समाचारं

विश्वस्य शीर्ष ५०० कम्पनीनां सूची घोषिता, पिण्डुओडुओ प्रथमवारं शॉर्टलिस्ट् अभवत्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:शाङ्घाई-नगरे मुख्यालयः कुलम् १३ कम्पनयः सन्ति


अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून पत्रिकायाः ​​विश्वस्य शीर्ष ५०० कम्पनीनां नवीनतमसूची घोषिता । वैश्विककम्पनीनां २०२३ तमस्य वर्षस्य वार्षिकवित्तीयप्रतिवेदनानुसारं कुलनिगमराजस्वस्य आधारेण कुलम् १३३ चीनीयकम्पनयः फॉर्च्यून ५०० कृते शॉर्टलिस्ट् कृताः सन्ति तेषु शाङ्घाईनगरे मुख्यालयाः १३ कम्पनयः सन्ति, ये गतवर्षात् एकः अधिकः पिण्डुओडुओ प्रथमः अस्ति ।

विश्वस्य शीर्षदशबृहत्तमकम्पनीषु वालमार्ट् ११ तमे वर्षे प्रथमस्थानं प्राप्नोति, अमेजनः च नूतनं उच्चस्थानं प्राप्नोति, द्वितीयस्थानं प्राप्तवान् (गतवर्षे चतुर्थस्थानं प्राप्तवान्) सऊदी अरामको चतुर्थस्थानं प्राप्तवान्, परन्तु १२१ अरब डॉलरस्य लाभेन तृतीयवर्षं यावत् सूचीयां सर्वाधिकं लाभप्रदं कम्पनी अभवत् । अस्मिन् सूचौ क्रमशः स्टेट् ग्रिड्, सिनोपेक्, पेट्रोचाइना च तृतीयस्थानं, पञ्चमं, षष्ठं च स्थानं प्राप्तवन्तः । अन्तिमाः चत्वारः एप्पल्, युनाइटेड्हेल्थ्, बर्कशायर हैथवे, सीवीएस हेल्थ् च सन्ति ।

फॉर्च्यून ग्लोबल ५०० इत्यस्य कृते शङ्घाई-नगरस्य कम्पनयः क्रमेण चाइना बाओवु (४४), एसएआईसी मोटर (९३), बैंक् आफ् कम्युनिकेशन्स् (१५४), कोस्को शिपिंग (२६७), ग्रीनलैण्ड् होल्डिङ्ग्स् (२९१), तथा च सन्ति शंघाई पुडोंग विकास बैंक (292). तथा इस्पातसमूह (४५२)।