समाचारं

चीनदेशस्य प्रथमः नोबेल् पुरस्कारविजेता ली त्सुङ्ग-दाओ इत्यस्य ९८ वर्षे निधनम् अभवत्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मशीन हृदय रिपोर्ट

मशीन हृदय सम्पादकीय विभाग

चीनदेशस्य प्रथमः नोबेल् पुरस्कारविजेता त्सुङ्ग-दाओ ली इत्यस्य ९८ वर्षे अगस्तमासस्य ४ दिनाङ्के अमेरिकादेशस्य सैन्फ्रांसिस्कोनगरे निधनम् अभवत् ।

श्री त्सुङ्ग-दाओ ली इत्यस्य जन्म १९२६ तमे वर्षे नवम्बर्-मासस्य २४ दिनाङ्के अभवत् ।सः चीनी-अमेरिका-देशस्य भौतिकशास्त्रज्ञः अस्ति non-topology इति सोलिटोन् तथा सोलिटनतारकाणां विषये स्वस्य कार्यस्य कृते प्रसिद्धः । त्सुङ्ग-दाओ ली कोलम्बिया विश्वविद्यालये प्राध्यापकः एमेरिटस् आसीत्, १९५३ तमे वर्षात् २०१२ तमे वर्षे सेवानिवृत्तिपर्यन्तं अध्यापितवान् ।

ली त्सुङ्ग-दाओ, याङ्ग चेनिङ्ग च द्वौ अपि प्रथमौ चीनदेशस्य नोबेल् पुरस्कारविजेतौ आस्ताम् । १९५७ तमे वर्षे ३१ वर्षीयः त्सुङ्ग-दाओ ली, ३५ वर्षीयः याङ्ग चेन्-निङ्ग च संयुक्तरूपेण भौतिकशास्त्रस्य नोबेल् पुरस्कारं प्राप्तवन्तौ यत् "समतायाः असंरक्षणस्य नियमस्य (दुर्बलपरस्परक्रियासु) तस्य परिणामस्य च विषये शोधं कृतवन्तः मौलिककणानां विषये बहवः आविष्काराः।" अस्य सिद्धान्तस्य प्रयोगेण अन्येन चीनीयभौतिकशास्त्रज्ञेन वु जियान्सिओङ्ग् इत्यनेन पुष्टिः कृता ।



नोबेल् फाउण्डेशनस्य अभिलेखागारात् चित्रम्



सन्दर्भलिङ्कः https://en.wikipedia.org/wiki/Tsung-Dao_Lee