समाचारं

आकस्मिक! T1 इत्यनेन ज्ञातं यत् Faker इत्यस्य नूतनमुकुटस्य निदानं जातम्, सः चॅम्पियनशिप-त्वक्-प्रदर्शनं त्यक्तवान्, अद्यापि प्रशंसकाः उत्साहिताः भवन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एलसीके ग्रीष्मकालीननियमितसीजनस्य समाप्तिः भवति, परन्तु टी१ कृते, यत् अधुना एव सऊदी ईस्पोर्ट्स् विश्वकपं बहुकालपूर्वं जित्वा, अन्तिमसप्ताहेषु स्थितिः उत्तमः नास्ति। GEN-विरुद्धे अन्तिमे क्रीडने फेकरः क्षेत्रे क्रमशः त्रुटयः कृत्वा "हृदयविदारितः" अभवत्, क्रीडायाः अनन्तरं सः नियन्त्रणं त्यक्त्वा भित्तिं प्रति शिरः प्रहारं कृतवान् ।



अद्य मूलतः S13 Champion Skin Showcase इत्यस्य दिवसः आसीत्, परन्तु अपराह्णे T1 अधिकारिणः अचानकं घोषणां कृतवन्तः यत् Faker उपस्थितः न अभवत् इति कारणं Faker इत्यस्य COVID-19 इति निदानं जातम्। क्रीडकानां स्वास्थ्यं गृहीत्वा एषः निर्णयः कृतः । यथा फेकरस्य विशिष्टा पुनरागमनतिथिः, घोषणायां तत् न प्रकाशितम् ।





टी१ सम्प्रति कष्टप्रदः कालः अनुभवति न केवलं दलस्य अन्तः वातावरणस्य समस्या अस्ति, अपितु प्रशंसकाः अपि शान्ताः न सन्ति। T1 आधारस्य प्रवेशद्वारे अधुना एव किमपि स्थानात् बहिः दृश्यते । प्रशंसकाः क्कोमा-गुमायुसी-योः आलोचनां कृतवन्तः, तेषां प्रशिक्षणक्षमतायाः, नायक-पूलस्य च आलोचनां कृतवन्तः । (गुमायुसि इत्यस्य ईजेड् न जानाति इति शिकायतम्)

पूर्वस्य "ट्रक आक्रामकस्य" तुलने प्रशंसकानां स्वदलानां आवश्यकताः, सम्मुखीकरणस्य तीव्रता च उच्चस्तरं प्राप्तवती अस्ति ।



अन्तिमेषु ऋतुषु टी१ इत्यस्य ग्रीष्मकालीनविभाजनस्य समये सर्वदा विविधाः समस्याः भवन्ति । गतवर्षस्य तस्मिन् एव काले T1 इत्यनेन हस्तस्य चोटस्य कारणेन फेकरस्य अनुपस्थितेः कारणेन नियमितसीजनस्य BO3 इत्यस्य बहु हारः अभवत् । फेकरस्य पुनरागमनं विना ते प्लेअफ्-क्रीडायां कष्टेन एव गमिष्यन्ति स्म । परिस्थितेः गम्भीरता सर्वेषां कल्पनाया परा अस्ति।



यद्यपि अस्मिन् सत्रे टी१ इत्यस्य सम्पूर्णः पङ्क्तिः अस्ति तथापि तस्य अभिलेखः उत्तमः नास्ति । न केवलं ते GEN इत्यनेन सह पराजिताः, अपितु तेषां कतिपयानां शीर्षस्थाने स्थापितानां दलानाम् विरुद्धं प्रतियुद्धं कर्तुं शक्तिः अपि नासीत् । (डीके व्यतिरिक्त) सम्प्रति केवलं ८-६ इति अभिलेखः अस्ति तथा च चतुर्थस्थाने अस्ति, पञ्चमस्थाने स्थितस्य केटीतः षष्ठस्थाने स्थितस्य FOX इत्यस्मात् केवलं एकं विजयं दूरम् अस्ति ।



अस्मिन् समये फेकरस्य कोविड्-१९-रोगस्य निदानस्य प्रभावः अनिवार्यतया तस्य प्रतिस्पर्धात्मक-स्थितौ भविष्यति इति एकमात्रं शुभसमाचारः अस्ति यत् टी-१ इत्यस्य अग्रिमः क्रीडा शुक्रवासरस्य कृते निर्धारितः अस्ति, तस्य प्रतिद्वन्द्वी एन.एस . परन्तु यथा यथा प्लेअफ्-क्रीडायाः समीपं गच्छन्ति तथा तथा क्षेत्रात् बहिः ये केऽपि विषयाः गम्भीरतापूर्वकं ग्रहीतव्याः अन्यथा भवन्तः न जानन्ति यत् कदा बृहत्तरङ्गाः आगमिष्यन्ति इति।



अवश्यं क्रीडकानां शारीरिकस्वास्थ्यस्य अतिरिक्तं मनोवैज्ञानिकविषयेषु अपि ध्यानं दातव्यम् । गतक्रीडायां GEN-विरुद्धं पराजितस्य फेकरस्य प्रदर्शनं इव प्रेक्षकाः अपि किमपि द्रष्टुम् इच्छन्ति न । दशवर्षेभ्यः व्यावसायिकरूपेण क्रीडन् क्रीडकः इति नाम्ना पूर्वं अन्तिमपक्षे BO5 हारितवान् अपि तस्य कृते एषा स्थितिः कदापि न अभवत्।

अन्ते अहम् अद्यापि आशासे यत् अग्रिमे क्रीडने फेकरः उत्तमस्थितौ पुनः आगन्तुं शक्नोति।