समाचारं

एकः पुरुषः पिपीलिकानां प्रॉप्स् इत्यस्य उपयोगं कृत्वा ८० तः अधिकक्षेत्रेषु गत्वा एकलक्षं युआन् इत्यस्मात् अधिकं धनं गृहीतवान् ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सीसीटीवी न्यूज क्लाइंट

पिपीलिकानां धोखाधड़ीयाः, भोजनालयानाम् ब्लैकमेलस्य च साधनरूपेण उपयोगं कृत्वा एकः पुरुषः ८० तः अधिकक्षेत्रेषु गत्वा ७०० तः अधिकानि अपराधानि कृतवान् । इदं हुबेई-प्रान्तस्य शियान्-नगरे अद्यैव पुलिसैः ज्ञातं पार-क्षेत्रीय-उत्साह-प्रकरणम् अस्ति । शियान्-नगरस्य वुडाङ्गशान्-विमानस्थानकस्य भोजनालय-प्रबन्धकस्य प्रतिवेदनात् अस्य प्रकरणस्य सुरागः प्राप्तः । एकः पुरुषः भोजनसमये पिपीलिकाम् खादित्वा त्वरितरूपेण स्थलात् निर्गतवान् इति अवदत् । परन्तु कतिपयेभ्यः दिनेभ्यः अनन्तरं भोजनालयस्य प्रबन्धकः तस्य पुरुषस्य शिकायतां प्राप्तवान्, यः अपि ६०० युआन् क्षतिपूर्तिं याचितवान् ।

पिपीलिकानां प्रॉप्स् इत्यस्य उपयोगेन ते ८० तः अधिकानि क्षेत्राणि उत्कर्षार्थं गतवन्तः ।

एषा घटना २०२४ तमस्य वर्षस्य मे-मासस्य २७ दिनाङ्के अभवत् ।भोजनागारस्य सार्वजनिकस्थानात् भिडियो दृश्यते यत् : मध्याह्न ११:५० वादनस्य समीपे एकः पुरुषः विमानस्थानके कृष्णवर्णीयं पृष्ठपुटं धारयन् भोजनार्थम् आगतः, ततः परं अग्रभागे भोजनस्य आदेशं दत्तवान् हरितमरिचेन मांसं भर्जयित्वा आसनं गृह्यताम्।



चित्रे रोङ्ग मौ निगरानीयपर्दे गृहीतः दृश्यते

भोजनालयस्य प्रबन्धकः चेन् महोदयः : १.सः अन्तः गत्वा बार-स्थाने आदेशं दत्तवान् सः कर्मचारिभ्यः अवदत् यत् सः अतीव क्षुधार्तः, रक्ताल्पता च अस्ति, तथा च पाकशास्त्रज्ञं यथाशीघ्रं भोजनं सेवितुं पृष्टवान् ।

तस्य पुरुषस्य उपनाम रोङ्ग इति आसीत् ।

भोजनालयस्य प्रबन्धकः चेन् महोदयः : १.भोजनकाले यत् स्थितिः आसीत् तस्मात् भिन्ना आसीत् यत् सः बार-स्थाने आदेशं ददाति स्म सः अतीव मन्दं खादति स्म, विशेषतया चिन्ताम्, क्षुधां वा न अनुभवति स्म ।

भिडियो दर्शयति यत् प्रथमं रोङ्गः सामान्यरूपेण खादति स्म, तत्र किमपि असामान्यं नासीत् । परन्तु भोजनस्य अन्ते सः सहसा हरितमरिचयुक्तं तले शूकरमांसयुक्ते थालीयां गत्वा तस्मात् किमपि उद्धृत्य किञ्चित्कालं यावत् हस्ते धारयित्वा स्वस्य मोबाईल-फोनेन फोटो गृहीतवान् तत् वस्तु पुनः रात्रिभोजस्य थालीयां स्थापयित्वा सः मरिचभृष्टस्य शूकरमांसस्य थालीम् आदाय अग्रे मेजस्य समीपम् आगतः ।

भोजनालयस्य प्रबन्धकः चेन् महोदयः : १. परिचारकं अवदत् यत् थालीयां पिपीलिका अस्ति। तस्मिन् स्थाने थालीं स्थापयित्वा अहं प्रत्यक्षतया मम पुटम् आदाय आगत्य भोजनालयात् निर्गतवान् ।

"पिपीलिकानां खादन्" मनुष्यः क्षतिपूर्तिविषये चर्चां न कृत्वा त्वरितरूपेण भण्डारं त्यक्तवान्

अग्रभागे स्थिताः कर्मचारी पिपीलिकाम् अवलोकितवन्तः तत् अत्यन्तं विशालं पूर्णशरीरं च आसीत्। अग्रभागस्य लिपिकः प्रबन्धकं स्थितिं व्याख्यातुं पृष्टवान्, परन्तु तेषां समाधानस्य चर्चां कर्तुं पूर्वं रोङ्गः पूर्वमेव भोजनालयात् शीघ्रं बहिः गतः आसीत् । तदनन्तरं प्रबन्धकः चेन् उत्थाय विदेशीयवस्तूनाम् स्रोतः अन्वेष्टुं पाकशालां गतः। पाकशास्त्रज्ञः शीघ्रमेव एकं परिचारकं तं बहिः प्रेषयितुं पृष्टवान्, रोङ्गं पुनः समस्यायाः समाधानं कथं कर्तव्यमिति चर्चां कर्तुं शक्नोति इति आशां कुर्वन् ।


रोङ्गः अवदत् यत् सः भोजने पिपीलिकाम् अवाप्तवान्

भोजनालयस्य प्रबन्धकः चेन् महोदयः : १.मूलतः कर्मचारी तस्मै धनं प्रत्यागन्तुं इच्छति स्म, परन्तु सः पूर्वमेव गतः यदा ते कञ्चित् न प्राप्नुवन् ।

भोजनालयस्य कर्मचारी तं बहिः प्रेषितवान् परन्तु तं न प्राप्नोत् किमर्थम्? यतः भोजनालयः विमानस्थानके एव स्थितः आसीत्, तस्मात् प्रबन्धकः चेन् चिन्तितवान् यत् रोङ्गः विमानं ग्रहीतुं त्वरितवान् भवेत्, अतः सः तस्य विषये बहु न चिन्तितवान् । परन्तु कतिपयेभ्यः दिनेभ्यः अनन्तरं भोजनालये रोङ्ग इत्यस्य शिकायतां प्राप्तवती ।


चित्रे प्रबन्धकः चेन् इत्यस्य साक्षात्कारः क्रियते इति दृश्यते

भोजनालयस्य प्रबन्धकः चेन् महोदयः : १.मे ३० दिनाङ्के सायं ६:१० वादने मम दूरभाषशिकायतां प्राप्तवती, शिकायतया आसीत् यत् विमानस्थानकं मां आहूय अवदत् यत् एकः यात्री आक्रोशितवान् यत् २७ दिनाङ्के मध्याह्ने अत्र भोजनं कुर्वन् पिपीलिकाः अत्र आगच्छन्ति, ग्राहकेन सह संवादं कर्तुं च मां पृष्टवान्।

कतिपयेभ्यः दिनेभ्यः अनन्तरं सः पुरुषः भोजनालये शिकायत, भोजनव्ययस्य दशगुणं च आग्रहं कृतवान् ।

एतत् निष्पन्नं यत् रोङ्गः प्रत्यक्षतया वुडाङ्गशान् विमानस्थानकस्य भोजनालयस्य प्रबन्धनं कुर्वन् विभागं प्रति शिकायतां कृतवान् प्रबन्धनविभागेन रोङ्गस्य सम्पर्कसूचना प्रबन्धकं चेन् इत्यस्मै दत्त्वा स्वयमेव अन्यपक्षेण सह सम्पर्कं कर्तुं पृष्टम्। दूरभाषेण रोङ्गः प्रबन्धकचेन् इत्यस्मात् क्षतिपूर्तिं याचितवान् यत् भोजनस्य ६० युआन् इत्यस्य दशगुणं भवति स्म, यत् ६०० युआन् इति सः अपि अवदत् यत् सः भोजनालयं त्यक्त्वा व्यक्तिगतरूपेण चर्चां कर्तुं न अस्वीकृतवान्। यद्यपि प्रबन्धकः चेन् अस्मिन् विषये किमपि मत्स्यरूपम् अस्ति इति मन्यते स्म तथापि सः धनं परपक्षे स्थानान्तरितवान् यतः सः विषयं महतीं कार्यं कर्तुम् न इच्छति स्म तदनन्तरं प्रबन्धकः चेन् अन्यैः कर्मचारिभिः सह यथा यथा चिन्तितवान् तथा तथा किमपि दोषः इति अनुभवति स्म, अतः सः पुलिसं साहाय्यार्थं आह्वयितुं चितवान् ।

एतदेव पद्धतिं प्रयुज्य सः तस्मिन् एव दिने अन्यस्मात् भण्डारात् २०० युआन्-रूप्यकाणां दावान् अकरोत् ।

पुलिसैः प्रकरणस्य अन्वेषणं आरब्धम्, अचिरेण अधिकानि सुरागाणि च आविष्कृतानि । वीडियो-अनुसरणेन ज्ञातं यत् सः पुरुषः रेलयानात् अवतरन् एव सः टैक्सी-यानं गृहीत्वा सीधा विमानस्थानकस्य भोजनालयं गत्वा भोजनं कृतवान् ।

प्रकरणं नियन्त्रयन्त्याः पुलिसैः भोजनालयस्य समीपे सार्वजनिकस्थानात् भिडियो पुनः प्राप्ताः, तस्मिन् दिने प्रातः ११:४७ वादने रोङ्गः भोजनालयस्य समीपे आगतः, परन्तु सः प्रत्यक्षतया भोजनालये न प्रविष्टवान्, तस्य स्थाने सः किञ्चित्कालं यावत् परिभ्रमति स्म, ततः गतः अहं स्नानगृहं गत्वा भोजनालयं प्रविष्टुं पूर्वं तस्मात् बहिः आगतः। सम्पूर्णे प्रक्रियायां रोङ्गः मन्दं शान्ततया च कार्यं कृतवान्, यत् तस्य तथ्यस्य असङ्गतम् आसीत् यत् सः परिचारकं अवदत् यत् सः आदेशं ददाति सति क्षुधार्तः अस्ति, त्वरया भवितुं कोऽपि लक्षणं नासीत् अतः पुलिसैः रोङ्गस्य गतिः पूर्वकालस्य अनुसन्धानं कृत्वा तस्मिन् दिने सः अन्यस्थानात् उच्चगतिरेलयानेन शियान्-नगरम् आगतः इति ज्ञातम् ।


निगरानीयकैमरेण गृहीताः रोङ्गस्य गतिः

शियान नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य वुडाङ्गशान विमानस्थानकशाखायाः एकः पुलिस अधिकारी युआन जुनफेङ्गः : १.रोङ्गः रेलस्थानकात् टैक्सीम् आदाय प्रत्यक्षतया विमानस्थानकं प्रति आगतः ततः सः तत्क्षणमेव भोजनालये किञ्चित्कालं यावत् भोजनं कृत्वा भोजनालयात् बहिः गन्तुं टैक्सीम् आदाय गतः वायुपत्तनं।

शियान नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य वुडाङ्गशान विमानस्थानकशाखायाः राजनैतिक आयुक्तः तियान गैङ्गः : १. प्रथमं वयं साधारणः उपभोक्तृविवादः इति चिन्तितवन्तः, परन्तु पुलिसं आहूय किञ्चित् प्रारम्भिकं कार्यं शोधं च कृत्वा ज्ञातवन्तः यत् अयं व्यक्तिः न विमानस्थानके उड्डीयमानः यात्री अस्ति, न च पिकअप-यात्री अस्ति तस्मिन् समये मया अद्यापि केचन संशयाः सन्ति इति अनुभूतम् ।


रोङ्गः शियन्-नगरस्य एकस्मिन् मिष्टान्नस्य दुकाने प्रविष्टवान्

यतः रोङ्गः विमानं ग्रहीतुं त्वरितवान् नासीत्, तस्मात् कतिपयेभ्यः दिनेभ्यः अनन्तरं क्षतिपूर्तिं दातुं न अपि तु स्थले एव समस्यायाः समाधानं किमर्थं न कृतवान् ? अपि च, भोजनार्थं सः रेलस्थानकात् विमानस्थानकं प्रति किमर्थं टैक्सीयानेन गतः ? पुलिसैः अन्वेषणं कृत्वा ज्ञातं यत् विमानस्थानकात् निर्गत्य सः शियान्-नगरस्य मध्यभागे स्थिते मिष्टान्नस्य दुकाने आगतः । अत्रैव पुनः तथैव कथानकं प्रवृत्तम् ।

मिष्टान्नस्य दुकानस्य प्रबन्धकः श्री के : १.सः अस्माकं सैण्डविच-उत्पादानाम् एकं क्रीत्वा तस्य अर्धं भागं खादितवान् यत् अन्तः मृतपिपीलिकानां सहितं विदेशीयवस्तूनि सन्ति इति।

केमहोदयः अस्य मिष्टान्न-दुकानस्य प्रबन्धकः अस्ति । रोङ्ग् इत्यनेन ज्ञातं यत् परपक्षः शङ्कितः नास्ति, अतः सः तत्क्षणमेव तस्मै २०० युआन् क्षतिपूर्तिं याचितवान्, प्रबन्धकः के च शीघ्रमेव तदनुमोदितवान् ।

एकस्मिन् दिने एव द्वौ प्रकरणौ अभवत् । किं केवलं संयोगः एव ?

तदनन्तरं अन्वेषणकाले पुलिसैः ज्ञातं यत् रोङ्ग् शियान्-नगरम् आगमनात् पूर्वं यिचाङ्ग्, जिङ्ग्झौ, क्षियाङ्गयाङ्ग्-इत्येतयोः विमानस्थानकयोः भ्रमणं कृतवान् आसीत् ।

शियान नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य वुडाङ्गशान विमानस्थानकशाखायाः राजनैतिक आयुक्तः तियान गैङ्गः : १.एतेषु त्रयेषु विमानस्थानकेषु सम्पर्कं कृत्वा वयं पश्यामः यत् रोङ्गः एतेषु त्रयेषु विमानस्थानकेषु भोजने पिपीलिकानां स्थापनार्थं समानपद्धतिं प्रयुक्तवान्, तथा च क्षतिपूर्तिं दातुं आधाररूपेण एतस्य उपयोगं कृतवान् एवं प्रकारेण वयं मूलतः विदेशीयानां जानी-बुझकर स्थापनस्य सन्दर्भे तालान् स्थापयितुं शक्नुमः उत्पीडनदावानां कृते वस्तुनि।

फलतः शियानपुलिसः रोङ्गस्य अनेकप्रकरणानाम् समानान्तरविश्लेषणार्थं कार्यदलस्य स्थापनां कृतवती ते प्रथमं विश्लेषणार्थं रोङ्गस्य गतिप्रक्षेपवक्रं पुनः प्राप्तवन्तः ।


विश्लेषणार्थं रोङ्गस्य गतिप्रक्षेपवक्रं पुलिसैः पुनः प्राप्तम् ।

शियान नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य वुडाङ्गशान विमानस्थानकशाखायाः निदेशकः बाओ लॉन्ग्लिन् : १. प्रथमवारं वयं प्रथमत्रिमासेषु जाँचं कृतवन्तः एतेषु त्रयेषु मासेषु सः मूलतः प्रतिदिनं विभिन्नेषु प्रान्तेषु, मुख्यतया विभिन्नेषु विमानस्थानकेषु, विभिन्नेषु बृहत्-मध्यम-आकारेषु नगरेषु च भ्रमति स्म परन्तु सः प्रत्येकस्मिन् स्थाने चिरं न तिष्ठति स्म, कदाचित् तस्मिन् एव दिने अपि गच्छति स्म ।

रोङ्गः अल्पकाले एव एतावता नगरेभ्यः गतः, परन्तु कदापि किमपि दर्शनं न कृतवान् सः केवलं किञ्चित्कालं यावत् विमानस्थानके एव स्थितवान् ततः त्वरया प्रस्थितवान्। पश्चात् रोङ्गस्य लेनदेनप्रवाहे पुलिसैः सुरागः आविष्कृतः ।


चित्रे रोङ्गस्य व्यवहारप्रवाहः दृश्यते

शियान नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य वुडाङ्गशान विमानस्थानकशाखायाः राजनैतिक आयुक्तः तियान गैङ्गः : १.तस्य व्यवहारसूचिकातः वयं ज्ञातवन्तः यत् सः गतवर्षे बहु धनं कृतवान्, तथा च अवलोकितवन्तः यत् दावानां सारांशे "प्रतिदानम्" इति शब्दः सहितं बहवः धनवापसीः अभवन्

कार्यदलेन रोङ्गस्य गतिविधिः अनुसृत्य ज्ञातं यत् सः शियन्-नगरात् निर्गत्य शेन्झेन्-नगरस्य एकस्मिन् होटेले गतः । तत्क्षणमेव पुलिसाः शेन्झेन्-नगरं गतवन्तः, तत्क्षणमेव गिरफ्तारी-कार्यक्रमः आरब्धः ।


पुलिसैः पिपीलिकानां पुटं प्राप्तम् यत् रोङ्गः स्वेन सह वहति स्म

शियान नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य वुडाङ्गशान विमानस्थानकशाखायाः निदेशकः बाओ लॉन्ग्लिन् : १.होटेले गृहीतस्य अनन्तरं तस्य शरीरे तस्य सह आनितपिपीलिकानां पुटं प्राप्तम्, यत् अपराधं कृत्वा भोजनस्य थालीयां यत् स्थापितं तत् एव आसीत्

रोङ्ग इत्यनेन कृतानां अन्येषां अपराधानां प्रमाणानि अपि घटनास्थले एव पुलिसैः प्राप्तानि ।


रोङ्गस्य मोबाईल-फोने सः गृहीतानाम् अनेकाः छायाचित्राः सन्ति यत् सः दुकानेषु उत्पीडनं कृतवान् ।

शियान नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य वुडाङ्गशान विमानस्थानकशाखायाः राजनैतिक आयुक्तः तियान गैङ्गः : १.स्वस्य मोबाईल-फोने अपि सः बहूनां खण्डित-दुकानानां छायाचित्रं अपि गृहीतवान्, तथैव दावानां कृते केचन निपटान-सम्झौताः अपि मूलतः तस्य आपराधिक-व्यवहारस्य विषये वयं बहु अवगताः स्मः |.

शङ्कितः आगत्य अपराधस्य बहवः विवरणाः प्रकाशिताः

शङ्कितेः आगमनेन सह प्रकरणस्य बहवः विवरणाः अपि प्रकाशिताः । यथा - शङ्कितः उत्पीडनात् पूर्वं कीदृशं सज्जतां करिष्यति, कीदृशं भ्रमं च सृजति ।

"अङ्गुलयोः मध्ये गृहीतः पिपीलिका" जानीतेव समयं गृहीत्वा भोजनं कुर्वन् स्वाभाविकः इति अभिनयं करोति

अपराधी संदिग्धस्य रोङ्गस्य स्वीकारानुसारं अपराधं कर्तुं पूर्वं प्रथमं पर्यावरणस्य अवलोकनं कृत्वा उपयुक्तं लक्ष्यं चयनं करोति स्म । चयनं कृत्वा सः प्रथमं शौचालयं गत्वा तर्जनीमध्यमाङ्गुलीयोः मध्ये अन्तर्जालद्वारा क्रीताः पिपीलिकाः गोपयिष्यति ततः सर्वं सज्जं जातं चेत् भोजनार्थं भोजनालयं प्रविशति। भोजनं आदेशयन् सः जानीतेव परिचारकं शीघ्रं भोजनं सेवितुं पृष्टवान् यत् सः त्वरितवान् इति भ्रमः सृजति, क्षतिपूर्तिं दातुं च दृश्यात् अनुपस्थितेः मार्गं प्रशस्तं करोति भोजनकाले समयं ग्रहीतुं प्रयोजनं पिपीलिकानां मुक्तिक्रिया यथाशक्ति स्वाभाविकं भवतु ।

शियान नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य वुडाङ्गशान विमानस्थानकशाखायाः राजनैतिक आयुक्तः तियान गैङ्गः : १.उपभोगप्रक्रियायां सः अप्रमादेन तर्जनीमध्यमाङ्गुलीः शिथिलं कृतवान्, पिपीलिकाश्च भोजने पतितवन्तः ततः सः एतत् तर्जनरूपेण उपयुज्य भण्डारात् धनं गृह्णाति स्म


अन्यस्मिन् भण्डारे रोङ्गस्य छायाचित्रं गृहीतम्

रोङ्ग् इत्यस्य शङ्का ये प्रकरणाः आसन् ते केवलं शियान्-नगरे घटितयोः प्रकरणयोः मध्ये एव सीमिताः न इति पुलिसैः ज्ञातम् । अतः, वुडाङ्गशान-विमानस्थानकस्य भोजनालयं विहाय अन्ये पुलिस-आह्वानाः किमर्थं न प्राप्ताः ? कार्यदलेन प्रासंगिकसाक्ष्याणां कंघी कृत्वा विश्लेषणं कृत्वा एतत् तथ्यं सम्बद्धम् इति मन्यते यत् रोङ्गेन चयनितानां अधिकांशलक्ष्याणां विमानस्थानकेषु रेलस्थानकेषु च भोजनालयाः सन्ति इति

शियान नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य वुडाङ्गशान विमानस्थानकशाखायाः राजनैतिक आयुक्तः तियान गैङ्गः : १.अपराधं कर्तुं तस्य मनोविज्ञानस्य अपि विश्लेषणं कृतवन्तः, यतः बृहत्सुपरमार्केट्-सहितं विमानस्थानके एकीकृतं प्रबन्धन-सङ्गठनं अस्ति सः भोजनालय-प्रबन्धन-विभागस्य शिकायत-समाचार-हॉटलाइनं आहूय प्रबन्धन-सङ्गठनस्य माध्यमेन व्यापारिणां उपरि धनं ग्रहीतुं दबावं कृतवान्

अपराधी शङ्कितः रोङ्गः अवाप्तवान् यत् अनेके भोजनालयाः प्रायः धनहानिम् अकुर्वन् यत् एतत् विषयं महतीं कार्यं न भवति । बहवः भोजनालयसञ्चालकाः न अवगच्छन्ति यत् ते विदारिताः भवन्ति ।


चित्रे रोङ्गस्य भण्डारस्वामिना च गपशप-इतिहासः दृश्यते

शियान नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य वुडाङ्गशान विमानस्थानकशाखायाः एकः पुलिस अधिकारी युआन जुनफेङ्गः : १.तेषां प्रतिष्ठां ग्राहकवर्गं च न प्रभावितं कर्तुं, तथा च क्षतिपूर्तिराशिः अतीव महती नास्ति, प्रायः केवलं कतिपयानि शतानि युआन्, अनेके व्यापाराः प्रायः विषयस्य निराकरणं कृत्वा क्षतिपूर्तिं स्वीकुर्वन्ति

शियानपुलिस अन्वेषणस्य अनुसारं २०२३ तमे वर्षात् आपराधिकसंदिग्धः रोङ्गःसः अपराधं कर्तुं २० अधिकप्रान्तेषु ८० तः अधिकेषु प्रान्तस्तरीयनगरेषु च गतः, यत्र ७०० तः अधिकाः प्रकरणाः, कुलराशिः १,००,००० युआन्-अधिकं च अभवत्सम्प्रति अद्यापि प्रकरणस्य अग्रे प्रक्रिया क्रियते।


प्रकरणस्य निराकरणार्थं व्यापारिणः प्रायः रोङ्ग् इत्यस्मै धनं स्थानान्तरयितुं चयनं कुर्वन्ति ।

एतादृशीनां परिस्थितीनां सम्मुखीभवन्ति ये व्यापारिणः तेषां कृते पुलिसाः स्मारयन्ति यत्...प्रथमं समये पुलिसं आह्वयन्तु, द्वितीयं प्रमाणं सुरक्षितं कुर्वन्तु।यथा, रेस्टोरन्ट-वीडियो तथा परपक्षस्य लेनदेन-अभिलेखाः स्थानान्तरिताः, यत्र गपशप-स्क्रीनशॉट् अपि सन्ति, येन पुलिस-संस्था नियत-साक्ष्याणि उत्तमरीत्या संग्रहीतुं शक्नोति, व्यापारिणां वैध-अधिकारस्य हितस्य च उत्तम-रक्षणं कर्तुं शक्नोति

(सीसीटीवी रिपोर्टरः जेङ्ग् जिओलेइ तथा ली चेङ्गचेङ्गः)