन्ति ततः प्रतिभूतिभ्यः निवेशकानां कृते प्रदास्यन्ति ऋणं विक्रयणं च । दलाली चीनस्य संवाददातारः चीनप्रतिभूतिवित्तस्य प्रासंगिककर्मचारिभ्यः ज्ञातवन्तः यत् पुनर्वित्तपोषणस्य प्रत्येकं पदे वास्तविकस्टॉकहस्तांतरणस्य अभिलेखाः सन्ति, तथा च सम्पूर्णप्रक्रियायाः अनुसन्धानं कर्तुं शक्यते। सीएसआई वित्तीयनिगमस्य वेबसाइट् प्रत्येकं व्यापारदिने प्रतिभूतिपुनर्वित्तपोषणस्य व्यापारस्य मात्रा, दरं, मार्जिनं, शेषं च प्रकाशयति एषा सूचना वास्तविकव्यवहारस्य वस्तुनिष्ठाभिलेखानां आधारेण भवति। पुनर्वित्तपोषणदत्तांशः ऋणदातुः ऋणग्राहकस्य च इच्छानुसारं वास्तविकव्यवहारदत्तांशः इति वक्तुं शक्यते “पुनर्वित्तपोषणदत्तांशः सर्वः आभासी अस्ति” इति कथनं तथ्यैः सह गम्भीररूपेण असङ्गतम् अस्ति

"वास्तवतः प्रतिभूतिऋणस्य राशिः नास्ति" इति कथनस्य प्रतिक्रियारूपेण सीएसआई फाइनेन्शियलस्य प्रासंगिकजनाः अवदन् यत् एतत् तथ्यं गम्भीररूपेण विकृतं करोति प्रत्येकस्य स्टॉकस्य कृते प्रतिभूतिऋणस्य राशिः स्पष्टा उच्चसीमा अस्ति मम देशस्य वर्तमानप्रतिभूतिपुनर्वित्तपोषण-प्रतिभूतिऋणव्यापाररूपरेखा "नग्नशर्टविक्रय" इति सख्यं निषिद्धं करोति तथा च निवेशकानां स्वामित्वं विना स्टॉकविक्रयणं निषिद्धं करोति। यदा निवेशकः स्टॉकविक्रयणार्थं धनं ऋणं गृह्णाति तदा ऋणदातृणां धारितानां भागानां संख्यायाः न्यूनतायाः अनुरूपं निश्चितरूपेण भविष्यति यत् अस्तित्वहीनानां स्टॉकानां विक्रयणं असम्भवम्। विद्यमाननियमविनियमाः स्पष्टतया निर्धारयन्ति यत् पुनर्वित्तपोषणद्वारा ऋणं दत्तानां प्रतिभूतीनां शेषं प्रतिभूतीनां व्यापारयोग्यविपण्यमूल्यात् १०% अधिकं न भवेत्।

नियमानुसारं प्रतिभूतिपुनर्वित्तव्यापारः सर्वः प्रतिभूतिपुनर्भुक्तिः एव, कदापि नगदनिपटनं न जातम् । यद्यपि प्रतिभूतिपुनर्वित्तनियमासु नगदनिपटनस्य अनुमतिः इति निर्धारितं भवति तथापि ते मुख्यतया दीर्घकालीननिलम्बनम् अथवा स्टॉकानां सूचीविच्छेदनम् इत्यादिषु चरमपरिस्थितौ प्रयोज्यम् अस्ति प्रतिभूतिपुनर्वित्तपोषणस्य आरम्भात् दशवर्षेभ्यः अधिकेषु व्यवहारानां सञ्चितसंख्या कोटिकोटिरूप्यकाणि प्राप्ता, ये सर्वे नगदबन्धनद्वारा परिशोधिताः, एकमपि नगदनिपटनं न जातम्

प्रतिभूतिऋणप्रणाल्याः प्रतिभूतिऋणप्रणाल्याः च आरम्भानन्तरं तर्कहीनबाजारस्य उतार-चढावस्य शान्तीकरणे, दीर्घकालीन-लघु-सन्तुलनं मूल्य-आविष्कारं च प्रवर्धयितुं, मध्यम-दीर्घकालीननिधिं च विपण्यां प्रवेशाय आकर्षयितुं च सकारात्मकं भूमिकां निर्वहति गतवर्षस्य उत्तरार्धात् चीनप्रतिभूतिनियामकआयोगेन प्रतिभूतिऋणप्रदानपुनर्वित्तव्यापारविषये निवेशकानां चिन्तानां आधारेण पर्यवेक्षणं प्रतिचक्रीयसमायोजनं च सुदृढं कर्तुं उपायानां श्रृङ्खला स्वीकृता अस्ति सीएसआई फाइनेंशियल द्वारा पुनर्वित्तपोषणस्य निलम्बनं कानूनीरूपेण अनुमोदितवान्। सांख्यिकी दर्शयति यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्कपर्यन्तं प्रतिभूतिपुनर्वित्तपोषणस्य शेषं १७.१ अरब युआन् यावत् न्यूनीकृतम्, यत् १० जुलै दिनाङ्के नूतनविनियमानाम् पूर्वं ४०% अधिकं न्यूनम् अस्ति; नूतनविनियमानाम् पूर्वतः न्यूनता न्यूनतायाः दरः ३०% अतिक्रान्तवान्, प्रतिभूतिऋणप्रदानस्य पुनर्वित्तपोषणस्य च परिमाणं निरन्तरं न्यूनीकृतम् ।

CSI Financial इत्यनेन उक्तं यत्, ये अफवाः निर्माय दुर्भावनापूर्वकं अन्तर्जाल-माध्यमेन प्रसारयन्ति, तेषां दृढतया निन्दां करिष्यति, ये च प्रतिकूल-प्रभावं जनयन्ति, तेषां कृते कानूनी-प्रक्रियाम् आरभेत, तेषां कार्याणां कृते सम्बन्धित-व्यक्तिं गम्भीरतापूर्वकं उत्तरदायीत्वं च करिष्यति |.

स्रोतः - दलाली चीन

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः हे यु

प्रूफरीडिंग : यांग लिलिन्

दत्तांशनिधिः