समाचारं

गुआङ्गडोङ्ग-नगरस्य बालिकायाः ​​११ वर्गमीटर्-परिमितं शय्यागृहं लोकप्रियम् अस्ति : सा लोकप्रियतां प्राप्तवती यतः सा स्वस्य पुरातनं भग्नं च रूपं नूतनं रूपं दत्तवती, यत् एतावत् ईर्ष्याजनकम् अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतदिनद्वये मया एकस्याः गुआङ्गडोङ्ग-कन्यायाः (@星波小叶) लघुशय्यागृहं आविष्कृतम्, तस्य क्षेत्रफलं केवलं ११ वर्गमीटर् अस्ति, कदाचित् अव्यवस्थितं पुरातनं जर्जरं लघुकक्षं आसीत्, परन्तु अधुना तस्य परिवर्तनं जातम् तया सह आरामदायकं लघुनीडं कृत्वा।

नवीनीकरणानन्तरं एतत् लघुगृहं वास्तवमेव सुन्दरं, निवासार्थं च सुलभम् अस्ति। , सत्यं वक्तुं शक्यते यत्, तत् वस्तुतः किञ्चित् ईर्ष्याजनकम् अस्ति! अग्रे विना तस्याः लघुशय्यागृहं कीदृशं दृश्यते~ इति अवलोकयामः~

[नवीनीकरणात् पूर्वं लघुशय्यागृहम्]।


लघुशय्यागृहस्य क्षेत्रफलं प्रायः ११ वर्गमीटर् अस्ति गृहं एकत्र सञ्चितं भवति स्म, येन तत् पुरातनं, जर्जरं, अव्यवस्थितं च दृश्यते स्म .

【लघु गृहं अलङ्कारानन्तरं】


नवीनीकरणानन्तरं लघुगृहं केवलं किञ्चित् मूलं परिवर्तयति स्म पुरातनशय्याचतुष्कोणेन अधः शयनस्थानं निष्कासितम्, उपरितनशय्यास्थानं च पूर्वसरलानां इस्पातचतुष्कोणैः प्रतिस्थापितम् ., लघुमेजस्य पार्श्वे एव दृश्यते।

[अधः शयनं सोफा अवकाशकोणरूपेण उपयुज्यते]।


अधः शय्यायाम् एकं लघु द्विआसनीयं सोफां स्थापयन्तु (यथार्थतः संकीर्णम् अस्ति), तथा च गृहे अवकाशकोणरूपेण उपयोक्तुं पार्श्वमेजसहितं तस्य उपयोगं कुर्वन्तु, यतः अत्र अतिरिक्तप्रकाशाः सन्ति, यत्र भवान् पुस्तकं पठितुं, क्रीडितुं शक्नोति किञ्चित्कालं यावत् भवतः मोबाईल-फोनः, अथवा केवलं अत्र उपविशतु।


एषा गुआङ्गडोङ्ग-कन्या अवदत् यत् कार्यात् अवतरित्वा अस्थायीरूपेण विश्रामं कर्तुं आरामं कर्तुं च एतादृशः लघुः कोणः अस्ति इति अतीव सुन्दरम् अस्ति सोफायाः परितः बहवः आभूषणाः, पुतलीः च संगृहीताः आसन्, ये अत्यन्तं उष्णाः आरामदायकाः च दृश्यन्ते स्म

[उपरि शयनं एकशय्याचतुष्कोणरूपेण उपयुज्यते]।


एकः लघु सीढी शयनं प्रति गच्छति, यत् सा शय्याकक्षे शय्यायाः स्थानं मन्यते, ऊर्ध्वं अधः च शयनं लम्बवत् स्थानस्य पूर्णं उपयोगं कर्तुं शक्नोति, तदतिरिक्तं च तण्डुलस्य अर्धपुटं अपव्ययितुं न साहसं करोति , उपरितनशय्यायाः उपरिभागः अद्यापि अराजकतां निर्वाहयति।


शय्यायाः अन्ते भित्तिषु भित्ति-आच्छादनेन सह "नकली खिडकी" निर्मितः भवति, यत् संकीर्णगृहस्थानस्य, अवसादजनकस्य भित्तिस्थानस्य च भावः पूरयति, खिडक्याः उपरि एल-आकारस्य कोणविभाजनं भवति, केचन च पुस्तकाभरणानि वा लघुघटानि वा वनस्पतयः इत्यादयः अपि स्थापयितुं शक्यन्ते।

[शय्यायाः विपरीतभागे एकं मेजं कुरुत]।


शय्यायाः विपरीतभागे एकः लघुः एकः वासः-मेजः अपि निर्मितः आसीत्, न्यूनातिन्यूनं शय्यायाः मध्ये एकं गल्ल्याः त्यक्त्वा अस्मिन् लघु-11 वर्गमीटर्-परिमितं शय्यागृहे एकं वासः-मेजः अपि योजितवान् वेषं धारयितुं ।


गृहे मेजः शय्यायाः शिरः अधः स्थितः अस्ति, तथा च अत्र अध्ययनार्थं, कार्यं कर्तुं, क्रीडां कर्तुं च उपविष्टुं उत्तमं स्थानम् अस्ति यद्यपि परितः बहवः अलङ्काराः, विविधाः च सन्ति it, they have all been tidied up , अराजकतायां क्रमस्य भावः दर्शयन्तः।

[पुनर्व्यवस्थितं भण्डारणक्षेत्रम्] ।


गृहे भण्डारणस्थानम् अपि पुनः योजनाकृतम् अस्ति यत् पूर्वस्य अव्यवस्थितस्थितेः अधुना यथा वर्तते तथा परिवर्तनं जातम् अस्ति गृहं न अति अव्यवस्थितम्।


द्वारे स्थिताः अलमारयः अपि लघुकोणस्थानस्य सर्वोत्तमरूपेण उपयोगं कुर्वन्ति । एतत् वस्तुतः उपयुक्तम् अस्ति।

【सारांशं कुरुत】

सर्वेषु सर्वेषु यद्यपि अस्याः गुआङ्गडोङ्ग-कन्यायाः ११ वर्गमीटर्-परिमितं शय्यागृहं विशालं नास्ति तथापि सा प्रत्येकं इञ्चं स्थानस्य उपयोगं कृत्वा व्यवस्थितरूपेण व्यवस्थापयति, यत् सुन्दरं सुलभं च अस्ति

किं भवद्भ्यः एतादृशं लघुशय्यागृहं रोचते ? ~

(चित्रं अन्तर्जालतः आगच्छति, यदि किमपि उल्लङ्घनं भवति तर्हि तत्क्षणमेव लोप्यते)