समाचारं

इतिहासस्य पतलीतमः लघुतमः च सैमसंग फोल्डेबल स्क्रीन!Samsung Galaxy Z Fold6 चित्र प्रशंसा

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology इत्यनेन अगस्तमासस्य ५ दिनाङ्के ज्ञातं यत् Samsung Galaxy Z Fold6 इत्येतत् अद्यपर्यन्तं सर्वाधिकं शक्तिशाली Samsung folding screen अस्ति। यन्त्रं द्वयोः विन्यासयोः उपलभ्यते : १५,९९९ युआन् मूल्यं १२GB+१TB, १३,९९९ युआन् मूल्यं च १२GB+५१२GB ।

इदानीं अस्माकं समीक्षाकक्षे एषः नूतनः दूरभाषः आगतः, अत्र च भवद्भ्यः चित्रभ्रमणम् अस्ति।

Samsung Galaxy Z Fold6 इत्यस्य भारः 239g अस्ति तथा च अनफोल्ड् कृत्वा केवलं 5.6mm मोटः भवति, येन इतिहासे सर्वाधिकं पतला लघुतमं च Samsung foldable screen अस्ति ।

अस्य बाह्यपर्दे आकारः ६.३ इञ्च्, आन्तरिकपर्दे आकारः ७.६ इञ्च् च अस्ति, एतत् २६०० निट् पर्यन्तं शिखरप्रकाशं समर्थयति, यत् जीवनसदृशानि चित्राणि प्रस्तुतुं शक्नोति तथा च उपयोक्तृभ्यः विसर्जनशीलं आश्चर्यजनकं च रूपं दातुं शक्नोति

कोर-विन्यासस्य दृष्ट्या गैलेक्सी जेड् फोल्ड्६ क्वालकॉम स्नैपड्रैगन ८ जेन्३ फॉर गैलेक्सी प्रोसेसर, पृष्ठभागे ५ कोटि मुख्यकॅमेरा + १२ मिलियन अल्ट्रा-वाइड् एङ्गल् + १० मिलियन टेलीफोटो, अन्तर्निर्मितं ४४००एमएएच बैटरी च सुसज्जितम् अस्ति

गैलेक्सी एआइ इत्यस्य समर्थनेन सैमसंग गैलेक्सी जेड् फोल्ड्६ इत्यस्य अधिकसुलभः, स्मार्टः, कुशलः च अनुभवः अस्ति ।

यथा, उन्नत-उपकरण-एआइ-माध्यमेन Samsung Galaxy Z Fold6 इत्यस्य वास्तविकसमय-अनुवाद-अनुभवः अधिकः स्वाभाविकः भवति, अनुवादः च अधिकः सटीकः भवति

तस्मिन् एव काले एतस्य आधारेण तथा च तन्तुपर्दे मोबाईलफोनस्य अद्वितीयं उत्पादरूपं, Samsung इत्यनेन एकत्रितव्याख्याकार्यस्य अनुभवः अधिकं उन्नयनं कृतम् अभिनवः द्वय-पर्दे वार्तालाप-विधिः श्रवण-विधिः च उपयोक्तृभ्यः भाषा-बाधानां निवारणे अपि च क्रॉस्--करणाय सहायकः भवितुम् अर्हति भाषासञ्चारः सुलभः अधिककुशलः च।