समाचारं

[Fengyun Theme] गरमविषयाणां सारांशः तथा च दिनभरि दैनिकसीमासमीक्षा 20240805

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विपण्यस्य कारोबारः ७९०.५ अरब युआन् आसीत्, लाभकर्तृणां हारितानां च संख्या ९९५:४१९३ आसीत्, अद्यत्वे बिग् ए सर्वाधिकं प्रबलम् आसीत् ।


लेखक |

सम्पादक|Xiaobai


घण्टापश्चात् पुनः आरम्भस्य सीमा

अगस्तमासस्य ५ दिनाङ्के विपण्यकारोबारः ७९०.५ अरब युआन् आसीत्, लाभकर्तृणां हारितानां च संख्या ९९५:४१९३ आसीत्, अद्यत्वे बिग् ए सर्वाधिकं प्रबलम् आसीत् ।

सप्ताहान्ते राज्यपरिषद् "सेवाउपभोगस्य उच्चगुणवत्ताविकासस्य प्रवर्धनविषये रायाः" (अतः परं "मताः" इति उच्यन्ते) जारीकृतवती । उपभोक्तृक्षेत्रं प्रारम्भिकव्यापारे प्रबलम् आसीत्, केन्द्रीयशॉपिङ्ग् सेण्टरस्य २ दिवसेषु २ बोर्डाः आसन् ।

शिक्षा-क्रीडाक्षेत्राणि अपि "मतैः" उत्तेजितवन्तः, आर्थिकं च ध्यानं प्राप्तवन्तः चीन-जनशिक्षायाः ५ दिवसेषु ४ बोर्डाः आसन् ।

टेण्डा टेक्नोलॉजी अपराह्णे बोर्डं बन्दं कृत्वा क्रमशः ११ बोर्ड् यावत् उन्नतिं कृत्वा वर्तमानं मार्केट् मध्ये सर्वोच्चं चिह्नं जातम्। वाणिज्यिक-वायु-अन्तरिक्षं पुनः पुनः सक्रियम् अस्ति, "सहस्र-पाल-नक्षत्रस्य" प्रथम-समूहस्य संजाल-उपग्रहस्य प्रक्षेपण-समारोहः अगस्त-मासस्य ५ दिनाङ्के ताइयुआन्-नगरे भविष्यति इति अपेक्षा अस्ति

सार्वजनिकयानव्यवस्था अपराह्णे स्वद्वाराणि बन्दं कृत्वा १९ दिवसेषु १० बोर्ड् प्राप्त्वा पुनः नूतनं उच्चतमं स्तरं प्राप्तवान् । स्वायत्तवाहनक्षेत्रे अनेकाः स्टॉकाः सम्बद्धाः सन्ति ।

दिनान्ते औषधक्षेत्रे बहवः बन्दाः अभवन्, बैहुआ औषधक्षेत्रे ५ दिवसेषु ४ बन्दाः अभवन् ।



अन्तर्दिवस मूल्यसीमा विश्लेषण

वयं दिवसे दैनिकसीमाभण्डारस्य तत्कालं विश्लेषणमपि करिष्यामः, येन सर्वे विषये परिवर्तनं गृह्णीयुः। विश्लेषणसामग्रीयां दैनिकसीमासमयः, घटनाउत्प्रेरकः, कम्पनीविषयाणि च समाविष्टानि सन्ति, येन भवन्तः शीघ्रमेव तत्कालं अवगन्तुं शक्नुवन्ति यदा विशिष्टविषयाणि परिवर्तन्ते, तथैव कम्पनीयाः विषयस्य च सम्बन्धः, यथा अधोलिखिते चित्रे दर्शितम् अस्ति

खातेः अनुसरणं कर्तुं Market Value Fengyun APP इत्यत्र स्वागतम्: "Fengyun Theme" इति।











अस्वीकरणम् : १.इदं प्रतिवेदनं (लेखः) सूचीकृतकम्पनीनां सार्वजनिककम्पनीगुणानां आधारेण तथा च सूचीकृतकम्पनीभिः सार्वजनिकरूपेण प्रकटितसूचनायाः आधारेण (अस्थायीघोषणा, आवधिकप्रतिवेदनानि, आधिकारिकं च समाविष्टानि परन्तु एतेषु सीमितं न) स्वतन्त्रं तृतीयपक्षीयसंशोधनम् अस्ति अन्तरक्रियाशीलमञ्चाः इत्यादयः); report (article) does not constitute any investment advice Market Capitalization Fengyun अस्य प्रतिवेदनस्य उपयोगस्य परिणामेण कृतस्य कस्यापि कार्यस्य कृते कोऽपि दायित्वं न स्वीकृतम्।

उपर्युक्ता सामग्री Market Value Fengyun APP इत्यस्मात् मूलम् अस्ति

अनधिकृतपुनर्मुद्रणस्य दण्डः भविष्यति